< Luc 10 >

1 Le Seigneur, après cela, désigna encore soixante et dix autres disciples, et il leur donna mission de le précéder deux par deux dans toute ville, dans tout endroit où lui-même devait aller.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 Il leur disait: «La moisson est grande et les ouvriers en petit nombre; priez donc le maître de la moisson d'envoyer des ouvriers dans sa moisson.»
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 «Allez; voici que je vous envoie comme des agneaux au milieu de loups.»
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 «N'emportez ni bourse, ni sac, ni chaussures, et en chemin ne saluez personne.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 Dans toute maison où vous entrerez que votre première parole soit: «Paix à cette maison!»
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 Et s'il s'y trouve quelque enfant de paix, sur lui reposera votre paix; sinon elle reviendra à vous.
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 Demeurez dans cette maison-là, mangeant et buvant ce qui s'y trouvera, car l'ouvrier est digne de son salaire.» «Ne pérégrinez pas de maison en maison.»
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 «Dans toute ville où vous entrerez, et où l'on vous recevra, mangez ce qui vous sera offert;
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 guérissez les malades qui sont dans la ville, et dites-leur: «Le Règne de Dieu s'est approché de vous.»
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 Dans toute ville où vous entrerez et où l'on ne vous recevra pas, sortez sur les places publiques et dites:
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 «La poussière même de votre ville qui s'est attachée à nos pieds, nous la secouons pour vous la rendre; sachez cependant ceci: «Le Règne de Dieu approche!»
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 Je vous déclare qu'en ce jour-là! il y aura moins de rigueur pour Sodome que pour cette ville-là.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Malheur à toi Chorazein, malheur à toi Bethsaïda, car, si les miracles faits au milieu de vous l'avaient été dans Tyr et dans Sidon, elles se seraient depuis longtemps repenties en se revêtant d'un sac et assises dans la cendre.
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 Aussi y aura-t-il au jugement moins de rigueur pour Tyr et pour Sidon que pour vous.
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 Et toi, Capharnaüm, crois-tu que tu seras élevée jusqu'au ciel? Tu seras abaissée jusqu'à la Demeure-des-morts.» (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 «Qui vous écoute, m'écoute; qui vous méprise, me méprise; or qui me méprise, méprise Celui qui m'a envoyé.»
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 Les soixante-dix revinrent pleins de joie; ils disaient: «Seigneur, les démons mêmes se soumettent à nous en ton nom.»
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Il leur répondit: «Je voyais Satan tomber du ciel comme un éclair!
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Oui, je vous ai donné la puissance de fouler aux pieds et des serpents et des scorpions et toutes les forces de l'Ennemi, et aucun mal ne vous arrivera.
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 Toutefois ne vous réjouissez pas de ce que les Esprits vous sont soumis; réjouissez-vous de ce que vos noms sont écrits dans les cieux!»
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 En ce moment même, il dit dans un transport de joie venu de l’Esprit saint: «Je te bénis, ô Père, ô Seigneur du ciel et de la terre, de ce que tu as caché ces choses à des sages et à des savants, et de ce que tu les as révélées à de petits enfants. Oui, Père, je te bénis de ce que tel a été ton bon plaisir.
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 Tout m'a été confié par mon Père, et personne ne sait qui est le Fils excepté le Père, et qui est le Père excepté le Fils et celui à qui il plaît au Fils de le révéler.»
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 Puis, se tournant vers les disciples, il leur dit en particulier: «Heureux les yeux qui voient ce que vous voyez!
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 Je vous déclare, en effet, que nombre de prophètes et de rois ont voulu voir ce que vous, vous voyez, et ne l'ont pas vu, entendre ce que vous entendez, et ne l'ont pas entendu.»
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 Voulant le mettre à l'épreuve, un légiste se leva et lui dit: «Maître, que dois-je faire pour acquérir la vie éternelle?» — (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 «Qu'y a-t-il d'écrit dans la Loi? lui demanda Jésus; qu'est-ce que tu y lis?»
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 Le légiste lui fit cette réponse: «Tu aimeras le Seigneur ton Dieu de tout ton coeur, de toute ton âme, de toute ta force, de toute ta pensée et ton prochain comme toi-même.» —
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 «Parfaitement répondu! dit Jésus; fais cela et tu vivras.»
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 Mais le légiste, voulant se justifier lui-même, dit à Jésus: «Qui donc est «mon prochain?»;
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 Jésus reprit alors: «Un homme descendait de Jérusalem à Jéricho; il tomba entre les mains de brigands qui le dépouillèrent et partirent, le laissant couvert de blessures et à moitié mort.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 Or un prêtre descendait, par hasard, par la même route; il vit l'homme, et il passa outre.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 Un Lévite fit de même; arrivé à l'endroit, il vit, et il passa outre.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 Mais un certain Samaritain, qui était en voyage, arriva près de l'homme et fut, en le voyant, touché de compassion;
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 il s'approcha de lui, il banda ses plaies après y avoir versé de l'huile et du vin, puis il le plaça sur sa propre monture, l'amena dans une hôtellerie, et lui donna des soins.
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 Le lendemain, il tira deux deniers, les remit à l'hôtelier et lui dit: «Tu prendras soin de cet homme; et ce que tu dépenseras de plus, moi-même, à mon retour, je te le rembourserai.»
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Lequel de ces trois te paraît avoir été le prochain de celui qui était tombé entre les mains des brigands?» —
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 «C'est celui qui a été compatissant envers lui», répondit le Légiste. Jésus lui dit alors: «Va et agis de même, toi aussi.»
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 Dans un village où Jésus entra pendant qu'ils étaient en route, ce fut une femme nommée Marthe qui le reçut dans sa maison.
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 Elle avait une soeur appelée Marie, qui, assise aux pieds du Seigneur, écoutait sa parole.
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 Marthe cependant était absorbée par toutes sorte de soins; elle s'arrêta pour dire: «Seigneur, n'as-tu aucun souci de ce que ma soeur m'a laissée servir toute seule? dis-lui donc de m'aider.»
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 Mais le Seigneur lui fit cette réponse: «Marthe, Marthe, tu t'inquiètes, tu te troubles pour une multitude de choses;
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 une seule chose est nécessaire. Marie a choisi la bonne part qui ne lui sera point ôtée.»
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< Luc 10 >