< Jean 18 >

1 Ayant dit ces choses, Jésus s’en alla avec ses disciples au-delà du torrent du Cédron, où était un jardin, dans lequel il entra, lui et ses disciples.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Et Judas aussi, qui le livrait, connaissait le lieu; car Jésus s’y était souvent assemblé avec ses disciples.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Judas donc, ayant pris la compagnie [de soldats], et des huissiers, de la part des principaux sacrificateurs et des pharisiens, vient là, avec des lanternes et des flambeaux et des armes.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Jésus donc, sachant toutes les choses qui devaient lui arriver, s’avança et leur dit: Qui cherchez-vous?
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Ils lui répondirent: Jésus le Nazaréen. Jésus leur dit: C’est moi. Et Judas aussi qui le livrait était là avec eux.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Quand donc il leur dit: C’est moi, ils reculèrent, et tombèrent par terre.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Il leur demanda donc de nouveau: Qui cherchez-vous? Et ils dirent: Jésus le Nazaréen.
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jésus répondit: Je vous ai dit que c’est moi; si donc vous me cherchez, laissez aller ceux-ci,
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 – afin que fût accomplie la parole qu’il avait dite: De ceux que tu m’as donnés, je n’en ai perdu aucun.
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Simon Pierre donc, ayant une épée, la tira et frappa l’esclave du souverain sacrificateur et lui coupa l’oreille droite; et le nom de l’esclave était Malchus.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Jésus donc dit à Pierre: Remets l’épée dans le fourreau: la coupe que le Père m’a donnée, ne la boirai-je pas?
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 La compagnie [de soldats] donc, et le chiliarque, et les huissiers des Juifs, se saisirent de Jésus et le lièrent,
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 et l’amenèrent premièrement à Anne; car il était beau-père de Caïphe, qui était souverain sacrificateur cette année-là.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Or Caïphe était celui qui avait donné aux Juifs le conseil, qu’il était avantageux qu’un seul homme périsse pour le peuple.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Or Simon Pierre suivait Jésus, et l’autre disciple [aussi]; et ce disciple-là était connu du souverain sacrificateur, et il entra avec Jésus dans le palais du souverain sacrificateur;
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 mais Pierre se tenait dehors à la porte. L’autre disciple donc, qui était connu du souverain sacrificateur, sortit, et parla à la portière, et fit entrer Pierre.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 La servante qui était portière dit donc à Pierre: Et toi, n’es-tu pas des disciples de cet homme? Lui dit: Je n’en suis point.
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Or les esclaves et les huissiers, ayant allumé un feu de charbon, se tenaient là, car il faisait froid, et ils se chauffaient; et Pierre était avec eux, se tenant là et se chauffant.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Le souverain sacrificateur donc interrogea Jésus touchant ses disciples et touchant sa doctrine.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jésus lui répondit: Moi, j’ai ouvertement parlé au monde; j’ai toujours enseigné dans la synagogue, et dans le temple où tous les Juifs s’assemblent, et je n’ai rien dit en secret.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Pourquoi m’interroges-tu? Interroge sur ce que je leur ai dit ceux qui m’ont entendu; voilà, ils savent, eux, ce que moi j’ai dit.
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 Or comme il disait ces choses, un des huissiers qui se tenait là donna un soufflet à Jésus, disant: Réponds-tu ainsi au souverain sacrificateur?
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jésus lui répondit: Si j’ai mal parlé, rends témoignage du mal; mais si j’ai bien parlé, pourquoi me frappes-tu?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Anne donc l’avait envoyé lié à Caïphe, le souverain sacrificateur.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Et Simon Pierre se tenait là, et se chauffait; ils lui dirent donc: Et toi, n’es-tu pas de ses disciples? Il le nia, et dit: Je n’en suis point.
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 L’un d’entre les esclaves du souverain sacrificateur, parent de celui à qui Pierre avait coupé l’oreille, dit: Ne t’ai-je pas vu, moi, dans le jardin avec lui?
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Pierre donc nia encore; et aussitôt le coq chanta.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Ils mènent donc Jésus de chez Caïphe au prétoire (or c’était le matin); et eux-mêmes, ils n’entrèrent pas au prétoire, afin qu’ils ne soient pas souillés; mais qu’ils puissent manger la pâque.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Pilate donc sortit vers eux, et dit: Quelle accusation portez-vous contre cet homme?
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Ils répondirent et lui dirent: Si cet homme n’était pas un malfaiteur, nous ne te l’aurions pas livré.
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Pilate donc leur dit: Prenez-le, vous, et jugez-le selon votre loi. Les Juifs donc lui dirent: Il ne nous est pas permis de faire mourir personne;
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 afin que fût accomplie la parole que Jésus avait dite, indiquant de quelle mort il devait mourir.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Pilate donc entra encore dans le prétoire, et appela Jésus, et lui dit: Toi, tu es le roi des Juifs?
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jésus lui répondit: Dis-tu ceci de toi-même, ou d’autres te l’ont-ils dit de moi?
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilate répondit: Suis-je Juif, moi? Ta nation et les principaux sacrificateurs t’ont livré à moi; qu’as-tu fait?
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jésus répondit: Mon royaume n’est pas de ce monde. Si mon royaume était de ce monde, mes serviteurs auraient combattu, afin que je ne sois pas livré aux Juifs; mais maintenant mon royaume n’est pas d’ici.
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Pilate donc lui dit: Tu es donc roi? Jésus répondit: Tu le dis que moi je suis roi. Moi, je suis né pour ceci, et c’est pour ceci que je suis venu dans le monde, afin de rendre témoignage à la vérité. Quiconque est de la vérité, écoute ma voix.
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilate lui dit: Qu’est-ce que la vérité? Et ayant dit cela, il sortit encore vers les Juifs; et il leur dit: Moi, je ne trouve aucun crime en lui;
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 mais vous avez une coutume, que je vous relâche quelqu’un à la Pâque; voulez-vous donc que je vous relâche le roi des Juifs?
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Ils s’écrièrent donc tous encore, disant: Non pas celui-ci, mais Barabbas. Or Barabbas était un brigand.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< Jean 18 >