< Luuqaasa 13 >

1 He wode Yesuusakko asay yidi Philaaxoosi wodhidi entta suuthaara entta yarshshuwa walakkida Galiila asaabaa odida asati he bessan de7oosona.
aparañca pīlātō yēṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat tēṣāṁ gālīlīyānāṁ vr̥ttāntaṁ katipayajanā upasthāpya yīśavē kathayāmāsuḥ|
2 I hayssada yaagidi zaaris; “Yaatin he Galiila asati he iita hayqo hayqqida gisho, Galiilan de7iya asa ubbaafe aadhdhida nagaranchcho daanoona?
tataḥ sa pratyuvāca tēṣāṁ lōkānām ētādr̥śī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyēbhyō gālīlīyēbhyōpyadhikapāpinastān bōdhadhvē?
3 Gidenna! Gidoshin, hintteka maarotan simmona ixxiko, ubbay hessada dhayana.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttitēṣu yūyamapi tathā naṁkṣyatha|
4 Woykko qassi Salihoome giya bessan gimbbey woddidi wodhida tammanne hosppun asay Yerusalaamen de7iya asa ubbaafe aadhdhida nagaranchcho daanoona?
aparañca śīlōhanāmna uccagr̥hasya patanād yē'ṣṭādaśajanā mr̥tāstē yirūśālami nivāsisarvvalōkēbhyō'dhikāparādhinaḥ kiṁ yūyamityaṁ bōdhadhvē?
5 Gidenna! Shin hintteka maarotan simmona ixxiko ubbay hessada dhayana.”
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttitēṣu yūyamapi tathā naṁkṣyatha|
6 Qassika Yesuusi hayssada gidi leemiso odis; “Issi uraas woyne gaden tokettida balase mithiya de7awusu. I iippe ayfe koyii yidi aykkoka demmibeenna.
anantaraṁ sa imāṁ dr̥ṣṭāntakathāmakathayad ēkō janō drākṣākṣētramadhya ēkamuḍumbaravr̥kṣaṁ rōpitavān| paścāt sa āgatya tasmin phalāni gavēṣayāmāsa,
7 Gadiya goday woyne oosanchchuwakko, ‘Ayfe demmanaw koyada heedzu laythi simerettada aykkoka demmabiikke. Hessa gisho, qanxa digga; ays biittaa melisay?’ yaagis.
kintu phalāprāptēḥ kāraṇād udyānakāraṁ bhr̥tyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya ētasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnōmi tarurayaṁ kutō vr̥thā sthānaṁ vyāpya tiṣṭhati? ēnaṁ chindhi|
8 “Shin oosanchchoy, ‘Godaw, I yuushuwa oothada osha yeggana gakkanaw ha laythas aggarkii.
tatō bhr̥tyaḥ pratyuvāca, hē prabhō punarvarṣamēkaṁ sthātum ādiśa; ētasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 Ha laythi ayfikko lo77o, ixxiko qanxa agga’” yaagidi zaaris.
tataḥ phalituṁ śaknōti yadi na phalati tarhi paścāt chētsyasi|
10 Yesuusi Sambbaata gallas Ayhude Woosa Keethan tamaarssees.
atha viśrāmavārē bhajanagēhē yīśurupadiśati
11 He bessan tammanne hosppun laythi tuna ayyaani zokko kuunisida issi maccasiya de7awusu. Iya kuunappe denddoyssan suure eqqanaw dandda7ukku.
tasmit samayē bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kēnāpyupāyēna r̥ju rbhavituṁ na śaknōti yā durbbalā strī,
12 Yesuusi iyo be7ida wode xeegidi, “Ha maccasete, ne harggiyafe paxadasa” yaagis.
tāṁ tatrōpasthitāṁ vilōkya yīśustāmāhūya kathitavān hē nāri tava daurbbalyāt tvaṁ muktā bhava|
13 Ba kushiya I bolla wothin, iya sohuwara suurada eqqasu. Xoossaaka galatasu.
tataḥ paraṁ tasyā gātrē hastārpaṇamātrāt sā r̥jurbhūtvēśvarasya dhanyavādaṁ karttumārēbhē|
14 Shin Ayhude Woosa Keetha halaqay yilotidi asaakko, “Oosoy oosettiya usuppun gallasati de7oosona. Hessa gisho, he gallasatan yidi paxiteppe attin Sambbaata gallas gidenna” yaagis.
kintu viśrāmavārē yīśunā tasyāḥ svāsthyakaraṇād bhajanagēhasyādhipatiḥ prakupya lōkān uvāca, ṣaṭsu dinēṣu lōkaiḥ karmma karttavyaṁ tasmāddhētōḥ svāsthyārthaṁ tēṣu dinēṣu āgacchata, viśrāmavārē māgacchata|
15 Goday, “Cubboto, hintte giddofe boori woykko hare Sambbaata gallas zadalope billidi haathe ushshanaw efonnay oonee?
tadā pabhuḥ pratyuvāca rē kapaṭinō yuṣmākam ēkaikō janō viśrāmavārē svīyaṁ svīyaṁ vr̥ṣabhaṁ gardabhaṁ vā bandhanānmōcayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 Yaatin, ha maccasiya Abrahaame na7aa gidashe xalahen qashettada tammanne hosppun laythi kumethi de7idaaris Sambbaata gallas birshshetethi koshshennee?” yaagidi oychchis.
