< Luka 11 >

1 Daa yenli ki jesu den jaandi ki gbeni, ko ŋɔdikaaba siigni yendo bual'o: ti Diedo, bangi ti i jaandi nani San n bangi o ŋɔdikaabi maama yeni.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 O den ŋmian ba: i ya baa jaandi, yin maadi ne: n baà yua ye aljandini, a diema pundi.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Teni ti daali mi yentunjiema.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 tieni sugli ti biidi po kuli nani tin tiendi sugli ti lieba po teni. K ya gu ti yeni li bigli yogunu.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 K o pugni ki maadi: li tie nani ya nulo pia o donli ko baa o yogsiigu ki miagu: “kpendin kpano bona taa.
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 Kelima n donli ba ñani u sani k ba ki can nni, ama n nan k pia ba li bonjekaali ko ba je.
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Li ya sua k o donli ye jiin'o: “cedi k nfuodi, ki da mabi ni, n ganli luo, n k bidi mɔ duan'o. N kan fidi ki fii ki ten'a
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 n maadi, ba o ya kan fii ki ten'o ki li tie o donlugu po, o bi fii ki dugni li cɔnli po ki ten'o.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Yeni k n maadi: mia mani, bi ba puni; kpaan mani, i bu la; pua mani li ganli, bi ba luodi yin kua.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Kelima, bi tieni yua miadi, ki yua kpaani laadi, ki bi luodi li ganli yua kuogi po.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Cegdi nba ye i siigni, ŋma ya po n kpeli ke teni o biga o waa ya yogunu k o buali o jamo?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Bii, o ya buali jenli po wan ten'o o namo?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Yinba bi biid dama, i ya bani yin teni i bidi a bonŋama, taalm ŋa i ki ti Diedo bi teni fuoŋanma yaabi n bual'o kuli?
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Daa yenli, ki jesu deli i cicibiadiga ja ba kani k o tie muuga. Li cicibiadiga n ñani li ja kani, k o ji cili maadi, ki li yaa ki lidi bi niba.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 K bonciali ji cili ke maadi: ... ne tie Belisebuul paalu po i, mu cicibiadimu canbaa, k o tugi ki bieli li cicibiadimu.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 B tiama, ban den bua ban piugu ku diagu, ki bi bual'o ki wan tieni mi bama bii paligu k li ñani polu po ki ban diidi.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Ama nani wan bo bani bi maalima k o jiin ba: o tɔbu n pua ya dogu, a diena yi baali, ki li ŋmadili ye.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 I maal k n bieli mu cicibiadimu besebuul yeli po. Li ya tie yeni, mi bɔgidma bo ba tieni sitaani diema nni. O diema bo ba bia fanma.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Lan ni, li ya tie k n bieli mu cicibiadimu belsebuul yeli po, ŋma nan tieni i niba o paalu ki bi paagdi bi yiama. Li po n cedi k bi tie i po buud dama
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Ama, li ya tie U Tienu paalu po k bieli mu cicibiadimu, U Tienu diema pundi i kani.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Ya nulo pia mi tuama ki gɔ pia ti tɔb tiadi ki gu o deni, o ŋalimano kuli ye li wuoli nni.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Ama yua ya paa ki cie ya kɔni yen'o, o yi fie o tɔb tiadi kuli yen o ŋalimano ki bɔgdi
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 ya nulo ki tie n yua, tie n yibalo, k yua ki taagi yen nni, yadi yaali k n taan nni.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Ya yogunu k bi deli cicinbiadiga, o yi sani ki ban kua li fuali nni, ki kpaani naan kani ko ba fuodi, ama o ya ki la naani k o ba kua, o yi yedi o ba nni: nba guani naani k n bo ñani.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 O yi guani ki sua ki bi tingni lan ya kaano ki ŋanbi.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Li ya tieni yeni, o yi guani ki gedi ki ban kpaani o lieba bonbi lele, k bi bia ki ciegu k pugni o po, ban ji ya ye. Li nulo yinyienu ji ŋanbi ki pa k cie cincinli.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Yayogunu k o maadi yeni, k o pua ba yigni bi niba nni: pamanli ya pua mal'a ki ŋaan'a o biili
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 K Jesu ŋmian o: li pamanli ŋanbi ki ye yaabi n cengi m maama ki gɔ cɔln ni li kuli.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Bi niba bo baadi ki pugdi, k o maadi: ti yogu ne niba tie nibiidi, bi o paligu po, ama bi ji kan la paligu ke li ya tie Jonas n bo tieni yaali ka.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Nani Jonas n bo tie bama Ninif nib po yen, o nulo bijua mɔ baa tie mɔlane niba ne po bama i.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Daajijuogu daali, o yanbangu puo bado, bu fii ki kɔniyeni li yogunu niba, kelima o ba li ŋandunli ni ki bua cengi Salumɔ tundli yaali gbie yeni mi yanfuoma. Ama bonli nan ye ne cie salumɔ.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Li daajijuogu daali, Ninif niba bu fii ki kɔni yeni bi yogu yab. Kelima bi ŋa damiwoncili ki cengi jonas maama. Ama k bonli ye ki cie Jonas ne kanba.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Nul kan cuoni fidili ki wuon i lɔdign ni bii ki cunbni bobli. N n, bi yi tuani naani ki ya niba n kua gu diegu nni, n la mi yinyenma.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 A nuni tie nani fidili yeni ki yendi a gbanu. A nuni ya ye laafia nni, a gbanu kuli ye mi yinyenma nni, ama a nuni ya ki pia laafia, a gbanu kuli ye li bonli nni.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Tien suoo ki ŋanbi ki diidi, ke a fidili n da cua yeni bonbonli a po.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 A gbanu kuli ya ye mi yinyenma nni, ki ba bɔgdima ki ye bonbonli nni, l baa tie a po nani li fidili n tien a mi yinyenma.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Ban bo maadi ya yogunu yeni, ki farisien ba yin jesu k wan ba ki je o deni. Ki jesu kua li ja deni, ki cili ki ba je,
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 ke farisien bandi k o cili ki je, k ki ŋuudi o nugi. k li ya k lid'o.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 K jesu jiin k maadi: yinb farisien nba, i yi ŋanbi ki wuli, ki caadi, ama ki pala nni gbie yen o naayidbu yen mi biadima.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Yinbi, i ki bani k yua tagi niin po, wan tagi deni mɔa?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Teni mani U Tien yaali ye i pala nni kuli k o bu ŋanbi.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Ama yubonli i po, farisien nba, i di jodi boncianli bonli kuli nni, k k bua ki maadi i mɔmɔni, k gɔ sundi U Tienu buama po. Yin bo baa tien yaali, k da ŋa li ba kuli yeni.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Yubonli i po, farisien nba, kelima i maan a kankaan cincina ti jandiedi nni. I bua ki ban fuondi bi niba n yabi naani.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Yubonli i po, i naani yen ya kula ki naani yeni bonli, k bi tɔgdi bii k cuoni li po k jeje k ye.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Wan maadi yeni, ki yiko tudka gaa ti jadi ki bual'o: ... canbaa, a maadi k ŋan sugd ti bi.
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Jesu maadi: yubonli a po fin yiko daan'o ne. I tungi bi niba ya tuga kpiagi, ama, yinba mɔno ki bua yin sii ba i nugi li ba kuli ya po.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Yubonli i po, kelima i t iendi ti bontitagdi ki nangi U Tienu tondi yaaba ki yajaanb bo kpaab.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 I wangi yeni mɔni i yaajaanba n bo sɔni ya tuonbiidi kuli: bi kpa U Tienu tondi, ki mɔa maa bi kula.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Li ya po k U Tienu, o yanfuoma nni bo maadi: “n te bi sɔni ntondi yeni n ŋɔdikaaba; i ba kpa tiama, ki cagni yaaba n sieni”.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Li po n cedi ke ti yogunu yaaba te bi pa, U Tienu tondi yaaba ki bi kpabi kuli hali li ŋandunli cilima.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Ki cili Abel kuuma, ki pan gedi Zakali kuuma li jaandi binbindli po. N maadi, ti yogunu yaaba, te kan fidi ki buu bi buudi ki gbeni.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Yubonli i po, yinba yiko tundikaaba, i tugi mi banma k li cie bonli kuli. L k tie ki kan la U Tienu baba ka, ama i bi pani bi niba boncianli, ki bi kan fidi ki kua.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Jesu n bo ñani gu diegu nni, ki yiko gbanbanda yeni farisien nba ji tudi o, ki bual'o i buali boncianli.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Bi ji den kpaani wan baa jiini yaali, lan cua yeni kɔnli.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >