< Κατα Λουκαν 8 >

1 Καὶ ἐγένετο ἐν τῷ καθεξῆς καὶ αὐτὸς διώδευεν κατὰ πόλιν καὶ κώμην κηρύσσων καὶ εὐαγγελιζόμενος τὴν βασιλείαν τοῦ θεοῦ, καὶ οἱ δώδεκα σὺν αὐτῷ,
apara nca yii"su rdvaada"sabhi. h "si. syai. h saarddha. m naanaanagare. su naanaagraame. su ca gacchan i"svariiyaraajatvasya susa. mvaada. m pracaarayitu. m praarebhe|
2 καὶ γυναῖκές τινες αἳ ἦσαν τεθεραπευμέναι ἀπὸ πνευμάτων πονηρῶν καὶ ἀσθενειῶν, Μαρία ἡ καλουμένη Μαγδαληνή, ἀφʼ ἧς δαιμόνια ἑπτὰ ἐξεληλύθει,
tadaa yasyaa. h sapta bhuutaa niragacchan saa magdaliiniiti vikhyaataa mariyam herodraajasya g. rhaadhipate. h ho. se rbhaaryyaa yohanaa "suu"saanaa
3 καὶ Ἰωάννα γυνὴ Χουζᾶ ἐπιτρόπου Ἡρῴδου καὶ Σουσάννα καὶ ἕτεραι πολλαί, αἵτινες διηκόνουν αὐτοῖς ⸀ἐκτῶν ὑπαρχόντων αὐταῖς.
prabh. rtayo yaa bahvya. h striya. h du. s.tabhuutebhyo rogebhya"sca muktaa. h satyo nijavibhuutii rvyayitvaa tamasevanta, taa. h sarvvaastena saarddham aasan|
4 Συνιόντος δὲ ὄχλου πολλοῦ καὶ τῶν κατὰ πόλιν ἐπιπορευομένων πρὸς αὐτὸν εἶπεν διὰ παραβολῆς·
anantara. m naanaanagarebhyo bahavo lokaa aagatya tasya samiipe. amilan, tadaa sa tebhya ekaa. m d. r.s. taantakathaa. m kathayaamaasa| eka. h k. r.siibalo biijaani vaptu. m bahirjagaama,
5 Ἐξῆλθεν ὁ σπείρων τοῦ σπεῖραι τὸν σπόρον αὐτοῦ. καὶ ἐν τῷ σπείρειν αὐτὸν ὃ μὲν ἔπεσεν παρὰ τὴν ὁδόν, καὶ κατεπατήθη καὶ τὰ πετεινὰ τοῦ οὐρανοῦ κατέφαγεν αὐτό.
tato vapanakaale katipayaani biijaani maargapaar"sve petu. h, tatastaani padatalai rdalitaani pak. sibhi rbhak. sitaani ca|
6 καὶ ἕτερον ⸀κατέπεσενἐπὶ τὴν πέτραν, καὶ φυὲν ἐξηράνθη διὰ τὸ μὴ ἔχειν ἰκμάδα.
katipayaani biijaani paa. saa. nasthale patitaani yadyapi taanya"nkuritaani tathaapi rasaabhaavaat "su"su. su. h|
7 καὶ ἕτερον ἔπεσεν ἐν μέσῳ τῶν ἀκανθῶν, καὶ συμφυεῖσαι αἱ ἄκανθαι ἀπέπνιξαν αὐτό.
katipayaani biijaani ka. n.takivanamadhye patitaani tata. h ka. n.takivanaani sa. mv. rddhya taani jagrasu. h|
8 καὶ ἕτερον ἔπεσεν εἰς τὴν γῆν τὴν ἀγαθήν, καὶ φυὲν ἐποίησεν καρπὸν ἑκατονταπλασίονα. ταῦτα λέγων ἐφώνει· Ὁ ἔχων ὦτα ἀκούειν ἀκουέτω.
tadanyaani katipayabiijaani ca bhuumyaamuttamaayaa. m petustatastaanya"nkurayitvaa "satagu. naani phalaani phelu. h| sa imaa kathaa. m kathayitvaa proccai. h provaaca, yasya "srotu. m "srotre sta. h sa "s. r.notu|
9 Ἐπηρώτων δὲ αὐτὸν οἱ μαθηταὶ ⸀αὐτοῦτίς ⸂αὕτη εἴη ἡ παραβολή.
tata. h para. m "si. syaasta. m papracchurasya d. r.s. taantasya ki. m taatparyya. m?
