< Romans 12 >

1 Therefore I urge you, brothers, by the mercies of God, to present your bodies a living sacrifice, holy, acceptable to God, which is your spiritual service.
hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|
2 Don’t be conformed to this world, but be transformed by the renewing of your mind, so that you may prove what is the good, well-pleasing, and perfect will of God. (aiōn g165)
aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE| (aiōn g165)
3 For I say through the grace that was given me, to everyone who is amongst you, not to think of yourself more highly than you ought to think; but to think reasonably, as God has apportioned to each person a measure of faith.
kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|
4 For even as we have many members in one body, and all the members don’t have the same function,
yatO yadvadasmAkam Ekasmin zarIrE bahUnyaggAni santi kintu sarvvESAmaggAnAM kAryyaM samAnaM nahi;
5 so we, who are many, are one body in Messiah, and individually members of one another,
tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAH parasparam aggapratyaggatvEna bhavAmaH|
6 having gifts differing according to the grace that was given to us: if prophecy, let’s prophesy according to the proportion of our faith;
asmAd IzvarAnugrahENa vizESaM vizESaM dAnam asmAsu prAptESu satsu kOpi yadi bhaviSyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;
7 or service, let’s give ourselves to service; or he who teaches, to his teaching;
yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu; athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu;
8 or he who exhorts, to his exhorting; he who gives, let him do it with generosity; he who rules, with diligence; he who shows mercy, with cheerfulness.
tathA ya upadESTA bhavati sa upadizatu yazca dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnEnAdhipatitvaM karOtu yazca dayAluH sa hRSTamanasA dayatAm|
9 Let love be without hypocrisy. Abhor that which is evil. Cling to that which is good.
aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|
10 In love of the brothers be tenderly affectionate to one another; in honour prefer one another,
aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|
11 not lagging in diligence, fervent in spirit, serving the Lord,
tathA kAryyE nirAlasyA manasi ca sOdyOgAH santaH prabhuM sEvadhvam|
12 rejoicing in hope, enduring in troubles, continuing steadfastly in prayer,
aparaM pratyAzAyAm AnanditA duHkhasamayE ca dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|
13 contributing to the needs of the holy ones, and given to hospitality.
pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|
14 Bless those who persecute you; bless, and don’t curse.
yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam|
15 Rejoice with those who rejoice. Weep with those who weep.
yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiH saha rudita|
16 Be of the same mind one towards another. Don’t set your mind on high things, but associate with the humble. Don’t be wise in your own conceits.
aparanjca yuSmAkaM manasAM parasparam EkObhAvO bhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApi mArdavam Acarata; svAn jnjAninO na manyadhvaM|
17 Repay no one evil for evil. Respect what is honourable in the sight of all men.
parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|
18 If it is possible, as much as it is up to you, be at peace with all men.
yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata|
19 Don’t seek revenge yourselves, beloved, but give place to God’s wrath. For it is written, “Vengeance belongs to me; I will repay, says the Lord.”
hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|
20 Therefore “If your enemy is hungry, feed him. If he is thirsty, give him a drink; for in doing so, you will heap coals of fire on his head.”
itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi|
21 Don’t be overcome by evil, but overcome evil with good.
kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|

< Romans 12 >