< Romans 6 >

1 What shall we say then? Shall we continue in sin, that grace may abound?
prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApE tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|
2 May it never be! We who died to sin, how could we live in it any longer?
pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH?
3 Or don’t you know that all of us who were immersed into Messiah Yeshua were immersed into his death?
vayaM yAvantO lOkA yIzukhrISTE majjitA abhavAma tAvanta Eva tasya maraNE majjitA iti kiM yUyaM na jAnItha?
4 We were buried therefore with him through immersion into death, that just as Messiah was raised from the dead through the glory of the Father, so we also might walk in newness of life.
tatO yathA pituH parAkramENa zmazAnAt khrISTa utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaM majjanEna tEna sArddhaM mRtyurUpE zmazAnE saMsthApitAH|
5 For if we have become united with him in the likeness of his death, we will also be part of his resurrection;
aparaM vayaM yadi tEna saMyuktAH santaH sa iva maraNabhAginO jAtAstarhi sa ivOtthAnabhAginO'pi bhaviSyAmaH|
6 knowing this, that our old man was crucified with him, that the body of sin might be done away with, so that we would no longer be in bondage to sin.
vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|
7 For he who has died has been freed from sin.
yO hataH sa pApAt mukta Eva|
8 But if we died with Messiah, we believe that we will also live with him,
ataEva yadi vayaM khrISTEna sArddham ahanyAmahi tarhi punarapi tEna sahitA jIviSyAma ityatrAsmAkaM vizvAsO vidyatE|
9 knowing that Messiah, being raised from the dead, dies no more. Death no longer has dominion over him!
yataH zmazAnAd utthApitaH khrISTO puna rna mriyata iti vayaM jAnImaH| tasmin kOpyadhikArO mRtyO rnAsti|
10 For the death that he died, he died to sin one time; but the life that he lives, he lives to God.
aparanjca sa yad amriyata tEnaikadA pApam uddizyAmriyata, yacca jIvati tEnEzvaram uddizya jIvati;
11 Thus consider yourselves also to be dead to sin, but alive to God in Messiah Yeshua our Lord.
tadvad yUyamapi svAn pApam uddizya mRtAn asmAkaM prabhuNA yIzukhrISTEnEzvaram uddizya jIvantO jAnIta|
12 Therefore don’t let sin reign in your mortal body, that you should obey it in its lusts.
aparanjca kutsitAbhilASAn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|
13 Also, do not present your members to sin as instruments of unrighteousness, but present yourselves to God as alive from the dead, and your members as instruments of righteousness to God.
aparaM svaM svam aggam adharmmasyAstraM kRtvA pApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn IzvarE samarpayata svAnyaggAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|
14 For sin will not have dominion over you, for you are not under law, but under grace.
yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|
15 What then? Shall we sin because we are not under law but under grace? May it never be!
kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|
16 Don’t you know that when you present yourselves as servants and obey someone, you are the servants of whomever you obey, whether of sin to death, or of obedience to righteousness?
yatO mRtijanakaM pApaM puNyajanakaM nidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, Etat kiM yUyaM na jAnItha?
17 But thanks be to God that, whereas you were bondservants of sin, you became obedient from the heart to that form of teaching to which you were delivered.
aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|
18 Being made free from sin, you became bondservants of righteousness.
itthaM yUyaM pApasEvAtO muktAH santO dharmmasya bhRtyA jAtAH|
19 I speak in human terms because of the weakness of your flesh; for as you presented your members as servants to uncleanness and to wickedness upon wickedness, even so now present your members as servants to righteousness for sanctification.
yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata|
20 For when you were servants of sin, you were free from righteousness.
yadA yUyaM pApasya bhRtyA Asta tadA dharmmasya nAyattA Asta|
21 What fruit then did you have at that time in the things of which you are now ashamed? For the end of those things is death.
tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhvE pUrvvaM tai ryuSmAkaM kO lAbha AsIt? tESAM karmmaNAM phalaM maraNamEva|
22 But now, being made free from sin and having become servants of God, you have your fruit of sanctification and the result of eternal life. (aiōnios g166)
kintu sAmprataM yUyaM pApasEvAtO muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpanjca phalam AstE| (aiōnios g166)
23 For the wages of sin is death, but the free gift of God is eternal life in Messiah Yeshua our Lord. (aiōnios g166)
yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE| (aiōnios g166)

< Romans 6 >