< Luc 11 >

1 Comme il achevait de prier dans un certain lieu, un de ses disciples lui dit: « Seigneur, apprends-nous à prier, comme Jean l'a aussi enseigné à ses disciples. »
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Il leur dit: « Lorsque vous priez, dites, « Notre Père qui est aux cieux, que votre nom soit gardé saint. Que ton règne vienne. Que votre volonté soit faite sur la terre, comme au ciel.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Donne-nous jour après jour notre pain quotidien.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Pardonnez-nous nos péchés, car nous aussi, nous pardonnons à tous ceux qui nous sont redevables. Ne nous soumets pas à la tentation, mais délivre-nous du malin. »
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Il leur dit: « Lequel d'entre vous, s'il va à minuit chez un ami et lui dit: « Ami, prête-moi trois pains,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 car un de mes amis est venu me voir au retour d'un voyage, et je n'ai rien à lui présenter,
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 et celui du dedans répondra: « Ne me dérange pas. La porte est maintenant fermée, et mes enfants sont couchés avec moi. Je ne peux pas me lever et te le donner »?
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Je vous le dis, même s'il ne se lèvera pas pour le lui donner parce qu'il est son ami, il se lèvera, à cause de son obstination, et lui en donnera autant qu'il en a besoin.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 « Je vous le dis, continuez à demander, et l'on vous donnera. Cherchez toujours, et vous trouverez. Continuez à frapper, et l'on vous ouvrira.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Car quiconque demande reçoit. Celui qui cherche trouve. A celui qui frappe, on ouvre.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 « Lequel d'entre vous, pères, si son fils demande du pain, lui donnera une pierre? Ou s'il demande un poisson, ne lui donnera-t-il pas un serpent au lieu d'un poisson?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Ou s'il demande un œuf, il ne lui donnera pas un scorpion, n'est-ce pas?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Si donc vous, qui êtes mauvais, vous savez donner de bonnes choses à vos enfants, à combien plus forte raison votre Père céleste donnera-t-il le Saint-Esprit à ceux qui le lui demandent. »
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Il chassait un démon, et cet homme était muet. Quand le démon fut sorti, le muet parla, et la foule fut dans l'étonnement.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Mais quelques-uns d'entre eux disaient: « Il chasse les démons par Béelzébul, le prince des démons. »
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 D'autres, l'éprouvant, attendaient de lui un signe venant du ciel.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Mais lui, connaissant leurs pensées, leur dit: « Tout royaume divisé contre lui-même est dévasté. Une maison divisée contre elle-même tombe.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Si Satan aussi est divisé contre lui-même, comment son royaume subsistera-t-il? Car vous dites que c'est par Béelzébul que je chasse les démons.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Mais si c'est par Béelzébul que je chasse les démons, par qui vos enfants les chassent-ils? C'est pourquoi ils seront vos juges.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Mais si c'est par le doigt de Dieu que je chasse les démons, c'est que le Royaume de Dieu est venu à vous.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 « Quand un homme fort, bien armé, garde sa propre demeure, ses biens sont en sécurité.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Mais lorsque quelqu'un de plus fort l'attaque et le vainc, il lui enlève toute l'armure dans laquelle il se confiait, et partage son butin.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 « Celui qui n'est pas avec moi est contre moi. Celui qui ne s'assemble pas avec moi se disperse.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 L'esprit impur, lorsqu'il est sorti de l'homme, passe par des lieux arides, cherchant du repos; et n'en trouvant pas, il dit: « Je retournerai dans ma maison d'où je suis sorti.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Quand il revient, il la trouve balayée et rangée.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Alors il s'en va et prend sept autres esprits plus mauvais que lui, et ils y entrent et y demeurent. Le dernier état de cet homme devient pire que le premier. »
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Comme il parlait ainsi, une femme de la foule éleva la voix et lui dit: « Heureux le sein qui t'a porté et les mamelles qui t'ont allaité! »
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Mais il dit: « Au contraire, heureux ceux qui écoutent la parole de Dieu et la gardent. »
