< 1 Johannes 1 >

1 Was von Anfang war, was wir gehört, was wir mit unsren Augen gesehen haben, was wir beschaut und was unsre Hände betastet haben, vom Wort des Lebens
āditō ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanētrai rdr̥ṣṭavantō yañca vīkṣitavantaḥ svakaraiḥ spr̥ṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
2 und das Leben ist erschienen, und wir haben gesehen und bezeugen und verkündigen euch das ewige Leben, welches bei dem Vater war und uns erschienen ist; (aiōnios g166)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dr̥ṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpē prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
3 was wir gesehen und gehört haben, das verkündigen wir euch, damit auch ihr Gemeinschaft mit uns habet. Und unsere Gemeinschaft ist mit dem Vater und mit seinem Sohne Jesus Christus.
asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|
4 Und solches schreiben wir euch, damit eure Freude vollkommen sei.
aparañca yuṣmākam ānandō yat sampūrṇō bhavēd tadarthaṁ vayam ētāni likhāmaḥ|
5 Und das ist die Botschaft, die wir von ihm gehört haben und euch verkündigen, daß Gott Licht ist und in ihm gar keine Finsternis ist.
vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ sēyam| īśvarō jyōtistasmin andhakārasya lēśō'pi nāsti|
6 Wenn wir sagen, daß wir Gemeinschaft mit ihm haben, und [doch] in der Finsternis wandeln, so lügen wir und tun nicht die Wahrheit;
vayaṁ tēna sahāṁśina iti gaditvā yadyandhākārē carāmastarhi satyācāriṇō na santō 'nr̥tavādinō bhavāmaḥ|
7 wenn wir aber im Lichte wandeln, wie er im Lichte ist, so haben wir Gemeinschaft miteinander, und das Blut Jesu Christi, seines Sohnes, reinigt uns von aller Sünde.
kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
8 Wenn wir sagen, wir haben keine Sünde, so verführen wir uns selbst, und die Wahrheit ist nicht in uns;
vayaṁ niṣpāpā iti yadi vadāmastarhi svayamēva svān vañcayāmaḥ satyamatañcāsmākam antarē na vidyatē|
9 wenn wir aber unsere Sünden bekennen, so ist er treu und gerecht, daß er uns die Sünden vergibt und uns reinigt von aller Ungerechtigeit.
yadi svapāpāni svīkurmmahē tarhi sa viśvāsyō yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyatē sarvvasmād adharmmāccāsmān śuddhayiṣyati|
10 Wenn wir sagen, wir haben nicht gesündigt, so machen wir ihn zum Lügner, und sein Wort ist nicht in uns.
vayam akr̥tapāpā iti yadi vadāmastarhi tam anr̥tavādinaṁ kurmmastasya vākyañcāsmākam antarē na vidyatē|

< 1 Johannes 1 >