< Galates 3 >

1 Ô Galates insensés, qui vous a ensorcelés, vous devant les yeux de qui Jésus Christ a été dépeint, crucifié [au milieu de vous]?
he nirbbodhā gālātilokāḥ, yuṣmākaṁ madhye kruśe hata iva yīśuḥ khrīṣṭo yuṣmākaṁ samakṣaṁ prakāśita āsīt ato yūyaṁ yathā satyaṁ vākyaṁ na gṛhlītha tathā kenāmuhyata?
2 Je voudrais seulement apprendre ceci de vous: avez-vous reçu l’Esprit sur le principe des œuvres de loi, ou de l’ouïe de [la] foi?
ahaṁ yuṣmattaḥ kathāmekāṁ jijñāse yūyam ātmānaṁ kenālabhadhvaṁ? vyavasthāpālanena kiṁ vā viśvāsavākyasya śravaṇena?
3 Êtes-vous si insensés? Ayant commencé par l’Esprit, achèveriez-vous maintenant par la chair?
yūyaṁ kim īdṛg abodhā yad ātmanā karmmārabhya śarīreṇa tat sādhayituṁ yatadhve?
4 Avez-vous tant souffert en vain, si toutefois c’est en vain?
tarhi yuṣmākaṁ gurutaro duḥkhabhogaḥ kiṁ niṣphalo bhaviṣyati? kuphalayukto vā kiṁ bhaviṣyati?
5 Celui donc qui vous fournit l’Esprit et qui opère des miracles au milieu de vous, [le fait-il] sur le principe des œuvres de loi, ou de l’ouïe de [la] foi?
yo yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanena viśvāsavākyasya śravaṇena vā tat kṛtavān?
6 comme Abraham a cru Dieu, et cela lui fut compté à justice.
likhitamāste, ibrāhīma īśvare vyaśvasīt sa ca viśvāsastasmai puṇyārthaṁ gaṇito babhūva,
7 Sachez donc que ceux qui sont sur le principe de [la] foi, ceux-là sont fils d’Abraham.
ato ye viśvāsāśritāsta evebrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ|
8 Or l’écriture, prévoyant que Dieu justifierait les nations sur le principe de [la] foi, a d’avance annoncé la bonne nouvelle à Abraham: « En toi toutes les nations seront bénies ».
īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|
9 De sorte que ceux qui sont sur le principe de [la] foi sont bénis avec le croyant Abraham.
ato ye viśvāsāśritāste viśvāsinebrāhīmā sārddham āśiṣaṁ labhante|
10 Car tous ceux qui sont sur le principe des œuvres de loi sont sous malédiction; car il est écrit: « Maudit est quiconque ne persévère pas dans toutes les choses qui sont écrites dans le livre de la loi pour les faire ».
yāvanto lokā vyavasthāyāḥ karmmaṇyāśrayanti te sarvve śāpādhīnā bhavanti yato likhitamāste, yathā, "yaḥ kaścid etasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"
11 Or que par [la] loi personne ne soit justifié devant Dieu, cela est évident, parce que: « Le juste vivra de foi ».
īśvarasya sākṣāt ko'pi vyavasthayā sapuṇyo na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavo viśvāsena jīviṣyatīti" śāstrīyaṁ vacaḥ|
12 Mais la loi n’est pas sur le principe de [la] foi, mais: « Celui qui aura fait ces choses vivra par elles ».
vyavasthā tu viśvāsasambandhinī na bhavati kintvetāni yaḥ pālayiṣyati sa eva tai rjīviṣyatītiniyamasambandhinī|
13 Christ nous a rachetés de la malédiction de la loi, étant devenu malédiction pour nous (car il est écrit: « Maudit est quiconque est pendu au bois »),
khrīṣṭo'smān parikrīya vyavasthāyāḥ śāpāt mocitavān yato'smākaṁ vinimayena sa svayaṁ śāpāspadamabhavat tadadhi likhitamāste, yathā, "yaḥ kaścit tarāvullambyate so'bhiśapta iti|"
14 afin que la bénédiction d’Abraham parvienne aux nations dans le christ Jésus, afin que nous recevions par la foi l’Esprit promis.