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Comme les foules s'assemblaient autour de lui, il se mit à dire: « Cette génération est mauvaise. Elle cherche un signe. Il ne lui sera donné d'autre signe que le signe de Jonas, le prophète.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Car, de même que Jonas a été un signe pour les Ninivites, de même le Fils de l'homme le sera pour cette génération.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 La reine du Midi se lèvera au tribunal avec les hommes de cette génération et les condamnera, car elle est venue des extrémités de la terre pour entendre la sagesse de Salomon; et voici qu'il y a ici un plus grand que Salomon.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Les hommes de Ninive se lèveront en jugement avec les hommes de cette génération et la condamneront, car ils se sont repentis à la prédication de Jonas; et voici, un plus grand que Jonas est ici.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 « Personne, après avoir allumé une lampe, ne la met dans une cave ou sous un panier, mais sur un support, afin que ceux qui entrent voient la lumière.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 La lampe du corps, c'est l'œil. C'est pourquoi, quand ton œil est bon, tout ton corps est aussi plein de lumière; mais quand il est mauvais, ton corps aussi est plein de ténèbres.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Regarde donc si la lumière qui est en toi n'est pas ténèbres.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Si donc tout ton corps est plein de lumière, n'ayant aucune partie obscure, il sera tout entier plein de lumière, comme lorsque la lampe, par son éclat, t'éclaire. »
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Comme il parlait, un pharisien lui demanda de dîner avec lui. Il entra et se mit à table.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Lorsque le pharisien le vit, il s'étonna qu'il ne se soit pas d'abord lavé avant de dîner.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Le Seigneur lui dit: « Vous, les pharisiens, vous nettoyez l'extérieur de la coupe et du plat, mais votre intérieur est plein de rapines et de méchancetés.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Insensés, celui qui a fait le dehors n'a-t-il pas aussi fait le dedans?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Mais donnez aux indigents ce qui est à l'intérieur, et voici, tout sera pur pour vous.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Mais malheur à vous, pharisiens! Car vous payez la dîme de la menthe, de la rue et de toutes les herbes, mais vous passez outre la justice et l'amour de Dieu. Vous auriez dû faire ces deux choses, et ne pas laisser l'autre en suspens.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Malheur à vous, pharisiens! Car vous aimez les meilleures places dans les synagogues et les salutations sur les places de marché.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Malheur à vous, scribes et pharisiens, hypocrites! Car vous êtes comme des sépultures cachées, et les hommes qui marchent dessus ne le savent pas. »
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 L'un des avocats lui répondit: « Maître, en disant cela, tu nous insultes nous aussi. »
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Il dit: « Malheur à vous aussi, avocats! Car vous chargez les hommes de fardeaux difficiles à porter, et vous-mêmes ne levez pas le petit doigt pour aider à porter ces fardeaux.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Malheur à vous! Car vous bâtissez les tombeaux des prophètes, que vos pères ont tués.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Vous rendez ainsi témoignage et vous consentez aux œuvres de vos pères. Car ils les ont tués, et vous bâtissez leurs tombeaux.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 C'est pourquoi la sagesse de Dieu a dit: « Je leur enverrai des prophètes et des apôtres, et ils tueront et persécuteront quelques-uns d'entre eux,
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 afin que le sang de tous les prophètes, qui a été versé dès la fondation du monde, soit exigé de cette génération,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 depuis le sang d'Abel jusqu'au sang de Zacharie, qui a péri entre l'autel et le sanctuaire ». Oui, je vous le dis, il sera exigé de cette génération.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Malheur à vous, avocats! Car vous avez emporté la clé de la connaissance. Vous n'êtes pas entrés vous-mêmes, et ceux qui entraient, vous les avez empêchés. »
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Comme il leur disait cela, les scribes et les pharisiens commencèrent à s'irriter terriblement, et à tirer de lui beaucoup de choses,
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 le guettant et cherchant à le surprendre dans quelque chose qu'il pourrait dire, afin de l'accuser.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luc 11 >