10 ὁ δὲ εἶπεν· Ὑμῖν δέδοται γνῶναι τὰ μυστήρια τῆς βασιλείας τοῦ θεοῦ, τοῖς δὲ λοιποῖς ἐν παραβολαῖς, ἵνα βλέποντες μὴ βλέπωσιν καὶ ἀκούοντες μὴ συνιῶσιν.
tata. h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu. m yu. smabhyamadhikaaro diiyate kintvanye yathaa d. r.s. tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha. m te. saa. m purastaat taa. h sarvvaa. h kathaa d. r.s. taantena kathyante|
11 Ἔστιν δὲ αὕτη ἡ παραβολή· Ὁ σπόρος ἐστὶν ὁ λόγος τοῦ θεοῦ.
d. r.s. taantasyaasyaabhipraaya. h, ii"svariiyakathaa biijasvaruupaa|
12 οἱ δὲ παρὰ τὴν ὁδόν εἰσιν οἱ ⸀ἀκούσαντες εἶτα ἔρχεται ὁ διάβολος καὶ αἴρει τὸν λόγον ἀπὸ τῆς καρδίας αὐτῶν, ἵνα μὴ πιστεύσαντες σωθῶσιν.
ye kathaamaatra. m "s. r.nvanti kintu pa"scaad vi"svasya yathaa paritraa. na. m na praapnuvanti tadaa"sayena "saitaanetya h. rdayaat. r taa. m kathaam apaharati ta eva maargapaar"svasthabhuumisvaruupaa. h|
13 οἱ δὲ ἐπὶ τῆς πέτρας οἳ ὅταν ἀκούσωσιν μετὰ χαρᾶς δέχονται τὸν λόγον, καὶ οὗτοι ῥίζαν οὐκ ἔχουσιν, οἳ πρὸς καιρὸν πιστεύουσιν καὶ ἐν καιρῷ πειρασμοῦ ἀφίστανται.
ye katha. m "srutvaa saananda. m g. rhlanti kintvabaddhamuulatvaat svalpakaalamaatra. m pratiitya pariik. saakaale bhra"syanti taeva paa. saa. nabhuumisvaruupaa. h|
14 τὸ δὲ εἰς τὰς ἀκάνθας πεσόν, οὗτοί εἰσιν οἱ ἀκούσαντες, καὶ ὑπὸ μεριμνῶν καὶ πλούτου καὶ ἡδονῶν τοῦ βίου πορευόμενοι συμπνίγονται καὶ οὐ τελεσφοροῦσιν.
ye kathaa. m "srutvaa yaanti vi. sayacintaayaa. m dhanalobhena ehikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka. n.takibhuusvaruupaa. h|
15 τὸ δὲ ἐν τῇ καλῇ γῇ, οὗτοί εἰσιν οἵτινες ἐν καρδίᾳ καλῇ καὶ ἀγαθῇ ἀκούσαντες τὸν λόγον κατέχουσιν καὶ καρποφοροῦσιν ἐν ὑπομονῇ.
kintu ye "srutvaa saralai. h "suddhai"scaanta. hkara. nai. h kathaa. m g. rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam. rtsvaruupaa. h|
16 Οὐδεὶς δὲ λύχνον ἅψας καλύπτει αὐτὸν σκεύει ἢ ὑποκάτω κλίνης τίθησιν ἀλλʼ ἐπὶ λυχνίας ⸀τίθησιν, ἵνα οἱ εἰσπορευόμενοι βλέπωσιν τὸ φῶς.
apara nca pradiipa. m prajvaalya kopi paatre. na naacchaadayati tathaa kha. tvaadhopi na sthaapayati, kintu diipaadhaaroparyyeva sthaapayati, tasmaat prave"sakaa diipti. m pa"syanti|
17 οὐ γάρ ἐστιν κρυπτὸν ὃ οὐ φανερὸν γενήσεται, οὐδὲ ἀπόκρυφον ὃ οὐ ⸂μὴ γνωσθῇ καὶ εἰς φανερὸν ἔλθῃ.
