< 1 Corinthiens 1 >

1 Paul, apôtre de Jésus-Christ appelé par la volonté de Dieu, et Sosthène, son frère,
yāvantaḥ pavitrā lōkāḥ svēṣām asmākañca vasatisthānēṣvasmākaṁ prabhō ryīśōḥ khrīṣṭasya nāmnā prārthayantē taiḥ sahāhūtānāṁ khrīṣṭēna yīśunā pavitrīkr̥tānāṁ lōkānāṁ ya īśvarīyadharmmasamājaḥ karinthanagarē vidyatē
2 à l'Eglise de Dieu qui est à Corinthe, aux fidèles sanctifiés en Jésus-Christ, saints par vocation, et à tous ceux qui invoquent, en quelque lieu que ce soit, le nom de Notre-Seigneur Jésus-Christ, leur Seigneur et le nôtre:
taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|
3 grâce et paix vous soient données de la part de Dieu notre Père et du Seigneur Jésus-Christ!
asmākaṁ pitrēśvarēṇa prabhunā yīśukhrīṣṭēna ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 Je rends à mon Dieu de continuelles actions de grâces à votre sujet, pour la grâce de Dieu qui vous a été faite en Jésus-Christ.
īśvarō yīśukhrīṣṭēna yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyēśvaraṁ dhanyaṁ vadāmi|
5 Car par votre union avec lui, vous avez été comblés de toute sorte de richesses, en toute parole et en toute connaissance,
khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhyē yēna prakārēṇa sapramāṇam abhavat
6 le témoignage du Christ ayant été solidement établi parmi vous,
tēna yūyaṁ khrīṣṭāt sarvvavidhavaktr̥tājñānādīni sarvvadhanāni labdhavantaḥ|
7 de sorte que vous ne le cédez à personne en aucun don de grâce, attendant avec confiance la révélation de Notre-Seigneur Jésus-Christ.
tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati|
8 Il vous affermira aussi jusqu'à la fin, pour que vous soyez irréprochables, au jour de Notre-Seigneur Jésus-Christ.
aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati|
9 Il est fidèle, le Dieu, qui vous a appelés à la communion de son Fils Jésus-Christ, Notre-Seigneur.
ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
10 Je vous exhorte, frères, au nom de Notre-Seigneur Jésus-Christ, à avoir tous un même langage; qu'il n'y ait point de scission parmi vous, mais soyez parfaitement unis dans un même esprit, et un même sentiment.
hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu|
11 Car il m'a été rapporté à votre sujet, mes frères, par les gens de Chloé, qu'il y a des disputes parmi vous.
hē mama bhrātarō yuṣmanmadhyē vivādā jātā iti vārttāmahaṁ klōyyāḥ parijanai rjñāpitaḥ|
12 Je veux dire que tel d'entre vous dit: " Moi, je suis à Paul! — tel autre: et moi, à Apollos! — et moi à Céphas! — et moi, au Christ! "
mamābhiprētamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyō'ham āpallōḥ śiṣyō'haṁ kaiphāḥ śiṣyō'haṁ khrīṣṭasya śiṣyō'hamiti ca|
13 Le Christ est-il divisé? Est-ce Paul qui a été crucifié pour vous? Est-ce au nom de Paul que vous avez été baptisés?
khrīṣṭasya kiṁ vibhēdaḥ kr̥taḥ? paulaḥ kiṁ yuṣmatkr̥tē kruśē hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
14 Je rends grâces à Dieu de ce que je n'ai baptisé aucun de vous, si ce n'est Crispus et Gaïus,
kriṣpagāyau vinā yuṣmākaṁ madhyē'nyaḥ kō'pi mayā na majjita iti hētōraham īśvaraṁ dhanyaṁ vadāmi|
15 afin que personne ne puisse dire qu'il a été baptisé en mon nom.
