< Matthew 3 >

1 In those days, Yochanan the Immerser came, proclaiming in the wilderness of Judea, saying,
tadAnOM yOhnnAmA majjayitA yihUdIyadEzasya prAntaram upasthAya pracArayan kathayAmAsa,
2 “Repent, for the Kingdom of Heaven is at hand!”
manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|
3 For this is he who was spoken of by Isaiah the prophet, saying, “The voice of one crying in the wilderness, make the way of the Lord ready! Make his paths straight!”
paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||
4 Now Yochanan himself wore clothing made of camel’s hair with a leather belt around his waist. His food was locusts and wild honey.
EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizya bhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|
5 Then people from Jerusalem, all of Judea, and all the region around the Jordan went out to him.
tadAnIM yirUzAlamnagaranivAsinaH sarvvE yihUdidEzIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpE
6 They were immersed by him in the Jordan, confessing their sins.
svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|
7 But when he saw many of the Pharisees and Sadducees coming for his immersion, he said to them, “You offspring of vipers, who warned you to flee from the wrath to come?
aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam AgacchtO vilOkya sa tAn abhidadhau, rE rE bhujagavaMzA AgAmInaH kOpAt palAyituM yuSmAn kazcEtitavAn?
8 Therefore produce fruit worthy of repentance!
manaHparAvarttanasya samucitaM phalaM phalata|
9 Don’t think to yourselves, ‘We have Abraham for our father,’ for I tell you that God is able to raise up children to Abraham from these stones.
kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|
10 Even now the axe lies at the root of the trees. Therefore every tree that doesn’t produce good fruit is cut down, and cast into the fire.
aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|
11 “I indeed immerse you in water for repentance, but he who comes after me is mightier than I, whose sandals I am not worthy to carry. He will immerse you in the Holy Spirit.
aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|
12 His winnowing fork is in his hand, and he will thoroughly cleanse his threshing floor. He will gather his wheat into the barn, but the chaff he will burn up with unquenchable fire.”
tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|
13 Then Yeshua came from Galilee to the Jordan to Yochanan, to be immersed by him.
anantaraM yIzu ryOhanA majjitO bhavituM gAlIlpradEzAd yarddani tasya samIpam AjagAma|
14 But Yochanan would have hindered him, saying, “I need to be immersed by you, and you come to me?”
kintu yOhan taM niSidhya babhASE, tvaM kiM mama samIpam Agacchasi? varaM tvayA majjanaM mama prayOjanam AstE|
15 But Yeshua, answering, said to him, “Allow it now, for this is the fitting way for us to fulfil all righteousness.” Then he allowed him.
tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|
16 Yeshua, when he was immersed, went up directly from the water: and behold, the heavens were opened to him. He saw the Spirit of God descending as a dove, and coming on him.
anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE|
17 Behold, a voice out of the heavens said, “This is my beloved Son, with whom I am well pleased.”
aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|

< Matthew 3 >