< Luke 24 >

1 But on the first day of the week, at early dawn, they and some others came to the tomb, bringing the spices which they had prepared.
atha saptāhaprathamadinē'tipratyūṣē tā yōṣitaḥ sampāditaṁ sugandhidravyaṁ gr̥hītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|
2 They found the stone rolled away from the tomb.
kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dr̥ṣṭvā
3 They entered in, and didn’t find the Lord Yeshua’s body.
tāḥ praviśya prabhō rdēhamaprāpya
4 While they were greatly perplexed about this, behold, two men stood by them in dazzling clothing.
vyākulā bhavanti ētarhi tējōmayavastrānvitau dvau puruṣau tāsāṁ samīpē samupasthitau
5 Becoming terrified, they bowed their faces down to the earth. The men said to them, “Why do you seek the living amongst the dead?
tasmāttāḥ śaṅkāyuktā bhūmāvadhōmukhyasyasthuḥ| tadā tau tā ūcatu rmr̥tānāṁ madhyē jīvantaṁ kutō mr̥gayatha?
6 He isn’t here, but is risen. Remember what he told you when he was still in Galilee,
sōtra nāsti sa udasthāt|
7 saying that the Son of Man must be delivered up into the hands of sinful men and be crucified, and the third day rise again?”
pāpināṁ karēṣu samarpitēna kruśē hatēna ca manuṣyaputrēṇa tr̥tīyadivasē śmaśānādutthātavyam iti kathāṁ sa galīli tiṣṭhan yuṣmabhyaṁ kathitavān tāṁ smarata|
8 They remembered his words,
tadā tasya sā kathā tāsāṁ manaḥsu jātā|
9 returned from the tomb, and told all these things to the Eleven and to all the rest.
anantaraṁ śmaśānād gatvā tā ēkādaśaśiṣyādibhyaḥ sarvvēbhyastāṁ vārttāṁ kathayāmāsuḥ|
10 Now they were Miriam Magdalene, Yochanah, and Miriam the mother of Jacob. The other women with them told these things to the emissaries.
magdalīnīmariyam, yōhanā, yākūbō mātā mariyam tadanyāḥ saṅginyō yōṣitaśca prēritēbhya ētāḥ sarvvā vārttāḥ kathayāmāsuḥ
11 These words seemed to them to be nonsense, and they didn’t believe them.
kintu tāsāṁ kathām anarthakākhyānamātraṁ buddhvā kōpi na pratyait|
12 But Peter got up and ran to the tomb. Stooping and looking in, he saw the strips of linen lying by themselves, and he departed to his home, wondering what had happened.
tadā pitara utthāya śmaśānāntikaṁ dadhāva, tatra ca prahvō bhūtvā pārśvaikasthāpitaṁ kēvalaṁ vastraṁ dadarśa; tasmādāścaryyaṁ manyamānō yadaghaṭata tanmanasi vicārayan pratasthē|
13 Behold, two of them were going that very day to a village named Emmaus, which was sixty stadia from Jerusalem.
tasminnēva dinē dvau śiyyau yirūśālamaścatuṣkrōśāntaritam immāyugrāmaṁ gacchantau
14 They talked with each other about all of these things which had happened.
tāsāṁ ghaṭanānāṁ kathāmakathayatāṁ
15 While they talked and questioned together, Yeshua himself came near, and went with them.
tayōrālāpavicārayōḥ kālē yīśurāgatya tābhyāṁ saha jagāma
16 But their eyes were kept from recognising him.
kintu yathā tau taṁ na paricinutastadarthaṁ tayō rdr̥ṣṭiḥ saṁruddhā|
17 He said to them, “What are you talking about as you walk, and are sad?”
sa tau pr̥ṣṭavān yuvāṁ viṣaṇṇau kiṁ vicārayantau gacchathaḥ?
18 One of them, named Klofah, answered him, “Are you the only stranger in Jerusalem who doesn’t know the things which have happened there in these days?”
tatastayōḥ kliyapānāmā pratyuvāca yirūśālamapurē'dhunā yānyaghaṭanta tvaṁ kēvalavidēśī kiṁ tadvr̥ttāntaṁ na jānāsi?
