< Matthieu 9 >

1 Et étant monté dans le bateau, il passa à l’autre rive, et vint dans sa propre ville.
anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|
2 Et voici, on lui apporta un paralytique couché sur un lit. Et Jésus, voyant leur foi, dit au paralytique: Aie bon courage, [mon] enfant, tes péchés sont pardonnés.
tataḥ katipayā janā ēkaṁ pakṣāghātinaṁ svaṭṭōpari śāyayitvā tatsamīpam ānayan; tatō yīśustēṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, hē putra, susthirō bhava, tava kaluṣasya marṣaṇaṁ jātam|
3 Et voici, quelques-uns des scribes dirent en eux-mêmes: Cet homme blasphème.
tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta ēṣa manuja īśvaraṁ nindati|
4 Et Jésus, voyant leurs pensées, dit: Pourquoi pensez-vous du mal dans vos cœurs?
tataḥ sa tēṣām ētādr̥śīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kr̥ta ētādr̥śīṁ kucintāṁ kurutha?
5 Car lequel est le plus facile, de dire: Tes péchés sont pardonnés, ou de dire: Lève-toi et marche?
tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayōranayō rvākyayōḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
6 Or, afin que vous sachiez que le fils de l’homme a le pouvoir sur la terre de pardonner les péchés…; alors il dit au paralytique: Lève-toi, prends ton lit, et va dans ta maison.
kintu mēdinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gēhaṁ gaccha|
7 Et il se leva et s’en alla dans sa maison.
tataḥ sa tatkṣaṇād utthāya nijagēhaṁ prasthitavān|
8 Et les foules, ayant vu cela, furent saisies de crainte, et elles glorifièrent Dieu qui donnait un tel pouvoir aux hommes.
mānavā itthaṁ vilōkya vismayaṁ mēnirē, īśvarēṇa mānavāya sāmarthyam īdr̥śaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣirē ca|
9 Et Jésus, passant de là plus avant, vit un homme nommé Matthieu, assis au bureau de recette; et il lui dit: Suis-moi. Et se levant, il le suivit.
anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthānē samupaviṣṭaṁ mathināmānam ēkaṁ manujaṁ vilōkya taṁ babhāṣē, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
10 Et il arriva, comme il était à table dans la maison, que voici, beaucoup de publicains et de pécheurs vinrent et se mirent à table avec Jésus et ses disciples;
tataḥ paraṁ yīśau gr̥hē bhōktum upaviṣṭē bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tēna sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
11 ce que les pharisiens ayant vu, ils dirent à ses disciples: Pourquoi votre maître mange-t-il avec les publicains et les pécheurs?
phirūśinastad dr̥ṣṭvā tasya śiṣyān babhāṣirē, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁktē?
12 Et Jésus, l’ayant entendu, leur dit: Ceux qui sont en bonne santé n’ont pas besoin de médecin, mais ceux qui se portent mal.
yīśustat śrutvā tān pratyavadat, nirāmayalōkānāṁ cikitsakēna prayōjanaṁ nāsti, kintu sāmayalōkānāṁ prayōjanamāstē|
13 Mais allez et apprenez ce que c’est que: « Je veux miséricorde et non pas sacrifice »; car je ne suis pas venu appeler des justes, mais des pécheurs.
atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi|
14 Alors les disciples de Jean viennent à lui, disant: Pourquoi, nous et les pharisiens, jeûnons-nous souvent, et tes disciples ne jeûnent pas?
anantaraṁ yōhanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśinō vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nōpavasanti, kutaḥ?
15 Et Jésus leur dit: Les fils de la chambre nuptiale peuvent-ils mener deuil tant que l’époux est avec eux? Mais des jours viendront, lorsque l’époux leur aura été ôté; et alors ils jeûneront.
tadā yīśustān avōcat yāvat sakhīnāṁ saṁṅgē kanyāyā varastiṣṭhati, tāvat kiṁ tē vilāpaṁ karttuṁ śakluvanti? kintu yadā tēṣāṁ saṁṅgād varaṁ nayanti, tādr̥śaḥ samaya āgamiṣyati, tadā tē upavatsyanti|
16 Et personne ne met un morceau de drap neuf à un vieil habit, car la pièce emporte [une partie] de l’habit, et la déchirure en devient plus mauvaise.
purātanavasanē kōpi navīnavastraṁ na yōjayati, yasmāt tēna yōjitēna purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dr̥śyatē|
17 On ne met pas non plus du vin nouveau dans de vieilles outres; autrement les outres se rompent, et le vin se répand, et les outres sont perdues; mais on met le vin nouveau dans des outres neuves, et tous les deux se conservent.
anyañca purātanakutvāṁ kōpi navānagōstanīrasaṁ na nidadhāti, yasmāt tathā kr̥tē kutū rvidīryyatē tēna gōstanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīnō gōstanīrasaḥ sthāpyatē, tēna dvayōravanaṁ bhavati|
18 Comme il leur disait ces choses, voici, un chef [de synagogue] s’étant approché lui rendit hommage, disant: Ma fille vient de mourir, mais viens et pose ta main sur elle, et elle vivra.
