< Luuka 11 >

1 Kord oli Jeesus ühes kohas palvetamas. Kui ta lõpetas, küsis üks ta jüngritest temalt: „Issand, palun õpeta meid palvetama, nagu Johannes õpetas oma jüngreid.“
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Jeesus ütles neile: „Kui te palvetate, siis öelge: „Isa, olgu su nimi pühana austatud. Sinu riik tulgu.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Anna meile iga päev toitu, mida vajame.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Anna andeks meie patud, nagu meie andestame kõigile, kes meie vastu patustavad. Hoia meid kiusatuse eest.““
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Jeesus rääkis neile veel: „Oletame, et sul on sõber ja sa lähed keset ööd tema juurde ja küsid: „Mu sõber, laena mulle kolm pätsi leiba,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 sest mu sõber tuli mulle külla ja mul pole talle midagi süüa anda.“
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Su sõber majas võib vastasta: „Ära tüüta mind, uks on juba lukus ning mina ja mu lapsed oleme juba voodis. Ma ei saa praegu üles tõusta, et sulle midagi anda.“
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Ma ütlen teile, isegi kui ta keeldub tõusmast ja sulle midagi andmast sellepärast, et oled tema sõber, siis tõuseb ta ometi ja annab sulle kõik, mida vajad, kui sa talle peale käid.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Ma ütlen teile: paluge, ja te saate; otsige, ja te leiate; koputage, ja uks avatakse teile.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Sest igaüks, kes palub, see saab, kes otsib, see leiab, ja kes koputab, sellele avatakse uks.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Kui su poeg palub kala, kes teist, isadest, annaks talle selle asemel mao?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Või kui ta palub muna, annaks talle skorpioni?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Niisiis, kui teie, kuigi te olete kurjad, oskate oma lastele häid ande anda, kui palju enam annab taevane isa Püha Vaimu neile, kes temalt paluvad?“
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Jeesus ajas välja kurja vaimu, kes muutis mehe tummaks. Kui kuri vaim oli lahkunud, siis mees, kes oli tumm, kõneles, ja rahvas oli hämmastunud.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Aga mõned neist ütlesid: „Ta ajab kurje vaime välja Peltsebuli, kurjade vaimude valitseja väe abil.“
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Teised üritasid Jeesuse proovile panna, nõudes imelisi märke taevast.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Jeesus teadis, mida nad mõtlevad, ning ütles: „Iga kuningriik, mis on iseendaga riius, variseb kokku. Iga perekond, mis on iseendaga riius, langeb.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Kui Saatan on iseendaga riius, kuidas saab tema riik püsida? Te ütlete, et ma ajan kurje vaime välja Peltsebuli väge kasutades.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Aga kui mina ajan kurje vaime välja Peltsebuli väe abil, kelle väega ajavad teie inimesed neid välja? Nad ise tunnistavad, et te eksite!
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Aga kui mina ajan kurje vaime välja Jumala väe abil, siis tõestab see, et Jumala riik on saabunud. See on siinsamas, teie keskel!
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Kui tugev, täies relvastuses mees valvab oma maja, siis on kogu tema omand kaitstud.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Aga kui tuleb tugevam mees ja saab temast jagu ning võtab talt ära kõik relvad, millele ta lootis, siis saab ta ära viia kogu tema vara.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Igaüks, kes ei ole minu poolt, on minu vastu, ja igaüks, kes koos minuga ei ehita, see lammutab kõik maha.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Kui kuri vaim lahkub kellestki, käib ta läbi kõnnumaa, otsides kohta, kuhu jääda. Kui ta seda kusagilt ei leia, ütleb ta: „Ma lähen tagasi majja, kust ma lahkusin.“
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Kui ta tagasi tuleb, leiab ta, et tema endine kodu on puhtaks pühitud ja korras.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Seega läheb ta ja otsib veel seitse vaimu, kes on temast kurjemad, ning nad lähevad ja elavad seal. Lõpuks on see mees hullem kui enne.“
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Kui ta kõneles, hüüdis üks naine rahva hulgast: „Õnnistatud on üsk, kust sa välja tulid, ja rinnad, mis sind imetasid!“
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Aga Jeesus ütles: „Veel rohkem on õnnistatud need, kes kuulevad Jumala sõna ja toimivad selle järgi.“
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Kui rahvas Jeesuse ümber kogunes, hakkas ta neile kõnelema: „See on üks kuri põlvkond, sest otsib mõnd imelist tunnustähte, kuid neile ei anta ühtki muud tunnustähte peale Joona tunnustähe.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Samamoodi nagu Joona oli Niineve rahva jaoks tunnustäht, on ka inimese Poeg tunnustäht selle põlvkonna jaoks.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Lõunamaa kuninganna tõuseb kohtupäeval üles koos selle põlvkonna rahvaga ning mõistab nad hukka, sest tema tuli maailma otsast kuulama Saalomoni tarkust, aga siin on praegu keegi, kes on suurem kui Saalomon!
