< Philippians 1 >

1 Paul and Timothy, servants of Yeshua the Messiah, to all the holy ones in Messiah Yeshua who are at Philippi, with the overseers and servants:
पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
2 Grace to you and peace from God our Father and the Lord Yeshua the Messiah.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मभ्यं प्रसादस्य शान्तेश्च भोगं देयास्तां।
3 I thank my God whenever I remember you,
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्
4 always in every request of mine on behalf of you all, making my requests with joy,
यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्
5 for your partnership in furtherance of the Good News from the first day until now;
युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।
6 being confident of this very thing, that he who began a good work in you will complete it until the day of Yeshua the Messiah.
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
7 It is even right for me to think this way on behalf of all of you, because I have you in my heart, because both in my bonds and in the defence and confirmation of the Good News, you all are partakers with me of grace.
युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतो. अहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।
8 For God is my witness, how I long after all of you in the tender mercies of Messiah Yeshua.
अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं का ण्क्षामि तदधीश्वरो मम साक्षी विद्यते।
9 This I pray, that your love may abound yet more and more in knowledge and all discernment,
मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा
10 so that you may approve the things that are excellent, that you may be sincere and without offence to the day of Messiah,
j नानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,
11 being filled with the fruits of righteousness which are through Yeshua the Messiah, to the glory and praise of God.
ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्व न्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
12 Now I desire to have you know, brothers, that the things which happened to me have turned out rather to the progress of the Good News,
हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् j नापयितुं कामये. अहं।
13 so that it became evident to the whole palace guard, and to all the rest, that my bonds are in Messiah,
अपरम् अहं ख्रीष्टस्य कृते बद्धो. अस्मीति राजपुर्य्याम् अन्यस्थानेषु च सर्व्वेषां निकटे सुस्पष्टम् अभवत्,
14 and that most of the brothers in the Lord, being confident through my bonds, are more abundantly bold to speak the word of God without fear.
प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।
15 Some indeed proclaim Messiah even out of envy and strife, and some also out of good will.
केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति;
16 The former insincerely proclaim Messiah from selfish ambition, thinking that they add affliction to my chains;
ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति।
17 but the latter out of love, knowing that I am appointed for the defence of the Good News.
ये च प्रेम्ना घोषयन्ति ते सुसंवादस्य प्रामाण्यकरणे. अहं नियुक्तो. अस्मीति j नात्वा तत् कुर्व्वन्ति।
18 What does it matter? Only that in every way, whether in pretence or in truth, Messiah is proclaimed. I rejoice in this, yes, and will rejoice.
किं बहुना? कापट्यात् सरलभावाद् वा भवेत्, येन केनचित् प्रकारेण ख्रीष्टस्य घोषणा भवतीत्यस्मिन् अहम् आनन्दाम्यानन्दिष्यामि च।
19 For I know that this will turn out to my salvation through your prayers and the supply of the Spirit of Yeshua the Messiah,
युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि।
20 according to my earnest expectation and hope, that I will in no way be disappointed, but with all boldness, as always, now also Messiah will be magnified in my body, whether by life or by death.
तत्र च ममाका ण्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतो. अहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।
21 For to me to live is Messiah, and to die is gain.
यतो मम जीवनं ख्रीष्टाय मरण न्च लाभाय।
22 But if I live on in the flesh, this will bring fruit from my work; yet I don’t know what I will choose.
किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न j नायते।
23 But I am hard pressed between the two, having the desire to depart and be with Messiah, which is far better.
द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।
24 Yet to remain in the flesh is more needful for your sake.
किन्तु देहे ममावस्थित्या युष्माकम् अधिकप्रयोजनं।
25 Having this confidence, I know that I will remain, yes, and remain with you all for your progress and joy in the faith,
अहम् अवस्थास्ये युष्माभिः सर्व्वैः सार्द्धम् अवस्थितिं करिष्ये च तया च विश्वासे युष्माकं वृद्ध्यानन्दौ जनिष्येते तदहं निश्चितं जानामि।
26 that your boasting may abound in Messiah Yeshua in me through my presence with you again.
तेन च मत्तो. अर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे।
27 Only let your way of life be worthy of the Good News of Messiah, that whether I come and see you or am absent, I may hear of your state, that you stand firm in one spirit, with one soul striving for the faith of the Good News;
यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतो. अहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।
28 and in nothing frightened by the adversaries, which is for them a proof of destruction, but to you of salvation, and that from God.
तत् तेषां विनाशस्य लक्षणं युष्माक न्चेश्वरदत्तं परित्राणस्य लक्षणं भविष्यति।
29 Because it has been granted to you on behalf of Messiah, not only to believe in him, but also to suffer on his behalf,
यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशो. अपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,
30 having the same conflict which you saw in me and now hear is in me.
तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति।

< Philippians 1 >