< Luc 11 >

1 Un jour, Jésus était en prière en un lieu. Lorsqu'il eut fini de prier, un de ses disciples lui dit: «Seigneur, enseigne-nous à prier, comme Jean l'a enseigné à ses disciples.»
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Il leur dit: «Quand vous priez, dites: «Père, que ton nom soit sanctifié; que ton règne vienne.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Donne-nous chaque jour notre pain quotidien.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Remets-nous nos péchés, car nous remettons aussi leurs dettes à tous ceux qui nous doivent; et ne nous induis point en tentation.»
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Et il ajouta: «Si quelqu'un de vous avait un ami, et qu'il l’allât trouver au milieu de la nuit pour lui dire: «Mon ami, prête-moi trois pains,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 car un de mes amis qui voyage est arrivé chez moi, et je n'ai rien à lui offrir; »
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 et que cet ami lui répondît de l'intérieur: «Ne m'importune pas; ma porte est déjà fermée, et mes petits enfants sont au lit avec moi; je ne puis me lever pour te donner ces pains; »
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 eh bien! je vous dis qu'alors même qu'il ne se lèverait pas pour les lui donner, parce qu'il est son ami, il se lèvera à cause de son importunité, et lui en donnera autant qu'il en désire.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Je vous dis aussi: Demandez, et l'on vous donnera; cherchez, et vous trouverez; heurtez, et l'on vous ouvrira;
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 car quiconque demande, reçoit; qui cherche, trouve; et l'on ouvre à qui heurte.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Quel est parmi vous le père qui donne une pierre à son fils, quand il lui demande du pain? ou, s'il demande du poisson, lui donnera-t-il un serpent au lieu d'un poisson?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 ou, s'il lui demande un oeuf, lui donnera-t-il un scorpion?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Si donc, tout méchants que vous êtes, vous savez donner de bonnes choses à vos enfants, combien plus le Père céleste donnera-t-il le Saint-Esprit à ceux qui le lui demandent!»
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Une autre fois, Jésus chassa un démon: c'était un démon sourd-muet. Lorsque le démon fut sorti, le sourd-muet parla; et la foule était dans l'admiration.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Toutefois il y eut des gens qui dirent: C'est par Belzébuth, prince des démons, qu'il chasse les démons;
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 tandis que d'autres, pour le mettre à l'épreuve, lui demandaient un signe qui vînt du ciel.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Mais Jésus, connaissant leurs pensées, leur dit: «Tout royaume en proie aux divisions se détruit, et il tombe maison après maison.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 S'il est vrai que Satan soit en proie aux divisions, comment son royaume subsistera-t-il, puisque vous dites que c'est par Belzébuth que je chasse les démons?
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Et si, moi, je chasse les démons par Belzébuth, par qui vos fils les chassent-ils? C'est pourquoi ils seront eux-mêmes vos juges.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Mais si je chasse les démons par le doigt de Dieu, le royaume de Dieu est donc venu vers vous.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Quand l'homme fort et bien armé garde l'entrée de sa maison, ses biens sont en sûreté,
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 mais qu'un plus fort que lui vienne et le vainque, il lui enlève l'armure qui faisait sa sécurité, et il partage ses dépouilles.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Qui n'est pas avec moi est contre moi, et qui n'assemble pas avec moi, disperse.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Quand l'esprit impur est sorti d'un homme, il va par des lieux arides, pour chercher du repos; et, n'en trouvant point, il se dit: «Je retournerai dans la maison d'où je suis sorti.»
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Il vient et la trouve balayée et mise en ordre.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Alors il s'en va prendre sept autres esprits plus méchants que lui, puis ils y rentrent et s'y établissent; et la dernière condition de cet homme est pire que la première.»
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Pendant qu'il parlait ainsi, une femme, élevant la voix du milieu de la foule, lui dit: «Heureux le sein qui t'a porté! Heureuses les mamelles qui t'ont allaité!»