ētēna mama nāmnā mānavā mayā majjitā iti vaktuṁ kēnāpi na śakyatē|
16 J'ai encore baptisé la famille de Stéphanas; du reste, je ne sache pas que j'ai baptisé personne d'autre.
aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vēdmi|
17 Ce n'est pas pour baptiser que le Christ m'a envoyé, c'est pour prêcher l'Evangile, non point par la sagesse du discours, afin que la croix du Christ ne soit pas rendue vaine.
khrīṣṭēnāhaṁ majjanārthaṁ na prēritaḥ kintu susaṁvādasya pracārārthamēva; sō'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracāritē khrīṣṭasya kruśē mr̥tyuḥ phalahīnō bhaviṣyati|
18 En effet, la doctrine de la croix est une folie pour ceux qui périssent; mais pour nous qui sommes sauvés, elle est une force divine.
yatō hētō ryē vinaśyanti tē tāṁ kruśasya vārttāṁ pralāpamiva manyantē kiñca paritrāṇaṁ labhamānēṣvasmāsu sā īśvarīyaśaktisvarūpā|
19 Car il est écrit: " Je détruirai la sagesse des sages, et j'anéantirai la science des savants. "
tasmāditthaṁ likhitamāstē, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyatē| vilōpayiṣyatē tadvad buddhi rbaddhimatāṁ mayā||
20 Où est le sage? où est le docteur? où est le disputeur de ce siècle? Dieu n'a-t-il pas convaincu de folie la sagesse du monde? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi? (aiōn g165)
21 Car le monde, avec sa sagesse, n'ayant pas connu Dieu dans la sagesse de Dieu, il a plu à Dieu de sauver les croyants par la folie de la prédication.
īśvarasya jñānād ihalōkasya mānavāḥ svajñānēnēśvarasya tattvabōdhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpēna viśvāsinaḥ paritrātuṁ rōcitavān|
22 Les Juifs exigent des miracles, et les Grecs cherchent la sagesse;
yihūdīyalōkā lakṣaṇāni didr̥kṣanti bhinnadēśīyalōkāstu vidyāṁ mr̥gayantē,
23 nous, nous prêchons un Christ crucifié, scandale pour les Juifs et folie pour les Gentils,
vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē,
24 mais pour ceux qui sont appelés, soit Juifs, soit Grecs, puissance de Dieu et sagesse de Dieu.
kintu yihūdīyānāṁ bhinnadēśīyānāñca madhyē yē āhūtāstēṣu sa khrīṣṭa īśvarīyaśaktirivēśvarīyajñānamiva ca prakāśatē|
25 Car ce qui serait folie de Dieu est plus sage que la sagesse des hommes, et ce qui serait faiblesse de Dieu est plus fort que la force des hommes.
yata īśvarē yaḥ pralāpa ārōpyatē sa mānavātiriktaṁ jñānamēva yacca daurbbalyam īśvara ārōpyatē tat mānavātiriktaṁ balamēva|
26 Considérez en effet votre vocation, mes frères; il n'y a parmi vous ni beaucoup de sages selon la chair, ni beaucoup de puissants, ni beaucoup de nobles.
hē bhrātaraḥ, āhūtayuṣmadgaṇō yaṣmābhirālōkyatāṁ tanmadhyē sāṁsārikajñānēna jñānavantaḥ parākramiṇō vā kulīnā vā bahavō na vidyantē|
27 Mais ce que le monde tient pour insensé, c'est ce que Dieu a choisi pour confondre les sages; et ce que le monde tient pour rien, c'est ce que Dieu a choisi pour confondre les forts;
yata īśvarō jñānavatastrapayituṁ mūrkhalōkān rōcitavān balāni ca trapayitum īśvarō durbbalān rōcitavān|
28 et Dieu a choisi ce qui dans le monde est sans considération et sans puissance, ce qui n'est rien, pour réduire au néant ce qui est,
tathā varttamānalōkān saṁsthitibhraṣṭān karttum īśvarō jagatō'pakr̥ṣṭān hēyān avarttamānāṁścābhirōcitavān|
29 afin que nulle chair ne se glorifie devant Dieu.
tata īśvarasya sākṣāt kēnāpyātmaślāghā na karttavyā|
30 Or c'est par lui que vous êtes dans le Christ-Jésus, lequel, de par Dieu, a été fait pour nous sagesse, et justice, et sanctification, et rédemption,
yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
31 afin que, selon le mot de l'Ecriture, " celui qui se glorifie, se glorifie dans le Seigneur. "
ataēva yadvad likhitamāstē tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

< 1 Corinthiens 1 >