< Luuka 13 >

1 Umbes sel ajal räägiti Jeesusele, et Pilaatus tappis mõned galilealased sel ajal, kui nad tõid templis ohvreid.
aparañca pīlātō yēṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat tēṣāṁ gālīlīyānāṁ vr̥ttāntaṁ katipayajanā upasthāpya yīśavē kathayāmāsuḥ|
2 „Kas te arvate, et kuna need galilealased kannatasid seda, olid nad hullemad patused kui ükskõik missugused teised galilealased?“küsis Jeesus.
tataḥ sa pratyuvāca tēṣāṁ lōkānām ētādr̥śī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyēbhyō gālīlīyēbhyōpyadhikapāpinastān bōdhadhvē?
3 „Ma ütlen teile, ei. Aga kui te meelt ei paranda, siis hukkute ka teie kõik.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttitēṣu yūyamapi tathā naṁkṣyatha|
4 Kuidas on nende kaheksateistkümne inimesega, kes said surma, kui Siiloahi torn neile peale kukkus? Kas te arvate, et nad olid kõige hullemad inimesed kogu Jeruusalemmas?
aparañca śīlōhanāmna uccagr̥hasya patanād yē'ṣṭādaśajanā mr̥tāstē yirūśālami nivāsisarvvalōkēbhyō'dhikāparādhinaḥ kiṁ yūyamityaṁ bōdhadhvē?
5 Ma ütlen teile, ei. Aga kui te meelt ei paranda, siis hukkute ka teie kõik.“
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttitēṣu yūyamapi tathā naṁkṣyatha|
6 Siis jutustas ta neile näitlikustamiseks selle loo. „Elas kord mees, kellel oli viinapuuaeda istutatud viigipuu. Ta tuli puu otsast vilja otsima, kuid ei leidnud midagi.
anantaraṁ sa imāṁ dr̥ṣṭāntakathāmakathayad ēkō janō drākṣākṣētramadhya ēkamuḍumbaravr̥kṣaṁ rōpitavān| paścāt sa āgatya tasmin phalāni gavēṣayāmāsa,
7 Nii ütles ta aednikule: „Vaata, kolm aastat olen käinud selle viigipuu otsast vilja otsimas ega ole midagi leidnud. Raiu see maha! Miks ta peaks siin ruumi raiskama?“
kintu phalāprāptēḥ kāraṇād udyānakāraṁ bhr̥tyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya ētasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnōmi tarurayaṁ kutō vr̥thā sthānaṁ vyāpya tiṣṭhati? ēnaṁ chindhi|
8 „Isand, “vastas mees, „palun jäta ta veel ainult üheks aastaks. Ma kaevan ta ümber mulda ja panen sinna väetist.
tatō bhr̥tyaḥ pratyuvāca, hē prabhō punarvarṣamēkaṁ sthātum ādiśa; ētasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 Kui ta annab vilja, siis on hästi. Kui mitte, siis raiu see maha.““
tataḥ phalituṁ śaknōti yadi na phalati tarhi paścāt chētsyasi|
10 Ühel hingamispäeval õpetas Jeesus sünagoogis
atha viśrāmavārē bhajanagēhē yīśurupadiśati
11 ja seal oli naine, keda kuri vaim oli kaheksateist aastat vigasena hoidnud. Naine oli küürus ega saanud sirgelt seista.
tasmit samayē bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kēnāpyupāyēna r̥ju rbhavituṁ na śaknōti yā durbbalā strī,
12 Kui Jeesus teda nägi, kutsus ta naise enda juurde ja ütles talle: „Sa oled oma haigusest vabastatud.“
tāṁ tatrōpasthitāṁ vilōkya yīśustāmāhūya kathitavān hē nāri tava daurbbalyāt tvaṁ muktā bhava|
13 Siis pani ta käe naise peale; kohe ajas naine end sirgu ja ülistas Jumalat.
tataḥ paraṁ tasyā gātrē hastārpaṇamātrāt sā r̥jurbhūtvēśvarasya dhanyavādaṁ karttumārēbhē|
14 Kuid sünagoogi ülem oli pahane, et Jeesus oli hingamispäeval terveks teinud. Ta ütles rahvale: „Kuus päeva on töö jaoks. Tulge neil päevadel ja laske end terveks teha, mitte hingamispäeval.“
kintu viśrāmavārē yīśunā tasyāḥ svāsthyakaraṇād bhajanagēhasyādhipatiḥ prakupya lōkān uvāca, ṣaṭsu dinēṣu lōkaiḥ karmma karttavyaṁ tasmāddhētōḥ svāsthyārthaṁ tēṣu dinēṣu āgacchata, viśrāmavārē māgacchata|
15 Aga Issand vastas talle: „Te silmakirjatsejad! Kas igaüks teist ei päästa oma härga või eeslit tallist lahti ega vii teda jooma?
tadā pabhuḥ pratyuvāca rē kapaṭinō yuṣmākam ēkaikō janō viśrāmavārē svīyaṁ svīyaṁ vr̥ṣabhaṁ gardabhaṁ vā bandhanānmōcayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 Miks ei tohiks see naine, see Aabrahami tütar, keda Saatan on kaheksateist aastat sidunud, saama sel hingamispäeval lahti seotud ja vabastatud?“
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavārē na mōcayitavyā?
