< Luka 11 >

1 Danyenli Jesu den jaandi kaanu ba. wan den jaandi ki gbeni, o ŋoadikaaba siiga yendo den yedi o: “N Daano, bangi ti tin baa jaandi maama, nani Jan n bangi o ya ŋoadikaaba maama.”
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Jesu den yedi ba: “Yi ya yen baa jaandi yin yedi: 'Ti Baa, a yeli n baa mi gagidima. A diema n cua.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Pa ti daali kuli ya jiema banlu n dagidi.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Tieni ti po sugili ti tuonbiadi po kelima ti moko tiendi sugili yaaba n tudi tipo kuli po. Da tuo tin ba mi tulima nni.'”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 O go den yedi ba: “Yi siiga yendo ya pia o danli ki gedi o kani ku yagisiigu ki yedi o: 'N danli, ledi nni dupen bonbitaa,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 kelima n danli yendo fii li sancenli ki cua n kani ke n naa pia liba ki baa candi o.'
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 O danli yua n ye o dieli tugu nni yeni ya goa ki yedi o: 'Da yagini n yama, n luoni bu buliñoabu no, mini leni n bila kuli mo duani n kan go fidi ki fii ki pa ŋa.'
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 N yedi yi, baa o ya kan fidi ki fii kelima o tie o danli, o baa fii kelima o tigini o po, ki pa o wan luo yaala yeni kuli.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Lanyaapo n yedi yi, mia mani, bi baa pa yi, lingi mani, yi baa le, yedi mani: 'Gafala,' bu buliñoabu kani, bi baa luodi yipo.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Kelima yua n mia kuli baa baa, yua mo n lingi kuli mo baa le, bi baa luodi yua n yedi: 'Gafala,' ki bua ki kua kuli po mo.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Yinba bi baanba siiga, ŋme ya bijua n baa mia o dupen wan teni o li tanli, bi o ya mia o o jamo wan teni o o wa?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Bi o baa mia o li jenli wan teni o o namo?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Yinba yaaba n bia ya bani ki teni yi bila li bonŋanla laa pia kuli tama ke yi Baa yua n ye tanpoli baa pa yaaba n mia o o Fuoma Yua.”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Jesu den deli ki ñani o nilo niinni ya cicibiadiga n teni ke o tie muulo. Ki cicibiadiga yeni n ñani ya yogunu, o muulo den maadi ke li pakili leni li fangili cuo ku niligu.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Ama bi tianba den yedi: “Mu cicibiadimu bado Belisebu n puni o u paalu ke o fidi ki deli mu cicibiadimu bi niba niinni.”
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Bi tianba mo den bua ki dia Jesu ku madiagu, ki mia o ke wan tieni ya bancianma n baa doagidi ke o paalu ñani U Tienu kani.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Jesu den bani ban maliti yaala ki yedi ba: “Ya diema n boagidi ki tuogi leni mi yuli kuli baa bodi, mi diena kuli mo baa baali a ya po.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Sutaani yaaba mo ya deli ki ñani Sutaani yaaba, o diema baa tieni lede ki ya ye? N yedi yeni kelima yi yedi ke mu cicibiadimu bado n puni nni u paalu ke n deli mu cicibiadimu.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Belisebu n ya puni u paalu ke n deli mu cicibiadimu, yi ya ŋoadikaaba mo deli mu ŋme ya yeli nne? Lanyaapo bi baa jia yi leni ti buudi.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Ama li ya tie ke U Tienu nubili n puni nni u paalu ke n deli mu cicibiadimu, lanwani U Tienu pundi yi kani.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 O gbamandaano ya kubi o jatiadi ki gu o diegu, wan pia yaala kuli, waa bangi lipo.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Ama yua n pa ki cie o ya cua ki baa o ki paadi o, o baa fie o jatiadi wan bi dugi yaadi yaapo kuli, ki taa o fagidi ki boagidiboadi.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Yua n ki taa npo kuli tie n yiekoa. Yua n ki todi nni ke n taandi nan yadi wani.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Ki cicibiadiga ya ñani o nilo niinni, ki yen gedi ki ban ya gaandi ya fuali n ki pia ñima nni, ki lingi mi fuodima. O yaa la ki baa yedi: 'N baa lebidi ki guani n dieli po min den ñani naani.'
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 O ya pundi o baa sua ke li pidi ki ŋanbi.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Lanwani o baa gedi ki ban taa cicibiamu lele yaamu n bia ki cie kani ki ba, mun yegi ki ban kua li niinni ki ya ye. Laa nilo yeyuankaama baa bia ki cie mi kpiama.”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Jesu n den maadi yeni ya yogunu, o pua den kpaani ku niligu siiga ki yedi o: “Li pamanli ye leni ya pua n mali a leni ya biina n ŋaani a kuli.”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Jesu den goa ki yedi o: “Li pamanli ye leni yaaba n cengi U Tienu maama ki kubi ma ki cie.”