yanna prakaa"sayi. syate taad. rg aprakaa"sita. m vastu kimapi naasti yacca na suvyakta. m pracaarayi. syate taad. rg g. rpta. m vastu kimapi naasti|
18 βλέπετε οὖν πῶς ἀκούετε· ὃς ⸂ἂν γὰρ ἔχῃ, δοθήσεται αὐτῷ, καὶ ὃς ⸀ἂνμὴ ἔχῃ, καὶ ὃ δοκεῖ ἔχειν ἀρθήσεται ἀπʼ αὐτοῦ.
ato yuuya. m kena prakaare. na "s. r.nutha tatra saavadhaanaa bhavata, yasya samiipe barddhate tasmai punardaasyate kintu yasyaa"sraye na barddhate tasya yadyadasti tadapi tasmaat ne. syate|
19 ⸀Παρεγένετοδὲ πρὸς αὐτὸν ἡ μήτηρ καὶ οἱ ἀδελφοὶ αὐτοῦ, καὶ οὐκ ἠδύναντο συντυχεῖν αὐτῷ διὰ τὸν ὄχλον.
apara nca yii"so rmaataa bhraatara"sca tasya samiipa. m jigami. sava. h
20 ⸂ἀπηγγέλη δὲ ⸀αὐτῷ Ἡ μήτηρ σου καὶ οἱ ἀδελφοί σου ἑστήκασιν ἔξω ἰδεῖν ⸂σε θέλοντες.
kintu janataasambaadhaat tatsannidhi. m praaptu. m na "seku. h| tatpa"scaat tava maataa bhraatara"sca tvaa. m saak. saat cikiir. santo bahisti. s.thanatiiti vaarttaayaa. m tasmai kathitaayaa. m
21 ὁ δὲ ἀποκριθεὶς εἶπεν πρὸς αὐτούς· Μήτηρ μου καὶ ἀδελφοί μου οὗτοί εἰσιν οἱ τὸν λόγον τοῦ θεοῦ ἀκούοντες καὶ ⸀ποιοῦντες
sa pratyuvaaca; ye janaa ii"svarasya kathaa. m "srutvaa tadanuruupamaacaranti taeva mama maataa bhraatara"sca|
22 ⸂Ἐγένετο δὲ ἐν μιᾷ τῶν ἡμερῶν καὶ αὐτὸς ἐνέβη εἰς πλοῖον καὶ οἱ μαθηταὶ αὐτοῦ, καὶ εἶπεν πρὸς αὐτούς· Διέλθωμεν εἰς τὸ πέραν τῆς λίμνης, καὶ ἀνήχθησαν.
anantara. m ekadaa yii"su. h "si. syai. h saarddha. m naavamaaruhya jagaada, aayaata vaya. m hradasya paara. m yaama. h, tataste jagmu. h|
23 πλεόντων δὲ αὐτῶν ἀφύπνωσεν. καὶ κατέβη λαῖλαψ ἀνέμου εἰς τὴν λίμνην, καὶ συνεπληροῦντο καὶ ἐκινδύνευον.
te. su naukaa. m vaahayatsu sa nidadrau;
24 προσελθόντες δὲ διήγειραν αὐτὸν λέγοντες· Ἐπιστάτα ἐπιστάτα, ἀπολλύμεθα· ὁ δὲ ⸀διεγερθεὶςἐπετίμησεν τῷ ἀνέμῳ καὶ τῷ κλύδωνι τοῦ ὕδατος, καὶ ἐπαύσαντο, καὶ ἐγένετο γαλήνη.
athaakasmaat prabalajha nbh"sagamaad hrade naukaayaa. m tara"ngairaacchannaayaa. m vipat taan jagraasa|tasmaad yii"sorantika. m gatvaa he guro he guro praa. naa no yaantiiti gaditvaa ta. m jaagarayaambabhuuvu. h|tadaa sa utthaaya vaayu. m tara"ngaa. m"sca tarjayaamaasa tasmaadubhau niv. rtya sthirau babhuuvatu. h|
25 εἶπεν δὲ αὐτοῖς· ⸀Ποῦἡ πίστις ὑμῶν; φοβηθέντες δὲ ἐθαύμασαν, λέγοντες πρὸς ἀλλήλους· Τίς ἄρα οὗτός ἐστιν ὅτι καὶ τοῖς ἀνέμοις ἐπιτάσσει καὶ τῷ ὕδατι, καὶ ὑπακούουσιν αὐτῷ;
sa taan babhaa. se yu. smaaka. m vi"svaasa. h ka? tasmaatte bhiitaa vismitaa"sca paraspara. m jagadu. h, aho kiid. rgaya. m manuja. h pavana. m paaniiya ncaadi"sati tadubhaya. m tadaade"sa. m vahati|
26 Καὶ κατέπλευσαν εἰς τὴν χώραν τῶν ⸀Γερασηνῶν ἥτις ἐστὶν ἀντιπέρα τῆς Γαλιλαίας.
tata. h para. m gaaliilprade"sasya sammukhasthagideriiyaprade"se naukaayaa. m lagantyaa. m ta. te. avarohamaavaad
27 ἐξελθόντι δὲ αὐτῷ ἐπὶ τὴν γῆν ⸀ὑπήντησενἀνήρ τις ἐκ τῆς πόλεως ⸀ἔχωνδαιμόνια· ⸂καὶ χρόνῳ ἱκανῷ οὐκ ἐνεδύσατο ἱμάτιον, καὶ ἐν οἰκίᾳ οὐκ ἔμενεν ἀλλʼ ἐν τοῖς μνήμασιν.
bahutithakaala. m bhuutagrasta eko maanu. sa. h puraadaagatya ta. m saak. saaccakaara| sa manu. so vaaso na paridadhat g. rhe ca na vasan kevala. m "sma"saanam adhyuvaasa|
28 ἰδὼν δὲ τὸν ⸀Ἰησοῦνἀνακράξας προσέπεσεν αὐτῷ καὶ φωνῇ μεγάλῃ εἶπεν· Τί ἐμοὶ καὶ σοί, Ἰησοῦ υἱὲ τοῦ θεοῦ τοῦ ὑψίστου; δέομαί σου, μή με βασανίσῃς·
sa yii"su. m d. r.s. tvaiva ciicchabda. m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka. h sambandha. h? tvayi vinaya. m karomi maa. m maa yaataya|
29 ⸀παρήγγελλενγὰρ τῷ πνεύματι τῷ ἀκαθάρτῳ ἐξελθεῖν ἀπὸ τοῦ ἀνθρώπου. πολλοῖς γὰρ χρόνοις συνηρπάκει αὐτόν, καὶ ⸀ἐδεσμεύετοἁλύσεσιν καὶ πέδαις φυλασσόμενος, καὶ διαρρήσσων τὰ δεσμὰ ἠλαύνετο ⸀ὑπὸτοῦ ⸀δαιμονίουεἰς τὰς ἐρήμους.
yata. h sa ta. m maanu. sa. m tyaktvaa yaatum amedhyabhuutam aadide"sa; sa bhuutasta. m maanu. sam asak. rd dadhaara tasmaallokaa. h "s. r"nkhalena niga. dena ca babandhu. h; sa tad bha. mktvaa bhuutava"satvaat madhyepraantara. m yayau|
30 ἐπηρώτησεν δὲ αὐτὸν ὁ ⸀Ἰησοῦς Τί σοι ⸂ὄνομά ἐστιν; ὁ δὲ εἶπεν· Λεγιών, ὅτι ⸂εἰσῆλθεν δαιμόνια πολλὰ εἰς αὐτόν.
anantara. m yii"susta. m papraccha tava kinnaama? sa uvaaca, mama naama baahino yato bahavo bhuutaastamaa"si"sriyu. h|
31 καὶ ⸀παρεκάλουναὐτὸν ἵνα μὴ ἐπιτάξῃ αὐτοῖς εἰς τὴν ἄβυσσον ἀπελθεῖν. (Abyssos g12)
atha bhuutaa vinayena jagadu. h, gabhiira. m gartta. m gantu. m maaj naapayaasmaan| (Abyssos g12)
32 Ἦν δὲ ἐκεῖ ἀγέλη χοίρων ἱκανῶν ⸀βοσκομένηἐν τῷ ὄρει· καὶ ⸀παρεκάλεσαναὐτὸν ἵνα ἐπιτρέψῃ αὐτοῖς εἰς ἐκείνους εἰσελθεῖν· καὶ ἐπέτρεψεν αὐτοῖς.
tadaa parvvatopari varaahavraja"scarati tasmaad bhuutaa vinayena procu. h, amu. m varaahavrajam aa"srayitum asmaan anujaaniihi; tata. h sonujaj nau|
33 ἐξελθόντα δὲ τὰ δαιμόνια ἀπὸ τοῦ ἀνθρώπου εἰσῆλθον εἰς τοὺς χοίρους, καὶ ὥρμησεν ἡ ἀγέλη κατὰ τοῦ κρημνοῦ εἰς τὴν λίμνην καὶ ἀπεπνίγη.
tata. h para. m bhuutaasta. m maanu. sa. m vihaaya varaahavrajam aa"si"sriyu. h varaahavrajaa"sca tatk. sa. naat ka. takena dhaavanto hrade praa. naan vij. rhu. h|
34 Ἰδόντες δὲ οἱ βόσκοντες τὸ ⸀γεγονὸςἔφυγον καὶ ἀπήγγειλαν εἰς τὴν πόλιν καὶ εἰς τοὺς ἀγρούς.
tad d. r.s. tvaa "suukararak. sakaa. h palaayamaanaa nagara. m graama nca gatvaa tatsarvvav. rttaanta. m kathayaamaasu. h|
35 ἐξῆλθον δὲ ἰδεῖν τὸ γεγονὸς καὶ ἦλθον πρὸς τὸν Ἰησοῦν, καὶ εὗρον καθήμενον τὸν ἄνθρωπον ἀφʼ οὗ τὰ δαιμόνια ⸀ἐξῆλθενἱματισμένον καὶ σωφρονοῦντα παρὰ τοὺς πόδας τοῦ Ἰησοῦ, καὶ ἐφοβήθησαν.
tata. h ki. m v. rttam etaddar"sanaartha. m lokaa nirgatya yii"so. h samiipa. m yayu. h, ta. m maanu. sa. m tyaktabhuuta. m parihitavastra. m svasthamaanu. savad yii"so"scara. nasannidhau suupavi"santa. m vilokya bibhyu. h|
36 ἀπήγγειλαν δὲ ⸀αὐτοῖςοἱ ἰδόντες πῶς ἐσώθη ὁ δαιμονισθείς.
ye lokaastasya bhuutagrastasya svaasthyakara. na. m dad. r"suste tebhya. h sarvvav. rttaanta. m kathayaamaasu. h|
37 καὶ ⸀ἠρώτησεναὐτὸν ἅπαν τὸ πλῆθος τῆς περιχώρου τῶν ⸀Γερασηνῶνἀπελθεῖν ἀπʼ αὐτῶν, ὅτι φόβῳ μεγάλῳ συνείχοντο· αὐτὸς δὲ ἐμβὰς ⸀εἰςπλοῖον ὑπέστρεψεν.
tadanantara. m tasya gideriiyaprade"sasya caturdiksthaa bahavo janaa atitrastaa vinayena ta. m jagadu. h, bhavaan asmaaka. m nika. taad vrajatu tasmaat sa naavamaaruhya tato vyaaghu. tya jagaama|
38 ἐδεῖτο δὲ αὐτοῦ ὁ ἀνὴρ ἀφʼ οὗ ἐξεληλύθει τὰ δαιμόνια εἶναι σὺν αὐτῷ· ἀπέλυσεν δὲ ⸀αὐτὸνλέγων·
tadaanii. m tyaktabhuutamanujastena saha sthaatu. m praarthayaa ncakre
39 Ὑπόστρεφε εἰς τὸν οἶκόν σου, καὶ διηγοῦ ὅσα ⸂σοι ἐποίησεν ὁ θεός. καὶ ἀπῆλθεν καθʼ ὅλην τὴν πόλιν κηρύσσων ὅσα ἐποίησεν αὐτῷ ὁ Ἰησοῦς.
kintu tadartham ii"svara. h kiid. r"nmahaakarmma k. rtavaan iti nive"sana. m gatvaa vij naapaya, yii"su. h kathaametaa. m kathayitvaa ta. m visasarja| tata. h sa vrajitvaa yii"sustadartha. m yanmahaakarmma cakaara tat purasya sarvvatra prakaa"sayitu. m praarebhe|
40 ⸂Ἐν δὲ τῷ ⸀ὑποστρέφειντὸν Ἰησοῦν ἀπεδέξατο αὐτὸν ὁ ὄχλος, ἦσαν γὰρ πάντες προσδοκῶντες αὐτόν.
atha yii"sau paraav. rtyaagate lokaasta. m aadare. na jag. rhu ryasmaatte sarvve tamapek. saa ncakrire|
41 καὶ ἰδοὺ ἦλθεν ἀνὴρ ᾧ ὄνομα Ἰάϊρος, καὶ ⸀οὗτοςἄρχων τῆς συναγωγῆς ὑπῆρχεν, καὶ πεσὼν παρὰ τοὺς πόδας ⸀τοῦἸησοῦ παρεκάλει αὐτὸν εἰσελθεῖν εἰς τὸν οἶκον αὐτοῦ,
tadanantara. m yaayiirnaamno bhajanagehasyaikodhipa aagatya yii"so"scara. nayo. h patitvaa svanive"sanaagamanaartha. m tasmin vinaya. m cakaara,
42 ὅτι θυγάτηρ μονογενὴς ἦν αὐτῷ ὡς ἐτῶν δώδεκα καὶ αὐτὴ ἀπέθνῃσκεν. Ἐν δὲ τῷ ὑπάγειν αὐτὸν οἱ ὄχλοι συνέπνιγον αὐτόν.
yatastasya dvaada"savar. savayaskaa kanyaikaasiit saa m. rtakalpaabhavat| tatastasya gamanakaale maarge lokaanaa. m mahaan samaagamo babhuuva|
43 καὶ γυνὴ οὖσα ἐν ῥύσει αἵματος ἀπὸ ἐτῶν δώδεκα, ἥτις ⸂ἰατροῖς προσαναλώσασα ὅλον τὸν βίον οὐκ ἴσχυσεν ⸀ἀπʼοὐδενὸς θεραπευθῆναι,
dvaada"savar. saa. ni pradararogagrastaa naanaa vaidyai"scikitsitaa sarvvasva. m vyayitvaapi svaasthya. m na praaptaa yaa yo. sit saa yii"so. h pa"scaadaagatya tasya vastragranthi. m paspar"sa|
44 προσελθοῦσα ὄπισθεν ἥψατο τοῦ κρασπέδου τοῦ ἱματίου αὐτοῦ, καὶ παραχρῆμα ἔστη ἡ ῥύσις τοῦ αἵματος αὐτῆς.
tasmaat tatk. sa. naat tasyaa raktasraavo ruddha. h|
45 καὶ εἶπεν ὁ Ἰησοῦς· Τίς ὁ ἁψάμενός μου; ἀρνουμένων δὲ πάντων εἶπεν ὁ ⸀Πέτρος Ἐπιστάτα, οἱ ὄχλοι συνέχουσίν σε καὶ ⸀ἀποθλίβουσιν.
tadaanii. m yii"suravadat kenaaha. m sp. r.s. ta. h? tato. anekairana"ngiik. rte pitarastasya sa"ngina"scaavadan, he guro lokaa nika. tasthaa. h santastava dehe ghar. sayanti, tathaapi kenaaha. m sp. r.s. taiti bhavaan kuta. h p. rcchati?
