< Luqaassa 11 >

1 Issi gallas Yesussay issi son woossides, woossa wursishin iza kaallizaytappe issay Godo xamaqiza Yanisay bena kaallizayta woossa tamaarsidaysatho nekka nuna woossa tamaarsa gides.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Izikka istas woosishe hizgidi woosite nu aawo ne sunthi anjjetto ne kawotethi haayo.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Hachsi gidiza quma nuus imma.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Nuna qohidayta nu maariza mala nuna maara paacenkka nuna gelthofa
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Qassekka hiz gides “intefe issi uras laggey diikko giidi giddoth he laggezaso biiddi taas issi imathi ogeppe yin muzana kath bayndda gish heezzu buddennay diikko taas tal7arikii?” gides.
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Laggezikka zaaridi tana waysoppa, kareyykka gordettides, tanikka naytara zin7akichadis ha7i denddada immanas danda7ikke gaandee?
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Taka intes yootays laggetetha gish dendidi immonta agikkokka izi oychchon salethida gish denddidi koyizaysa wursi immides.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Hessa gish tani intes gizay woosite intes imistana, koyite inte demmna, kare qoxxite intes doyettana.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Ays giiko woosizay wuri ekkana, koyizayka demmna kare qoxxizadeska doyettana.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Intefe aawa gidi uttidi izi yelida nay mole oychchiko shooshu immizay daandee?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Woyko phuuphuule oychchiko masmaso immizay daandee?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Inte iitata gidishe inte naytas lo7o imota imo erikko salon diza inte aaway bena woosizaytaas Xillo Ayaanaan wosit darisi immennee?
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Issi gallas Yesussay haasa7isonta mume dayiddanth kessides. dayiddanthazikka kezidappe guye duuna mume addezzi haasa7ides, beydda asatikka darsi malalettida.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Gido attin issi issi asati bi7eela zebula geetettiza dayiddanthata halaqan dayiddanthata kesses gida.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Issi issi asay iza paacanaas saloppe malaata bessa gidi oychchida.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Gido attin Yesussay ista qofa eridi hiz gides “ba garsan shaaketiza kawotethi wuri dhayanan, ba giddon sigay bayndda keethikka kundanna.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Inte tana bi7eel zubula dayiddanthata kesses giidi haasi7ista shin xalla7eykka ba giddon issay issafe shaaketikko iza kawotethi waani minnannee?
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Histtikko tani dayiddanthata bi7eel zubula kessiko inte nayti oonani kesaneeshaa? Hessa gish inte nayti inte bolla firdizayta gidana.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Gido attin tani dayiddanthata kessizay Xoossa wolqan gakkides Xoossa kawotethay inteko matidaro erite.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Mino uray lo7ethi gixettidi ba keeth naagikko keeththan diza miishshi lo7oon naagetes.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Gido attin izappe hara mino uray yiidi xoonikko izi amanettidda ola massara wothi ekkidi izas diza haarozakka wursi haras gishanna.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Tanara gidontay tanara eqettes, tanarakka shiishshonta uray laalles,
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Tuna ayaanaay asappe kezida wode shemppo koyishe haathi bayndda mela son wayetesi, shempo soy dhaykko tani kase kezidaso guye simana gees.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Izappe simmidi yishin kase izi aggi bida keethay pitettidinne giigi utidaysa demmes.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Hessafe simmidi biiddi izappe iitiza hara laappun dayiddanthata benara ekkidi yes, istikka gelidi heen dana, he uraskka koyroysafe guyyeys keehi iita gidana.”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Yesussay hessa haasa7iza wode asa giddofe issi maccash dizara ba qaala dhoqqu oothada nena tookkida qanthinne ne dhammida dhanthati anjjettidayta gadus.
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Gido attin izi anjjettidayti Xoossa qaala siiyidi azazettizayta gides.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Daro derey Yesussako shiiqida wode Yesussay hizgides “haysi ha yellistay iita yellista, gita malaata beyana koyees. Gido attin Yoonassa malaatappe hara dumma malaatay imetenna.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Gaassoyka Yoonassay Nanawe asas malaata gidida mala asa nay tani ha yellistaas malaata gidana.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Duge baga dere macca kawoya Solomone erateth beyanas biitta gaxappe denddada yida gish pirda wode iza ha yellistara denddada pirdana heko Solomoneppe aadhdhizaddey han dees.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Yoonassay sabbakishin siiyidi Nanawe asay ba naggarappe maaretethan gelida gish ha yellistara issife dendidi pirdana.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Xomppe oythidi kareppe geliza asas poo7ana mala qoncceson wothetes attin geemason wothiza asi deenna.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Ne asatetha poo7oy ne ayfe ne ayfey paxa gidiko ne kumetha asatethay poo7o gidana ne ayfey sakettikko ne kumetha asatethay dhuma gidana.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Hessa gish nenan diza poo7oy dhumonta mala naageista.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Histikko ne asatethay poo7o gidikko dhumida asatethi deenna agikko ne kumetha asatethay xomppe lo7ethi po7iza mala lo7i beettanna.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Yesussay haasa7a wursida mala issi parsawey benara quma maanaas Yesussa xeygides.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Yesussay quma maana kushe mecetonta agiddayssa beyidi malalettida.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Goday izas hizgides ha7i inte parsaweti xu7asinne keres bollabbagga meeci geeshista inte garssa bagaz uuzetethaninne iitatethan kumides.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Inteno eeyato kare baga medhdhiday garssa baga medhibeynee?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Yohon gidiko giddon dizaysa muxaata immite he wode wurikka intes geesh gidana.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Inteno Farsaweto intes ayye anugappenne xalotappe qassekka dumma dumma kaththafe tamappe isino kessista. Gido attin tuma firdane Xoossa dosanaysa aggi aadhdheetta. Yohon gidiko inte aggi aadhdhannas beesena. Hankoysa aggonta inte oothanna bessizayttikka haayta.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Inteno Farsaweto intes ayye mukuraben uttana boncho oydde koyyista giya giddonka asay inte sinthan hokana mala doseista.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Asi eronta iza bollara biza qoteti diza duufo inte milatiza gish intena ayye.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Muse woga erizaytappe issay zaaridi tamarisizayso ne hessaththo haasa7iza wode nunaka cayaassa gides.
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Yesussaykka zaaridi inteno Muse woga erizayto inteskka ayye asi tookanaas dandda7onta deexo toho asa toosista inte gidikko intes biradhdhe xeeranika bochchekkista.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Inte aawati wodhida nabeta duufo inte lo7ethiza gish intes ayye.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Histtikko inte inte aawata ootho minnithiza markata istinabista wodhida intekka ista duufo lo7etheista.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Hessa gish Xoossa erateth hizgadus nabetanne hawarista ta istas yeddana isttikka istafe issa issa wodhana haratakka gooddanna.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Hessa gish ha yellistay biittay medhetosooppe ha7i gakkanaas gukida nabeta wurso suutha gish oychistana.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Aabelle suuthafe oykkidi yarshiza sooppene Xoossa keeththa giddon gukida Zakarasa suutha gakkanaas koyetes Ee ta intes gizay ha yellistay hayssas oychchistana.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Inteno woga erizayto intena ayye eratetha qulfe wolqara wothi ekkidi inteskka gelibeykista gelanaytaka digeista.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Yesussay heeppe kezidappe guye Xafetinne Farsaweti eqettishe oychchan shemppo diggida.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Iza duunappe keziza qaalan iza qaxi oykkanas naagettida.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luqaassa 11 >