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 A nigola n den taani boncianla ki ŋabi ki mabindi Jesu, o den yedi: “Moala na niba tie nibiadiba. Bi miadi ya bancianma n tie sinankeene, ama bi kan tieni bipo sinankeentoa li yaa tie Jonasa yua yaaka.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Nani Jonasa n den tie sinankeeni Ninife dogu yaaba po maama, o Joa Bijua moko baa tua sinankeeni moala niba po yeni.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Ya diema n ye niganu po pobado baa taani ki sedi leni moana niba ti buudi daali, ki bu ki cuo ba, kelima o den ñani ŋali ŋali foagima, ki cua ki cengi Salimono yanfuomaama, ama moamoani yaala n cie Salimono ye ne.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Ninife dogu yaaba moko baa taani ki fii ki sedi leni moala na niba ti buudi daali ki bu ki cuo ba, kelima Jonasa n den waani ba U Tienu maama, bi den lebidi bi yama. Ama moamoani, yaala n cie Jonasa ye ne.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Niloba kan cuoni fidisanga ki kuani ga ya kaanu n wuo, yaaka ki taa li sancianli ki ŋoagini ga. Ama o baa taa ki tuani ga u fidisantuankaanu ke yaaba n kua li dieli nni kuli n ya nua mi yenma.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 A nunbu tie a gbannandi fidisanga. A nunbu ya ŋani, a gbannandi nni kuli baa yieni boŋanla. Ama a nunbu yaa ŋani, a gbannandi kuli baa ye li biigili nni.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Lani yaapo ŋan fangi ayuli ki da teni ke ya yenma n ye a niinni n tua biigili.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 A gbannandi nni kuli ya yieni boŋanla keli biigili ki ye kaanuba kuli nni, ti kuli baa yieni nani ki fidisanga n yen yieni apo ki yenma maama.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Jesu n den maadi ya yogunu, Falisieni yendo den yini o ke wan kua ki je o deni. O den kua ki kali u saajekaanu kani.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Falisieni yeni den laa ke waa nidi ki baa je, li den paki o.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 O Diedo den yedi o: “Yinba falisieninba yi yen ŋuudi ki ŋanbi ki tadiñokaaga leni ku saajetadigu kuli puoli po, ama yi tugu nni nan gbie leni yin fenli yaala leni yin tiendi ya biadima.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Yinba, bi yanpiidanba yeni, yua n tagi puoli po, wan ka tagi tugu nni mo?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Pa mani a luoda yaala n ye yi pala tugu nni, yaala n sieni kuli baa ŋanbi yipo.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Fala baa ye leni yi, yinba Falisieninba, kelima yi coadi ya kpinfaadi n yi menti leni lu, leni kpinfatoadi kuli, ki ñandi dim. Ama yi ŋa mi teginma leni U Tienu ya buama. Li pundi yin ya bi tiendi lani, ki nan da cedi yin maani ki tiendi yaala yeni mo.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Fala baa ye leni yi, yinba Falisieninba, kelima yi bua ki ya kaa yi niciankali-kaani li balimaama bangima diena nni, ki go bua bi niba n yaa fuondi yi ki kpiagidi yi mu daamu nni.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Fala baa ye leni yi kelima yi tie nani ya kula n ki ñi ke bi niba cuoni apo kaa faami.”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Li balimaama bangikacianba siiga yendo den goa ki yedi o: “Canbaa, ŋan maadi maama na a sugidi ti moko.”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Jesu den goa ki yedi: “Fala baa ye leni yi moko, yinba li balimaama bangikacianba, kelima yi tundi bi niba a tugikpiaga, ya ke yinba yiba kan tuo ki sii ŋa leni yi nabiyenli.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Fala baa ye leni yi, kelima yi goa ki maa ki ŋanbidi yi yaajanba n den ku ya sawalipuaba ya kula.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Yeni yi tiendi seedi ke yi yama dagidi leni yi yaajanba tuona, kelima bani, bi den ku bi sawalipuaba, ke yi mo maa bi kula po li bontiadikaala.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Li tie lani yaapo ke wani U Tienu yanfuoma po o maadi Jufinba maama ki yedi ke wani U Tienu n baa soani o kani o sawalipuaba leni o tondiba. Bi baa kpa bine ki faligi bine.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Lanyaapo U Tienu baa tuu moala na nuba bi yaajanba n den ku ya sawalipuaba ki wuli bi soama panli, ki cili leni Abela soama ŋali ŋanduna tagima yogunu,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 ki pundi ŋali Sakali ya soama ban kpa yua U Tienu diegu nni, li padibinbinli leni u kaangagiŋamu siiga. Yeni de, n yedi yi ke U Tienu baa tuu moala na niba laa kuuma kuli panli.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Fala baa ye leni yi, yinba li balimaama bangikacianba, kelima yi tuudi mi bandima buliñoabu bonluodu. Yii kua yiba yi go yie yaaba n bua ki kua mo yaapo.”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Jesu n den ñani li kani, li balimaama bangikaaba leni Falisienba den tigini o leni mi mapaama ki buali o ya bonla n yaba,
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 ki dia o ku madiagu, ki bua ki ba o ñoabu nni ya maama ke bi baa fidi ki gedini ma li balidanba kani.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >