< Galates 3 >

1 Ô Galates insensés, qui vous a ensorcelés, vous devant les yeux de qui Jésus Christ a été dépeint, crucifié [au milieu de vous]?
hē nirbbōdhā gālātilōkāḥ, yuṣmākaṁ madhyē kruśē hata iva yīśuḥ khrīṣṭō yuṣmākaṁ samakṣaṁ prakāśita āsīt atō yūyaṁ yathā satyaṁ vākyaṁ na gr̥hlītha tathā kēnāmuhyata?
2 Je voudrais seulement apprendre ceci de vous: avez-vous reçu l’Esprit sur le principe des œuvres de loi, ou de l’ouïe de [la] foi?
ahaṁ yuṣmattaḥ kathāmēkāṁ jijñāsē yūyam ātmānaṁ kēnālabhadhvaṁ? vyavasthāpālanēna kiṁ vā viśvāsavākyasya śravaṇēna?
3 Êtes-vous si insensés? Ayant commencé par l’Esprit, achèveriez-vous maintenant par la chair?
yūyaṁ kim īdr̥g abōdhā yad ātmanā karmmārabhya śarīrēṇa tat sādhayituṁ yatadhvē?
4 Avez-vous tant souffert en vain, si toutefois c’est en vain?
tarhi yuṣmākaṁ gurutarō duḥkhabhōgaḥ kiṁ niṣphalō bhaviṣyati? kuphalayuktō vā kiṁ bhaviṣyati?
5 Celui donc qui vous fournit l’Esprit et qui opère des miracles au milieu de vous, [le fait-il] sur le principe des œuvres de loi, ou de l’ouïe de [la] foi?
yō yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanēna viśvāsavākyasya śravaṇēna vā tat kr̥tavān?
6 comme Abraham a cru Dieu, et cela lui fut compté à justice.
likhitamāstē, ibrāhīma īśvarē vyaśvasīt sa ca viśvāsastasmai puṇyārthaṁ gaṇitō babhūva,
7 Sachez donc que ceux qui sont sur le principe de [la] foi, ceux-là sont fils d’Abraham.
atō yē viśvāsāśritāsta ēvēbrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ|
8 Or l’écriture, prévoyant que Dieu justifierait les nations sur le principe de [la] foi, a d’avance annoncé la bonne nouvelle à Abraham: « En toi toutes les nations seront bénies ».
īśvarō bhinnajātīyān viśvāsēna sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvattō bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|
9 De sorte que ceux qui sont sur le principe de [la] foi sont bénis avec le croyant Abraham.
atō yē viśvāsāśritāstē viśvāsinēbrāhīmā sārddham āśiṣaṁ labhantē|
10 Car tous ceux qui sont sur le principe des œuvres de loi sont sous malédiction; car il est écrit: « Maudit est quiconque ne persévère pas dans toutes les choses qui sont écrites dans le livre de la loi pour les faire ».
yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"
11 Or que par [la] loi personne ne soit justifié devant Dieu, cela est évident, parce que: « Le juste vivra de foi ».
īśvarasya sākṣāt kō'pi vyavasthayā sapuṇyō na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavō viśvāsēna jīviṣyatīti" śāstrīyaṁ vacaḥ|
12 Mais la loi n’est pas sur le principe de [la] foi, mais: « Celui qui aura fait ces choses vivra par elles ».
vyavasthā tu viśvāsasambandhinī na bhavati kintvētāni yaḥ pālayiṣyati sa ēva tai rjīviṣyatītiniyamasambandhinī|
13 Christ nous a rachetés de la malédiction de la loi, étant devenu malédiction pour nous (car il est écrit: « Maudit est quiconque est pendu au bois »),
khrīṣṭō'smān parikrīya vyavasthāyāḥ śāpāt mōcitavān yatō'smākaṁ vinimayēna sa svayaṁ śāpāspadamabhavat tadadhi likhitamāstē, yathā, "yaḥ kaścit tarāvullambyatē sō'bhiśapta iti|"
14 afin que la bénédiction d’Abraham parvienne aux nations dans le christ Jésus, afin que nous recevions par la foi l’Esprit promis.
tasmād khrīṣṭēna yīśunēvrāhīma āśī rbhinnajātīyalōkēṣu varttatē tēna vayaṁ pratijñātam ātmānaṁ viśvāsēna labdhuṁ śaknumaḥ|
15 Frères, je parle selon l’homme: personne n’annule une alliance qui est confirmée, même [celle] d’un homme, ni n’y ajoute.
hē bhrātr̥gaṇa mānuṣāṇāṁ rītyanusārēṇāhaṁ kathayāmi kēnacit mānavēna yō niyamō niracāyi tasya vikr̥ti rvr̥ddhi rvā kēnāpi na kriyatē|
16 Or c’est à Abraham que les promesses ont été faites, et à sa semence. Il ne dit pas: “et aux semences”, comme [parlant] de plusieurs; mais comme [parlant] d’un seul: – « et à ta semence », qui est Christ.
parantvibrāhīmē tasya santānāya ca pratijñāḥ prati śuśruvirē tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyētyēkavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa ēva|
17 Or je dis ceci: que la loi, qui est survenue 430 ans après, n’annule point une alliance antérieurement confirmée par Dieu, de manière à rendre la promesse sans effet.
ataēvāhaṁ vadāmi, īśvarēṇa yō niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsarēṣu gatēṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkr̥tya tadīyapratijñā lōptuṁ na śaknōti|
18 Car si l’héritage est sur le principe de loi, il n’est plus sur le principe de promesse; mais Dieu a fait le don à Abraham par promesse.
yasmāt sampadadhikārō yadi vyavasthayā bhavati tarhi pratijñayā na bhavati kintvīśvaraḥ pratijñayā tadadhikāritvam ibrāhīmē 'dadāt|
19 Pourquoi donc la loi? Elle a été ajoutée à cause des transgressions, jusqu’à ce que vienne la semence à laquelle la promesse est faite, ayant été ordonnée par des anges, par la main d’un médiateur.
tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya karē samarpitā ca|
20 Or un médiateur n’est pas [médiateur] d’un seul, mais Dieu est un seul.
naikasya madhyasthō vidyatē kintvīśvara ēka ēva|
21 La loi est-elle donc contre les promesses de Dieu? Qu’ainsi n’advienne! Car s’il avait été donné une loi qui ait le pouvoir de faire vivre, la justice serait en réalité sur le principe de [la] loi.
tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat|
22 Mais l’écriture a renfermé toutes choses sous le péché, afin que la promesse, sur le principe de [la] foi en Jésus Christ, soit donnée à ceux qui croient.
kintu yīśukhrīṣṭē yō viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilōkēbhyō dīyatē tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|
23 Or avant que la foi vienne, nous étions gardés sous [la] loi, renfermés pour la foi qui devait être révélée;
ataēva viśvāsasyānāgatasamayē vayaṁ vyavasthādhīnāḥ santō viśvāsasyōdayaṁ yāvad ruddhā ivārakṣyāmahē|
24 de sorte que la loi a été notre conducteur jusqu’à Christ, afin que nous soyons justifiés sur le principe de [la] foi;
itthaṁ vayaṁ yad viśvāsēna sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān nētuṁ vyavasthāgrathō'smākaṁ vinētā babhūva|
25 mais, la foi étant venue, nous ne sommes plus sous un conducteur,
kintvadhunāgatē viśvāsē vayaṁ tasya vinēturanadhīnā abhavāma|
26 car vous êtes tous fils de Dieu par la foi dans le christ Jésus.
khrīṣṭē yīśau viśvasanāt sarvvē yūyam īśvarasya santānā jātāḥ|
27 Car vous tous qui avez été baptisés pour Christ, vous avez revêtu Christ:
yūyaṁ yāvantō lōkāḥ khrīṣṭē majjitā abhavata sarvvē khrīṣṭaṁ parihitavantaḥ|
28 il n’y a ni Juif, ni Grec; il n’y a ni esclave, ni homme libre; il n’y a ni mâle, ni femelle; car vous tous, vous êtes un dans le christ Jésus.
atō yuṣmanmadhyē yihūdiyūnāninō rdāsasvatantrayō ryōṣāpuruṣayōśca kō'pi viśēṣō nāsti; sarvvē yūyaṁ khrīṣṭē yīśāvēka ēva|
29 Or si vous êtes de Christ, vous êtes donc [la] semence d’Abraham, héritiers selon [la] promesse.
kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhvē|

< Galates 3 >