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavārē na mōcayitavyā?
17 I hessa odida wode eqetteyssati ubbay yeellatidosona. Shin asay ubbay I oothida malaalisiya ooso ubban ufayttidosona.
ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|
18 Hessafe guye, Yesuusi hayssada yaagis, “Xoossaa kawotethay ay daanii? Iya aybira daaniso?
anantaraṁ sōvadad īśvarasya rājyaṁ kasya sadr̥śaṁ? kēna tadupamāsyāmi?
19 Xoossaa kawotethay issi asi ba goshshan tokkida wola ayfe mela. I diccidi mithi gidis. Salo kafoti iya tashiya bolla shemppidosona.
yat sarṣapabījaṁ gr̥hītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvr̥kṣō'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādr̥śēna sarṣapabījēna tulyaṁ|
20 Qassi, “Xoossaa kawotethaa aybira daaniso?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadr̥śaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gr̥hītvā drōṇatrayaparimitagōdhūmacūrṇēṣu sthāpayāmāsa,
21 Issi maccasiya daro dhiillera walakkada munuqida guutha irshsho daanees” yaagis.
tataḥ kramēṇa tat sarvvagōdhūmacūrṇaṁ vyāpnōti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 Hessafe guye, Yesuusi Yerusalaame bishe I kanthiya ogiyan de7iya katamataninne gutatan tamaarssishe aadhdhis.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kr̥tvā nagarē nagarē grāmē grāmē samupadiśan jagāma|
23 Issi asi Yesuusakko, “Godaw, attanay guutha asa xalaalee?” yaagidi oychchis. Yesuusi enttako,
tadā kaścijjanastaṁ papraccha, hē prabhō kiṁ kēvalam alpē lōkāḥ paritrāsyantē?
24 “Si7ite, xuuntha wulaara gelanaw baaxetite. Daroti gelanaw koyoosona shin enttaw hanenna.
tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|
25 Keethaaway denddidi wulaa gorddidaappe guye, ‘Nuus dooyarkii’ yaagishe karen eqqidi xeessi oykkeeta. Shin I, ‘Hintte ooneekkonne awuppe yidaakko ta erikke’ gidi zaarana.
gr̥hapatinōtthāya dvārē ruddhē sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, hē prabhō hē prabhō asmatkāraṇād dvāraṁ mōcayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi|
26 He wode hintte, ‘Neera wolla mida, uyida, nu dabaabankka tamaarssadasa’ yaagana.
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhējanaṁ pānañca kr̥tavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 “I zaaridi, ‘Hintte ooneekkonne awuppe yidaakko erikke. Hinttenoo, geellato taappe haakkite’ yaagana.
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi; hē durācāriṇō yūyaṁ mattō dūrībhavata|
28 Abrahaame, Yisaaqa, Yayqoobanne nabeta ubbaa Xoossaa kawotethan be7ana, shin hintte karen wodhdhidi attiyaa wode hinttew yeehonne achche garccethi gidana.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 Asay dolohappe, wulohappe, pudehappenne dugehappe yidi Xoossaa kawotethan gibira bolla uttana.
aparañca pūrvvapaścimadakṣiṇōttaradigbhyō lōkā āgatya īśvarasya rājyē nivatsyanti|
30 Hessa gisho, ha77i dethan guye gididayssatappe sinthe gidanayssati, sinthe gididayssatappe guye gidanayssati de7oosona” yaagis.
paśyatētthaṁ śēṣīyā lōkā agrā bhaviṣyanti, agrīyā lōkāśca śēṣā bhaviṣyanti|
31 He wode Farisaawetappe issoti issoti yidi, “Heroodisi nena wodhanaw koyaa gisho ha bessafe denddada ba gidosona.
aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|
32 I zaaridi, “Bidi, he workkanaas hekko, ‘Hachchinne wontto tuna ayyaanata kessana, hargganchchota pathana, heedzantho gallasan kuushsha bolla gakkana’ yaagis giite.
tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 Hanoppe attin, nabey Yerusalaameppe karen hayqqanaw bessenna. Hessa gisho, hachchi, wonttonne wontti fee7in he bessaa baanaw denddas.
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamanē karttavyē, yatō hētō ryirūśālamō bahiḥ kutrāpi kōpi bhaviṣyadvādī na ghāniṣyatē|
34 “Yerusalaame, Yerusalaame, nabeta wodhiyare, neekko kiitettidayssata shuchchan caddiyare, kuttoy ba nayta ba qefiyappe garssan shiishiyada ne nayta ta qesiyappe garssan aappun toho shiishanaw koyadina, shin hintte ixxas gideta.
hē yirūśālam hē yirūśālam tvaṁ bhaviṣyadvādinō haṁsi tavāntikē prēritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgr̥hlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Ta hinttew odays; hintte keethay kaysattana. Godaa sunthan yeyssi anjjettidayssa hintte gaana gakkanaw tana demmeketa” yaagis.
paśyata yuṣmākaṁ vāsasthānāni prōcchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabhō rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< Luuqaasa 13 >