< Luc 10 >

1 Après cela, Jésus désigna encore soixante-dix autres disciples, et les envoya devant lui, deux à deux, dans toutes les villes et dans tous les lieux, où lui-même devait aller.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 Et il leur dit: «La moisson est grande, mais il y a peu d'ouvriers; priez donc le maître de la moisson d'envoyer des ouvriers dans sa moisson.
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 Allez, je vous envoie comme des agneaux au milieu des loups.
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 Ne prenez ni bourse, ni sac, ni sandales, et ne saluez personne en chemin.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 Dans quelque maison que vous entriez, dites d'abord:
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 «Que la paix soit sur cette maison!» et s'il se trouve là quelque enfant de paix, la paix que vous aurez souhaitée reposera sur lui; sinon, elle reviendra à vous.
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 Demeurez dans cette même maison, mangez et buvez ce qu'on vous donnera; car l'ouvrier mérite son salaire. Ne passez point d'une maison dans une autre.
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 Dans quelque ville que vous entriez, si l'on vous reçoit, mangez ce qu'on vous servira;
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 guérissez les malades qui s'y trouveront, et dites aux habitants: «Le royaume de Dieu est proche de vous.»
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 Dans quelque ville que vous entriez, si l’on ne vous reçoit pas, allez dans les rues, et dites:
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 «Nous secouons de nos pieds, pour vous la rendre, même la poussière qui s'y est attachée dans votre ville; pourtant, sachez-le bien, le royaume de Dieu est proche.»
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 Je vous déclare qu'au dernier jour, Sodome sera traitée moins rigoureusement que cette ville-là.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Malheur à toi, Chorazin! Malheur à toi Bethsaïde! car si les miracles qui ont été faits au milieu de vous avaient été faits dans Tyr et dans Sidon, il y a longtemps qu'elles se seraient repenties sous le sac et la cendre.
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 Mais au jour du jugement Tyr et Sidon seront traitées moins rigoureusement que vous.
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 Et toi, Capernaoum, qui as été élevée jusqu'au ciel, tu seras abaissée jusqu'aux enfers. (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 Qui vous écoute, m'écoute; qui vous rejette, me rejette; et qui me rejette, rejette celui qui m'a envoyé.»
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 Les soixante et dix disciples revinrent pleins de joie, disant: «Seigneur, les démons mêmes se soumettent à nous en ton nom!»
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Il leur dit: «Je voyais Satan tomber du ciel comme un éclair.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Je vous ai donné le pouvoir de fouler aux pieds les serpents et les scorpions, et toutes les forces de l'ennemi, sans qu'elles puissent aucunement vous nuire;
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 seulement ne vous réjouissez pas de ce que les esprits se soumettent à vous, mais réjouissez-vous de ce que vos noms sont écrits dans les cieux.»
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 En ce moment même, Jésus tressaillit de joie en son esprit, et dit: «Je te loue, Père, Seigneur du ciel et de la terre, de ce que tu as caché ces choses aux sages et aux intelligents, et de ce que tu les as révélées aux enfants; oui, Père, je te loue de ce que tel a été ton bon plaisir.»
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 Et se tournant vers ses disciples, il dit: «Toutes choses m'ont été enseignées par mon Père; et personne ne connaît ce qu'est le Fils, que le Père, ni ce qu'est le Père, que le Fils, et que celui à qui le Fils le veut bien révéler.»
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 Puis se tournant vers ses disciples, il leur dit en particulier: «Heureux les yeux qui voient ce que vous voyez!
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 Car je vous dis que beaucoup de prophètes et de rois ont désiré de voir ce que vous voyez, et ne l'ont pas vu; d'entendre ce que vous entendez, et ne l'ont pas entendu.»
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 Un docteur de la Loi, qui voulait mettre Jésus à l'épreuve, se leva et lui dit: «Maître, que faut-il que je fasse pour obtenir la vie éternelle?» (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 Jésus lui répondit: «Que dit la Loi? Qu'y lis-tu?»
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 Il repartit: «Tu aimeras le Seigneur ton Dieu de tout ton coeur, de toute ton âme, de toute ta force et de toute ta pensée; et ton prochain comme toi-même.»
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 Jésus lui dit: «Tu as bien répondu: fais cela, et tu vivras.»
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 Cet homme voulant se justifier lui-même, dit à Jésus: «Et qui est mon prochain?»
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 Jésus reprit: «Un homme, qui descendait de Jérusalem à Jéricho, tomba au milieu des voleurs: ils le dépouillèrent, le chargèrent de coups, et s'en allèrent, le laissant à demi mort.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 Un sacrificateur, qui par hasard descendait par ce chemin, ayant vu ce malheureux, passa devant lui sans s'arrêter.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 De même, un lévite, étant arrivé dans cet endroit, s'avança, et l'ayant vu, passa devant lui sans s'arrêter.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 Mais un Samaritain, qui voyageait, étant venu dans ce lieu, et ayant vu cet homme, fut touché de compassion.
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 Il s'approcha, banda ses blessures, après y avoir versé de l'huile et du vin; puis, l'ayant mis sur sa propre monture, il le mena dans une hôtellerie et prit soin de lui.
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 Le lendemain matin, en partant, il tira de sa bourse deux deniers, les donna à l'hôte, et dit: «Aie soin de lui, et, ce que tu dépenseras de plus, je te le rendrai à mon retour.»
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Lequel des trois te semble avoir été le prochain de celui qui était tombé au milieu des voleurs.»
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 Il dit: «C'est celui qui a exercé la miséricorde envers lui.» Jésus lui dit: «Va, et fais de même.»
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 Pendant qu'il était en route avec ses disciples, il entra dans un village; une femme, nommée Marthe, le reçut dans sa maison.
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 Elle avait une soeur, nommée Marie, qui, s'étant assise aux pieds de Jésus, écoutait sa parole,
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 tandis qu'elle-même était distraite par les soins nombreux du ménage. Marthe s'étant approchée, dit à Jésus: «Seigneur, ne vois-tu pas que ma soeur me laisse toute la tâche? Dis-lui donc de m'aider.»
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 Mais il lui répondit: «Marthe, Marthe, tu t'inquiètes et tu t'agites pour beaucoup de choses; une seule chose est nécessaire.
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 Marie a choisi la bonne part, qui ne lui sera point ôtée.»
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< Luc 10 >