< Luuka 20 >

1 Kord kui Jeesus õpetas rahvast templis ja rääkis neile head sõnumit, tulid mõned ülempreestrid ja vaimulikud õpetajad koos vanematega.
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 Nad küsisid talt: „Ütle meile, kelle volitusel teed sa seda, mida teed? Kes andis sulle õiguse seda teha?“
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 „Lubage, ma esitan ka teile küsimuse, “vastas Jeesus. „Öelge mulle:
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 kas Johannese ristimine oli taevast või üksnes inimesest?“
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 Nad arutlesid seda isekeskis: „Kui me ütleme, et see oli taevast, küsib ta: „Miks te siis ei uskunud teda?“
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 Aga kui me ütleme, et see oli üksnes inimesest, viskavad kõik meid kividega, sest nad on kindlad, et Johannes oli prohvet.“
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 Nii nad siis vastasid: „Me ei tea, millest see oli.“
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 Jeesus vastas: „Siis ei ütle ma teile, kelle volitusel teen ma seda, mida teen.“
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 Siis hakkas ta rahvale üht lugu jutustama. „Elas kord üks mees, kes istutas viinapuuaia, rentis selle mõnedele põllumeestele ja läks kauaks ajaks teise riiki elama.
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 Lõikuse ajal saatis ta sulase rentnike juurde, et oma osa saagist koguda, kuid põllumehed peksid sulast ja saatsid ta tühje käsi minema.
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 Niisiis saatis omanik järgmise sulase, kuid ka teda nad peksid ja häbistasid ning saatsid tühje käsi minema.
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 Seega saatis ta kolmanda sulase, kuid nad vigastasid teda ja viskasid ta välja.
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 Viinapuuistanduse omanik küsis endalt: „Mida ma peaksin tegema? Ma tean! Ma saadan oma poja, keda ma armastan. Ehk austavad nad teda.“
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 Aga kui põllupidajad nägid teda tulemas, ütlesid nad üksteisele: „See on omaniku pärija. Tapame ta ära! Nii saame tema päranduse endale.“
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 Nad heitsid ta viinapuuaiast välja ja tapsid ta. Mida teeb nüüd viinapuuistanduse omanik nendega?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 Ta tuleb ja surmab need põllupidajad ning annab viinapuuaia teiste kätte.“Kui nad seda lugu kuulsid, ütlesid nad: „Et seda kunagi ei juhtuks!“
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 Aga Jeesus vaatas neile otsa ja ütles: „Miks on siis Pühakirjas kirjutatud: „Kivi, mille ehitajad kõrvale heitsid, on nüüd saanud peamiseks nurgakiviks“?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 Igaüks, kes sellele kivile langeb, puruneb tükkideks; igaüks, kelle peale see kivi kukub, purustatakse.“
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 Otsekohe tahtsid vaimulikud õpetajad ja ülempreestrid ta vahistada, sest nad mõistsid, et lugu, mille Jeesus rääkis, oli adresseeritud neile, kuid nad kartsid, mida rahvas võiks teha.
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 Võimalust otsides saatsid nad nuhid, kes teesklesid, et on siirad. Nad üritasid püüda Jeesust lõksu millegagi, mida ta ütleb, nii et nad saaksid ta anda maavalitseja võimu ja volituste alla.
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 Nad ütlesid: „Õpetaja, me teame, et sina räägid ja õpetad seda, mis on hea ja õige, ning et sa ei lase end teiste arvamusest kõigutada. Sa õpetad tõesti Jumala teed.
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 Kas me siis peaksime keisrile makse maksma või mitte?“
kaisararājāya karōsmābhi rdēyō na vā?
23 Aga Jeesus nägi nende kavala võtte läbi ja ütles neile:
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 „Näidake mulle münti − üht denaari. Kelle pilt ja kiri selle peal on?“„Keisri, “vastasid nad.
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 „Siis andke keisrile tagasi see, mis kuulub keisrile, ja Jumalale see, mis kuulub Jumalale, “ütles ta neile.
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 Nad ei suutnud teda lõksu püüda sellega, mida ta rahvale rääkis. Nad olid tema vastusest jahmunud ning jäid vait.
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 Seejärel tulid Jeesuse juurde saduserid, kes eitavad ülestõusmist, ja esitasid küsimuse:
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 „Õpetaja, “alustasid nad, „Mooses andis meile seaduse, et kui abielumees surres jätab naise lasteta, siis peab mehe vend abielluma lesega ja saama oma surnud venna jaoks lapsi.
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 Elasid kord seitse venda. Esimene vend võttis naise ja suri lapsi saamata.
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 Teine vend
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 ja siis ka kolmas vend abiellusid temaga. Lõpuks olid kõik seitse venda temaga abiellunud ja siis lapsi saamata surnud.
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 Viimaks suri ka naine.
śēṣē sā strī ca mamāra|
33 Kelle naiseks ta siis nüüd ülestõusmisel saab, sest kõik seitse venda on temaga abielus olnud?“
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 „Siin, praegusel ajastul, võtavad inimesed naisi ja lähevad mehele, “selgitas Jeesus. (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 „Aga need, keda arvatakse olema väärt osa saama tulevasest ajastust ja surnute ülestõusmisest, ei võta naisi ega lähe mehele. (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 Nad ei saa enam surra, nad on nagu inglid ja Jumala lapsed, kuna nad on ülestõusmise lapsed.
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 Aga küsimuse kohta, kas surnud üles tõusevad, on isegi Mooses tõestuse andnud, kui ta kirjutas põlevast põõsast, nimetades Issandat „Aabrahami Jumalaks, Iisaki Jumalaks ja Jaakobi Jumalaks“.
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 Ta ei ole surnute Jumal, vaid elavate Jumal, sest tema jaoks on kõik elus.“
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 Mõned vaimulikud õpetajad vastasid: „See oli hea vastus, Õpetaja.“
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 Pärast seda ei söandanud enam keegi temale rohkem küsimusi esitada.
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 Siis küsis Jeesus neilt: „Miks on öeldud, et Kristus on Taaveti poeg?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 Sest Taavet ise ütleb Psalmide raamatus: Issand ütles mu Issandale: „Istu mu paremale käele,
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 kuni ma panen kõik su vaenlased su jalgealuseks järiks.“
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 Taavet ütleb talle „Issand“, nii et kuidas ta saab siis olla Taaveti poeg?“
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 Kui kõik tähelepanelikud olid, ütles ta oma jüngritele:
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 „Hoiduge vaimulike õpetajate eest, kes käivad ringi pikkades rüüdes, kellele meeldib, kui neid turgudel lugupidamisega tervitatakse ning kui neil on parimad kohad sünagoogides ja aukohad pidusöökidel.
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 Nad petavad lesknaistelt välja nende omandi ja varjavad oma tegelikku olemust paljusõnaliste palvetega. Nad saavad kohtupäeval karmi hukkamõistu osaliseks.“
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< Luuka 20 >