19 He said to them, “What things?” They said to him, “The things concerning Yeshua the Nazarene, who was a prophet mighty in deed and word before God and all the people;
sa papraccha kā ghaṭanāḥ? tadā tau vaktumārēbhātē yīśunāmā yō nāsaratīyō bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākyē karmmaṇi ca śaktimānāsīt
20 and how the chief priests and our rulers delivered him up to be condemned to death, and crucified him.
tam asmākaṁ pradhānayājakā vicārakāśca kēnāpi prakārēṇa kruśē viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;
21 But we were hoping that it was he who would redeem Israel. Yes, and besides all this, it is now the third day since these things happened.
kintu ya isrāyēlīyalōkān uddhārayiṣyati sa ēvāyam ityāśāsmābhiḥ kr̥tā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ|
22 Also, certain women of our company amazed us, having arrived early at the tomb;
adhikantvasmākaṁ saṅginīnāṁ kiyatstrīṇāṁ mukhēbhyō'sambhavavākyamidaṁ śrutaṁ;
23 and when they didn’t find his body, they came saying that they had also seen a vision of angels, who said that he was alive.
tāḥ pratyūṣē śmaśānaṁ gatvā tatra tasya dēham aprāpya vyāghuṭyētvā prōktavatyaḥ svargīsadūtau dr̥ṣṭāvasmābhistau cāvādiṣṭāṁ sa jīvitavān|
24 Some of us went to the tomb and found it just like the women had said, but they didn’t see him.”
tatōsmākaṁ kaiścit śmaśānamagamyata tē'pi strīṇāṁ vākyānurūpaṁ dr̥ṣṭavantaḥ kintu taṁ nāpaśyan|
25 He said to them, “Foolish people, and slow of heart to believe in all that the prophets have spoken!
tadā sa tāvuvāca, hē abōdhau hē bhaviṣyadvādibhiruktavākyaṁ pratyētuṁ vilambamānau;
26 Didn’t the Messiah have to suffer these things and to enter into his glory?”
ētatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?
27 Beginning from Moses and from all the prophets, he explained to them in all the Scriptures the things concerning himself.
tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstrē svasmin likhitākhyānābhiprāyaṁ bōdhayāmāsa|
28 They came near to the village where they were going, and he acted like he would go further.
atha gamyagrāmābhyarṇaṁ prāpya tēnāgrē gamanalakṣaṇē darśitē
29 They urged him, saying, “Stay with us, for it is almost evening, and the day is almost over.” He went in to stay with them.
tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dinē gatē sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gr̥haṁ yayau|
30 When he had sat down at the table with them, he took the bread and gave thanks. Breaking it, he gave it to them.
paścādbhōjanōpavēśakālē sa pūpaṁ gr̥hītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|
31 Their eyes were opened and they recognised him; then he vanished out of their sight.
tadā tayō rdr̥ṣṭau prasannāyāṁ taṁ pratyabhijñatuḥ kintu sa tayōḥ sākṣādantardadhē|
32 They said to one another, “Weren’t our hearts burning within us while he spoke to us along the way, and while he opened the Scriptures to us?”
tatastau mithōbhidhātum ārabdhavantau gamanakālē yadā kathāmakathayat śāstrārthañcabōdhayat tadāvayō rbuddhiḥ kiṁ na prājvalat?