aparaṁ tēnaitatkathākathanakālē ēkō'dhipatistaṁ praṇamya babhāṣē, mama duhitā prāyēṇaitāvatkālē mr̥tā, tasmād bhavānāgatya tasyā gātrē hastamarpayatu, tēna sā jīviṣyati|
19 Et Jésus se levant le suivit, ainsi que ses disciples.
tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja|
20 Et voici, une femme qui avait une perte de sang depuis douze ans s’approcha par-derrière et toucha le bord de son vêtement;
ityanantarē dvādaśavatsarān yāvat pradarāmayēna śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa;
21 car elle disait en elle-même: Si seulement je touche son vêtement, je serai guérie.
yasmāt mayā kēvalaṁ tasya vasanaṁ spr̥ṣṭvā svāsthyaṁ prāpsyatē, sā nārīti manasi niścitavatī|
22 Et Jésus, s’étant retourné et la voyant, dit: Aie bon courage, [ma] fille; ta foi t’a guérie. Et la femme fut guérie dès cette heure.
tatō yīśurvadanaṁ parāvarttya tāṁ jagāda, hē kanyē, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| ētadvākyē gaditaēva sā yōṣit svasthābhūt|
23 Et Jésus, étant arrivé à la maison du chef [de synagogue], et voyant les joueurs de flûte et la foule qui faisait un grand bruit,
aparaṁ yīśustasyādhyakṣasya gēhaṁ gatvā vādakaprabhr̥tīn bahūn lōkān śabdāyamānān vilōkya tān avadat,
24 dit: Retirez-vous, car la jeune fille n’est pas morte, mais elle dort. Et ils se riaient de lui.
panthānaṁ tyaja, kanyēyaṁ nāmriyata nidritāstē; kathāmētāṁ śrutvā tē tamupajahasuḥ|
25 Et lorsque la foule eut été mise dehors, il entra et prit sa main, et la jeune fille se leva.
kintu sarvvēṣu bahiṣkr̥tēṣu sō'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhr̥tavān, tēna sōdatiṣṭhat;
26 Et le bruit s’en répandit par tout ce pays-là.
tatastatkarmmaṇō yaśaḥ kr̥tsnaṁ taṁ dēśaṁ vyāptavat|
27 Et comme Jésus passait de là plus avant, deux aveugles le suivirent, criant et disant: Aie pitié de nous, Fils de David!
tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā hē dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau prōcairāhūyantau tatpaścād vavrajatuḥ|
28 Et quand il fut arrivé dans la maison, les aveugles vinrent à lui. Et Jésus leur dit: Croyez-vous que je puisse faire ceci? Ils lui disent: Oui, Seigneur.
tatō yīśau gēhamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pr̥ṣṭavān karmmaitat karttuṁ mama sāmarthyam āstē, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabhō|
29 Alors il toucha leurs yeux, disant: Qu’il vous soit fait selon votre foi.
tadānīṁ sa tayō rlōcanāni spr̥śan babhāṣē, yuvayōḥ pratītyanusārād yuvayō rmaṅgalaṁ bhūyāt| tēna tatkṣaṇāt tayō rnētrāṇi prasannānyabhavan,
30 Et leurs yeux furent ouverts. Et Jésus leur parla sévèrement, disant: Prenez garde que personne ne le sache.
paścād yīśustau dr̥ḍhamājñāpya jagāda, avadhattam ētāṁ kathāṁ kōpi manujō ma jānīyāt|
31 Mais eux, étant partis, répandirent sa renommée dans tout ce pays-là.
kintu tau prasthāya tasmin kr̥tsnē dēśē tasya kīrttiṁ prakāśayāmāsatuḥ|
32 Et comme ils sortaient, voici, on lui amena un homme muet, démoniaque.
aparaṁ tau bahiryāta ētasminnantarē manujā ēkaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ|
33 Et le démon ayant été chassé, le muet parla. Et les foules s’en étonnèrent, disant: Il ne s’est jamais rien vu de pareil en Israël;
tēna bhūtē tyājitē sa mūkaḥ kathāṁ kathayituṁ prārabhata, tēna janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyēlō vaṁśē kadāpi nēdr̥gadr̥śyata;
34 mais les pharisiens disaient: Il chasse les démons par le chef des démons.
kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|
35 Et Jésus allait par toutes les villes et par les villages, enseignant dans leurs synagogues, et prêchant l’évangile du royaume, et guérissant toute maladie et toute langueur.
tataḥ paraṁ yīśustēṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lōkānāṁ yasya ya āmayō yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
36 Et voyant les foules, il fut ému de compassion pour elles, parce qu’ils étaient las et dispersés, comme des brebis qui n’ont pas de berger.
anyañca manujān vyākulān arakṣakamēṣāniva ca tyaktān nirīkṣya tēṣu kāruṇikaḥ san śiṣyān avadat,
37 Alors il dit à ses disciples: La moisson est grande, mais il y a peu d’ouvriers:
śasyāni pracurāṇi santi, kintu chēttāraḥ stōkāḥ|
38 suppliez donc le Seigneur de la moisson, en sorte qu’il pousse des ouvriers dans sa moisson.
kṣētraṁ pratyaparān chēdakān prahētuṁ śasyasvāminaṁ prārthayadhvam|

< Matthieu 9 >