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Niineve elanikud tõusevad kohtupäeval üles koos selle põlvkonnaga ja mõistab nad hukka, sest nemad kahetsesid, kui kuulsid Joona sõnumit, aga siin on praegu keegi, kes on suurem kui Joona!
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Keegi ei süüta lampi ega peida siis seda ega aseta vaagna alla. Ei, lamp asetatakse lambijalale, et need, kes majja sisenevad, näeksid valgust.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Silm on ihule valguseks. Kui silm on hea, on kogu ihu valgust täis. Aga kui silm on halb, on kogu ihu pimeduses.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Hoolitsege siis selle eest, et teis olev valgus ei oleks tegelikult pimedus.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Kui kogu ihu on valgust täis ja pimedusel ei ole ruumi, siis on ihu täielikult valgustatud, samamoodi nagu särav lamp annab valgust.“
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Pärast seda kui Jeesus oli kõnelemise lõpetanud, kutsus üks variser ta enda juurde sööma. Nõnda siis Jeesus läks ja istus maha sööma.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Variser oli üllatunud, et Jeesus ei pesnud enne söömist käsi, nagu tseremoniaalselt oli nõutud.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Seepärast ütles Issand talle: „Teie, variserid, puhastate karika ja vaagna väljastpoolt, kuid seestpoolt olete täis ahnust ja õelust.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Te olete nii rumalad! Kas te ei arva, et see, kes tegi välise, tegi ka sisemise?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Kui te seesmiselt ajendatuna tegutsedes teete teistele head, siis on teie jaoks kõik puhas.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Häbi teil olgu, variserid! Te maksate kümnist ürtidest ja taimedest, kuid jätate hooletusse Jumala õigluse ja armastuse. Esimest ei tohi tegemata jätta, kuid samas peate tähelepanu pöörama ka viimasele.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Häbi teil olgu, variserid! Te armastate parimaid istekohti sünagoogides ja austavat tervitamist turuplatsil.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Häbi teil olgu! Te olete nagu tähistamata hauad, millest inimesed üle kõnnivad, ise seda teadmata.“
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Üks vaimuliku seaduse tundjatest vastas, öeldes: „Õpetaja, kui sa niimoodi räägid, siis sa solvad ka meid!“
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Jeesus kostis: „Häbi olgu ka teil, seadusetundjad! Te asetate inimestele koormad, mis on kandmiseks liiga rasked, kuid ise ei liiguta sõrmegi, et neid aidata.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Häbi teil olgu! Te ehitate hauamonumente prohvetite auks, kuid teie enda isad tapsid nad!
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Nii tehes olete tunnistajad, kes näitavad, et on nõus sellega, mida teie isad tegid. Nad tapsid prohvetid ja teie ehitate monumendid!
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Sellepärast on Jumal oma tarkuses öelnud: „Ma saadan neile prohveteid ja apostleid; mõned neist nad tapavad ja teisi kiusavad nad taga.“
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Järelikult peetakse seda põlvkonda vastutavaks kõigi prohvetite vere eest, mis on valatud maailma algusest peale,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 alates Aabeli verest kuni Sakarja vereni, kes tapeti altari ja pühamu vahel. Jah, ma ütlen teile, see põlvkond peab kõige selle eest vastutama.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Häbi teil olgu, seadusetundjad! Te olete teadmiste võtme ära võtnud. Ise te sisse ei läinud ja teistel ei lasknud te ka sisse minna.“
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Kui Jeesus oli lahkumas, hakkasid vaimulikud õpetajad ja variserid teda agressiivselt ründama, esitades tema provotseerimiseks küsimusi.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Nad lootsid ta tabada, üritades sundida teda ütlema midagi, mida saaks tema vastu kasutada.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luuka 11 >