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 «Ah! heureux plutôt, reprit Jésus, ceux qui écoutent la parole de Dieu, et qui la gardent.»
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Comme la foule s'amassait, il se mit à dire: «Cette génération est une génération mauvaise; elle réclame un signe; eh bien! il ne lui en sera point accordé d'autre que le signe de Jonas:
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 de même que Jonas fut un signe pour les Ninivites, ainsi le Fils de l'homme sera un signe pour cette génération.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 La reine du Midi se lèvera au jour du jugement avec les hommes de cette génération, et les condamnera; car elle vint du bout du monde pour entendre la sagesse de Salomon; et il y a ici plus que Salomon.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Les hommes de Ninive se lèveront au jour du jugement avec cette génération, et la condamneront; car ils se convertirent à la prédication de Jonas; et il y a ici plus que Jonas.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 On n'allume pas une lampe pour la mettre dans une cave ou sous le boisseau; mais on la met sur son pied, afin que ceux qui entrent voient clair.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 La lampe de ton corps, c'est ton oeil. Quand ton oeil est bon, tout ton corps est éclairé; mais quand ton oeil est mauvais, ton corps est dans les ténèbres;
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 prends donc garde que la lumière qui est en toi, ne soit ténèbres.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Si donc ton corps tout entier est éclairé, sans qu'il y ait en toi aucune partie ténébreuse, il sera complètement éclairé, comme lorsque la lampe t'éclaire de sa lumière.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Quand il eut parlé, un pharisien le pria à dîner chez lui. Jésus entra et se mit à table.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Le pharisien voyant qu'il ne s'était point lavé avant le repas, en fut surpris.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Mais le Seigneur lui dit: «Vous autres, pharisiens, vous nettoyez le dehors de la coupe et du plat, mais au dedans, vous êtes pleins de rapine et de malhonnêteté.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Insensés, celui qui a fait le dehors, n'a-t-il pas fait aussi le dedans?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Donnez-en plutôt le contenu en aumône, et alors toutes choses seront pures pour vous.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Mais malheur à vous, pharisiens! parce que vous payez la dîme de la menthe, de la rue et de toute espèce de plantes potagères, et que vous négligez la justice et l'amour de Dieu: il fallait faire ces choses-ci, sans toutefois omettre celles-là.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Malheur à vous, pharisiens! parce que vous aimez la première place dans les synagogues, et les salutations dans les places publiques.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Malheur à vous! parce que vous êtes comme ces sépulcres qu'on ne voit pas: on marche dessus sans le savoir.»
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Un des docteurs de la Loi prit la parole et lui dit: «Maître, tu nous outrages aussi en parlant de la sorte.»
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Jésus lui dit: «Malheur à vous aussi, docteurs de la Loi! parce que vous chargez les hommes de fardeaux insupportables, et vous-mêmes vous n'y touchez pas du bout du doigt.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Malheur à vous! parce que vous bâtissez les tombeaux des prophètes que vos pères ont tués.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Vous servez donc de témoins, et vous applaudissez aux oeuvres de vos pères: eux, les ont tués, vous, vous bâtissez!
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 C'est pourquoi la sagesse de Dieu a dit: Je leur enverrai des prophètes et des apôtres; ils tueront les uns et chasseront les autres,
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 afin qu'on redemande à cette génération le sang de tous les prophètes, qui a été versé depuis la création du monde,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 depuis le sang d'Abel jusqu'au sang de Zacharie, égorgé entre l'autel et le sanctuaire; oui, je vous le dis, ce sang sera redemandé à cette génération.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Malheur à vous, docteurs de la Loi! parce que vous avez enlevé la clef de la science: vous n'êtes pas entrés, et vous avez arrêté ceux qui entraient.»
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Quand Jésus fut sorti de cette maison, les scribes et les pharisiens commencèrent à lui en vouloir violemment et à le faire parler sur plusieurs points
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 en lui adressant des questions insidieuses, pour surprendre quelque parole compromettante sortie de sa bouche.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luc 11 >