46 ὁ δὲ Ἰησοῦς εἶπεν· Ἥψατό μού τις, ἐγὼ γὰρ ἔγνων δύναμιν ⸀ἐξεληλυθυῖανἀπʼ ἐμοῦ.
yii"su. h kathayaamaasa, kenaapyaha. m sp. r.s. to, yato matta. h "sakti rnirgateti mayaa ni"scitamaj naayi|
47 ἰδοῦσα δὲ ἡ γυνὴ ὅτι οὐκ ἔλαθεν τρέμουσα ἦλθεν καὶ προσπεσοῦσα αὐτῷ διʼ ἣν αἰτίαν ἥψατο αὐτοῦ ⸀ἀπήγγειλενἐνώπιον παντὸς τοῦ λαοῦ καὶ ὡς ἰάθη παραχρῆμα.
tadaa saa naarii svaya. m na gupteti viditvaa kampamaanaa satii tasya sammukhe papaata; yena nimittena ta. m paspar"sa spar"samaatraacca yena prakaare. na svasthaabhavat tat sarvva. m tasya saak. saadaacakhyau|
48 ὁ δὲ εἶπεν αὐτῇ· ⸀Θυγάτηρ ἡ πίστις σου σέσωκέν σε· πορεύου εἰς εἰρήνην.
tata. h sa taa. m jagaada he kanye susthiraa bhava, tava vi"svaasastvaa. m svasthaam akaar. siit tva. m k. seme. na yaahi|
49 Ἔτι αὐτοῦ λαλοῦντος ἔρχεταί τις παρὰ τοῦ ἀρχισυναγώγου ⸀λέγωνὅτι Τέθνηκεν ἡ θυγάτηρ σου, ⸀μηκέτισκύλλε τὸν διδάσκαλον.
yii"soretadvaakyavadanakaale tasyaadhipate rnive"sanaat ka"scilloka aagatya ta. m babhaa. se, tava kanyaa m. rtaa guru. m maa kli"saana|
50 ὁ δὲ Ἰησοῦς ἀκούσας ἀπεκρίθη ⸀αὐτῷ Μὴ φοβοῦ, μόνον ⸀πίστευσον καὶ σωθήσεται.
kintu yii"sustadaakar. nyaadhipati. m vyaajahaara, maa bhai. sii. h kevala. m vi"svasihi tasmaat saa jiivi. syati|
51 ἐλθὼν δὲ εἰς τὴν οἰκίαν οὐκ ἀφῆκεν εἰσελθεῖν ⸂τινα σὺν αὐτῷ εἰ μὴ Πέτρον καὶ Ἰωάννην καὶ Ἰάκωβον καὶ τὸν πατέρα τῆς παιδὸς καὶ τὴν μητέρα.
atha tasya nive"sane praapte sa pitara. m yohana. m yaakuuba nca kanyaayaa maatara. m pitara nca vinaa, anya. m ka ncana prave. s.tu. m vaarayaamaasa|
52 ἔκλαιον δὲ πάντες καὶ ἐκόπτοντο αὐτήν. ὁ δὲ εἶπεν· Μὴ κλαίετε, ⸂οὐ γὰρ ἀπέθανεν ἀλλὰ καθεύδει.
apara nca ye rudanti vilapanti ca taan sarvvaan janaan uvaaca, yuuya. m maa rodi. s.ta kanyaa na m. rtaa nidraati|
53 καὶ κατεγέλων αὐτοῦ, εἰδότες ὅτι ἀπέθανεν.
kintu saa ni"scita. m m. rteti j naatvaa te tamupajahasu. h|
54 αὐτὸς ⸀δὲκρατήσας τῆς χειρὸς αὐτῆς ἐφώνησεν λέγων· Ἡ παῖς, ⸀ἔγειρε
pa"scaat sa sarvvaan bahi. h k. rtvaa kanyaayaa. h karau dh. rtvaajuhuve, he kanye tvamutti. s.tha,
55 καὶ ἐπέστρεψεν τὸ πνεῦμα αὐτῆς, καὶ ἀνέστη παραχρῆμα, καὶ διέταξεν αὐτῇ δοθῆναι φαγεῖν.
tasmaat tasyaa. h praa. ne. su punaraagate. su saa tatk. sa. naad uttasyau| tadaanii. m tasyai ki ncid bhak. sya. m daatum aadide"sa|
56 καὶ ἐξέστησαν οἱ γονεῖς αὐτῆς· ὁ δὲ παρήγγειλεν αὐτοῖς μηδενὶ εἰπεῖν τὸ γεγονός.
tatastasyaa. h pitarau vismaya. m gatau kintu sa taavaadide"sa gha. tanaayaa etasyaa. h kathaa. m kasmaicidapi maa kathayata. m|

< Κατα Λουκαν 8 >