17 Tema öeldu pani kõik vastased häbenema, kuid rahva seas tundsid kõik rõõmu neist imelistest asjadest, mida ta tegi.
ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|
18 Seejärel küsis Jeesus: „Missugune on siis Jumala riik? Millega peaksin seda võrdlema?
anantaraṁ sōvadad īśvarasya rājyaṁ kasya sadr̥śaṁ? kēna tadupamāsyāmi?
19 See on nagu sinepiseeme, mille mees oma aeda külvas. See kasvas puuks ning linnud tulid ja tegid selle okstele pesa.“
yat sarṣapabījaṁ gr̥hītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvr̥kṣō'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādr̥śēna sarṣapabījēna tulyaṁ|
20 Ta küsis taas: „Millega peaksin Jumala riiki võrdlema?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadr̥śaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gr̥hītvā drōṇatrayaparimitagōdhūmacūrṇēṣu sthāpayāmāsa,
21 See on nagu juuretis, mille naine võttis ja segas kolme mõõdu jahu hulka ning see pani kogu taina kerkima.“
tataḥ kramēṇa tat sarvvagōdhūmacūrṇaṁ vyāpnōti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 Teel Jeruusalemma käis Jeesus ringi linnades ja külades õpetades.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kr̥tvā nagarē nagarē grāmē grāmē samupadiśan jagāma|
23 Keegi küsis talt: „Issand, kas ainult vähesed saavad päästetud?“Jeesus vastas:
tadā kaścijjanastaṁ papraccha, hē prabhō kiṁ kēvalam alpē lōkāḥ paritrāsyantē?
24 „Püüdke väga tõsiselt sisse minna kitsast uksest, sest ma ütlen teile, et paljud püüavad sisse minna, kuid see ei õnnestu neil.
tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|
25 Kui majaomanik tõuseb ja ukse suleb, seisate väljas, koputate uksele ja ütlete: „Isand, palun tee meile uks lahti!“Aga tema vastab: „Ma ei tunne teid ega tea, kust te pärit olete.“
gr̥hapatinōtthāya dvārē ruddhē sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, hē prabhō hē prabhō asmatkāraṇād dvāraṁ mōcayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi|
26 Siis te ütlete: „Aga me sõime ja jõime koos sinuga ja sina õpetasid meie tänavatel!“
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhējanaṁ pānañca kr̥tavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 Tema vastab: „Ma ütlen teile, ma ei tunne teid ega tea, kust te pärit olete. Minge minu juurest minema kõik, kes te ei tee seda, mis on hea!“
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi; hē durācāriṇō yūyaṁ mattō dūrībhavata|
28 Siis on nutmine ja hammaste kiristamine, kui näete Aabrahami, Iisakit, Jaakobit ja kõiki prohveteid Jumala riigis, aga teie olete välja heidetud.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 Inimesed tulevad idast ja läänest, põhjast ja lõunast ning istuvad maha, et Jumala riigis süüa.
aparañca pūrvvapaścimadakṣiṇōttaradigbhyō lōkā āgatya īśvarasya rājyē nivatsyanti|
30 Sest viimased saavad esimesteks ja esimesed viimasteks.“
paśyatētthaṁ śēṣīyā lōkā agrā bhaviṣyanti, agrīyā lōkāśca śēṣā bhaviṣyanti|
31 Sel hetkel tulid Jeesuse juurde mõned variserid ja ütlesid talle: „Sa pead siit lahkuma. Heroodes tahab sind tappa!“
aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|
32 Jeesus vastas: „Minge öelge sellele rebasele, et ma jätkan kurjade vaimude väljaajamist ja inimeste tervendamist täna ja homme ning kolmandal päeval viin lõpule selle, mida ma tegema tulin.
tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 Igatahes pean jätkama oma teed täna ja homme ja ülehomme. Sest prohvetil ei oleks õige surra väljaspool Jeruusalemma!
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamanē karttavyē, yatō hētō ryirūśālamō bahiḥ kutrāpi kōpi bhaviṣyadvādī na ghāniṣyatē|
34 Oh Jeruusalemm, Jeruusalemm, sa tapad prohvetid ja viskad kividega surnuks need, kes on sinu juurde läkitatud! Kui sageli olen tahtnud koguda kõiki su lapsi nagu kana kogub tibud oma tiibade alla, aga te ei ole tahtnud!
hē yirūśālam hē yirūśālam tvaṁ bhaviṣyadvādinō haṁsi tavāntikē prēritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgr̥hlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Vaadake, teie koda jäetakse maha ja ma ütlen teile, et te ei näe mind enne, kui ütlete: „Õnnistatud on see, kes tuleb Issanda nimel.““
paśyata yuṣmākaṁ vāsasthānāni prōcchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabhō rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< Luuka 13 >