33 They rose up that very hour, returned to Jerusalem, and found the eleven gathered together, and those who were with them,
tau tatkṣaṇādutthāya yirūśālamapuraṁ pratyāyayatuḥ, tatsthānē śiṣyāṇām ēkādaśānāṁ saṅgināñca darśanaṁ jātaṁ|
34 saying, “The Lord is risen indeed, and has appeared to Simon!”
tē prōcuḥ prabhurudatiṣṭhad iti satyaṁ śimōnē darśanamadācca|
35 They related the things that happened along the way, and how he was recognised by them in the breaking of the bread.
tataḥ pathaḥ sarvvaghaṭanāyāḥ pūpabhañjanēna tatparicayasya ca sarvvavr̥ttāntaṁ tau vaktumārēbhātē|
36 As they said these things, Yeshua himself stood amongst them, and said to them, “Peace be to you.”
itthaṁ tē parasparaṁ vadanti tatkālē yīśuḥ svayaṁ tēṣāṁ madhya prōtthaya yuṣmākaṁ kalyāṇaṁ bhūyād ityuvāca,
37 But they were terrified and filled with fear, and supposed that they had seen a spirit.
kintu bhūtaṁ paśyāma ityanumāya tē samudvivijirē trēṣuśca|
38 He said to them, “Why are you troubled? Why do doubts arise in your hearts?
sa uvāca, kutō duḥkhitā bhavatha? yuṣmākaṁ manaḥsu sandēha udēti ca kutaḥ?
39 See my hands and my feet, that it is truly me. Touch me and see, for a spirit doesn’t have flesh and bones, as you see that I have.”
ēṣōhaṁ, mama karau paśyata varaṁ spr̥ṣṭvā paśyata, mama yādr̥śāni paśyatha tādr̥śāni bhūtasya māṁsāsthīni na santi|
40 When he had said this, he showed them his hands and his feet.
ityuktvā sa hastapādān darśayāmāsa|
41 While they still didn’t believe for joy, and wondered, he said to them, “Do you have anything here to eat?”
tē'sambhavaṁ jñātvā sānandā na pratyayan| tataḥ sa tān papraccha, atra yuṣmākaṁ samīpē khādyaṁ kiñcidasti?
42 They gave him a piece of a broiled fish and some honeycomb.
tatastē kiyaddagdhamatsyaṁ madhu ca daduḥ
43 He took them, and ate in front of them.
sa tadādāya tēṣāṁ sākṣād bubhujē
44 He said to them, “This is what I told you while I was still with you, that all things which are written in the Torah of Moses, the Prophets, and the Psalms concerning me must be fulfilled.”
kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|
45 Then he opened their minds, that they might understand the Scriptures.
atha tēbhyaḥ śāstrabōdhādhikāraṁ datvāvadat,
46 He said to them, “Thus it is written, and thus it was necessary for the Messiah to suffer and to rise from the dead the third day,
khrīṣṭēnētthaṁ mr̥tiyātanā bhōktavyā tr̥tīyadinē ca śmaśānādutthātavyañcēti lipirasti;
47 and that repentance and remission of sins should be preached in his name to all the nations, beginning at Jerusalem.
tannāmnā yirūśālamamārabhya sarvvadēśē manaḥparāvarttanasya pāpamōcanasya ca susaṁvādaḥ pracārayitavyaḥ,
48 You are witnesses of these things.
ēṣu sarvvēṣu yūyaṁ sākṣiṇaḥ|
49 Behold, I send out the promise of my Father on you. But wait in the city of Jerusalem until you are clothed with power from on high.”
aparañca paśyata pitrā yat pratijñātaṁ tat prēṣayiṣyāmi, ataēva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagarē tiṣṭhata|
50 He led them out as far as Bethany, and he lifted up his hands and blessed them.
atha sa tān baithanīyāparyyantaṁ nītvā hastāvuttōlya āśiṣa vaktumārēbhē
51 While he blessed them, he withdrew from them and was carried up into heaven.
āśiṣaṁ vadannēva ca tēbhyaḥ pr̥thag bhūtvā svargāya nītō'bhavat|
52 They worshipped him and returned to Jerusalem with great joy,
tadā tē taṁ bhajamānā mahānandēna yirūśālamaṁ pratyājagmuḥ|
53 and were continually in the temple, praising and blessing God. Amen.
tatō nirantaraṁ mandirē tiṣṭhanta īśvarasya praśaṁsāṁ dhanyavādañca karttam ārēbhirē| iti||

< Luke 24 >