tasmād khrīṣṭena yīśunevrāhīma āśī rbhinnajātīyalokeṣu varttate tena vayaṁ pratijñātam ātmānaṁ viśvāsena labdhuṁ śaknumaḥ|
15 Frères, je parle selon l’homme: personne n’annule une alliance qui est confirmée, même [celle] d’un homme, ni n’y ajoute.
he bhrātṛgaṇa mānuṣāṇāṁ rītyanusāreṇāhaṁ kathayāmi kenacit mānavena yo niyamo niracāyi tasya vikṛti rvṛddhi rvā kenāpi na kriyate|
16 Or c’est à Abraham que les promesses ont été faites, et à sa semence. Il ne dit pas: “et aux semences”, comme [parlant] de plusieurs; mais comme [parlant] d’un seul: – « et à ta semence », qui est Christ.
parantvibrāhīme tasya santānāya ca pratijñāḥ prati śuśruvire tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyetyekavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa eva|
17 Or je dis ceci: que la loi, qui est survenue 430 ans après, n’annule point une alliance antérieurement confirmée par Dieu, de manière à rendre la promesse sans effet.
ataevāhaṁ vadāmi, īśvareṇa yo niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsareṣu gateṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkṛtya tadīyapratijñā loptuṁ na śaknoti|
18 Car si l’héritage est sur le principe de loi, il n’est plus sur le principe de promesse; mais Dieu a fait le don à Abraham par promesse.
yasmāt sampadadhikāro yadi vyavasthayā bhavati tarhi pratijñayā na bhavati kintvīśvaraḥ pratijñayā tadadhikāritvam ibrāhīme 'dadāt|
19 Pourquoi donc la loi? Elle a été ajoutée à cause des transgressions, jusqu’à ce que vienne la semence à laquelle la promesse est faite, ayant été ordonnée par des anges, par la main d’un médiateur.
tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya kare samarpitā ca|
20 Or un médiateur n’est pas [médiateur] d’un seul, mais Dieu est un seul.
naikasya madhyastho vidyate kintvīśvara eka eva|
21 La loi est-elle donc contre les promesses de Dieu? Qu’ainsi n’advienne! Car s’il avait été donné une loi qui ait le pouvoir de faire vivre, la justice serait en réalité sur le principe de [la] loi.
tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānesamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābho'bhaviṣyat|
22 Mais l’écriture a renfermé toutes choses sous le péché, afin que la promesse, sur le principe de [la] foi en Jésus Christ, soit donnée à ceux qui croient.
kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|
23 Or avant que la foi vienne, nous étions gardés sous [la] loi, renfermés pour la foi qui devait être révélée;
ataeva viśvāsasyānāgatasamaye vayaṁ vyavasthādhīnāḥ santo viśvāsasyodayaṁ yāvad ruddhā ivārakṣyāmahe|
24 de sorte que la loi a été notre conducteur jusqu’à Christ, afin que nous soyons justifiés sur le principe de [la] foi;
itthaṁ vayaṁ yad viśvāsena sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān netuṁ vyavasthāgratho'smākaṁ vinetā babhūva|
25 mais, la foi étant venue, nous ne sommes plus sous un conducteur,
kintvadhunāgate viśvāse vayaṁ tasya vineturanadhīnā abhavāma|
26 car vous êtes tous fils de Dieu par la foi dans le christ Jésus.
khrīṣṭe yīśau viśvasanāt sarvve yūyam īśvarasya santānā jātāḥ|
27 Car vous tous qui avez été baptisés pour Christ, vous avez revêtu Christ:
yūyaṁ yāvanto lokāḥ khrīṣṭe majjitā abhavata sarvve khrīṣṭaṁ parihitavantaḥ|
28 il n’y a ni Juif, ni Grec; il n’y a ni esclave, ni homme libre; il n’y a ni mâle, ni femelle; car vous tous, vous êtes un dans le christ Jésus.
ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|
29 Or si vous êtes de Christ, vous êtes donc [la] semence d’Abraham, héritiers selon [la] promesse.
kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|

< Galates 3 >