< Yochanan 1 >

1 In the beginning was the Word, and the Word was with God, and the Word was God.
Adau vAda AsIt sa ca vAda IzvarENa sArdhamAsIt sa vAdaH svayamIzvara Eva|
2 The same was in the beginning with God.
sa AdAvIzvarENa sahAsIt|
3 All things were made through him. Without him, nothing was made that has been made.
tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastu tEnAsRSTaM nAsti|
4 In him was life, and the life was the light of men.
sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH
5 The light shines in the darkness, and the darkness hasn’t overcome it.
tajjyOtirandhakArE pracakAzE kintvandhakArastanna jagrAha|
6 There came a man sent from God, whose name was Yochanan.
yOhan nAmaka EkO manuja IzvarENa prESayAnjcakrE|
7 The same came as a witness, that he might testify about the light, that all might believe through him.
tadvArA yathA sarvvE vizvasanti tadarthaM sa tajjyOtiSi pramANaM dAtuM sAkSisvarUpO bhUtvAgamat,
8 He was not the light, but was sent that he might testify about the light.
sa svayaM tajjyOti rna kintu tajjyOtiSi pramANaM dAtumAgamat|
9 The true light that enlightens everyone was coming into the world.
jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|
10 He was in the world, and the world was made through him, and the world didn’t recognise him.
sa yajjagadasRjat tanmadya Eva sa AsIt kintu jagatO lOkAstaM nAjAnan|
11 He came to his own, and those who were his own didn’t receive him.
nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|
12 But as many as received him, to them he gave the right to become God’s children, to those who believe in his name:
tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|
13 who were born, not of blood, nor of the will of the flesh, nor of the will of man, but of God.
tESAM janiH zONitAnna zArIrikAbhilASAnna mAnavAnAmicchAtO na kintvIzvarAdabhavat|
14 The Word became flesh and lived amongst us. We saw his glory, such glory as of the only born Son of the Father, full of grace and truth.
sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
15 Yochanan testified about him. He cried out, saying, “This was he of whom I said, ‘He who comes after me has surpassed me, for he was before me.’”
tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|
16 From his fullness we all received grace upon grace.
aparanjca tasya pUrNatAyA vayaM sarvvE kramazaH kramazOnugrahaM prAptAH|
17 For the Torah was given through Moses. Grace and truth were realised through Yeshua the Messiah.
mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|
18 No one has seen God at any time. The only born Son, who is in the bosom of the Father, has declared him.
kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat|
19 This is Yochanan’s testimony, when the Judeans sent priests and Levites from Jerusalem to ask him, “Who are you?”
tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,
20 He declared, and didn’t deny, but he declared, “I am not the Messiah.”
tadA sa svIkRtavAn nApahnUtavAn nAham abhiSikta ityaggIkRtavAn|
21 They asked him, “What then? Are you Elijah?” He said, “I am not.” “Are you the prophet?” He answered, “No.”
tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na; tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaM saH|
22 They said therefore to him, “Who are you? Give us an answer to take back to those who sent us. What do you say about yourself?”
tadA tE'pRcchan tarhi bhavAn kaH? vayaM gatvA prErakAn tvayi kiM vakSyAmaH? svasmin kiM vadasi?
23 He said, “I am the voice of one crying in the wilderness, ‘Make straight the way of the Lord,’ as Isaiah the prophet said.”
tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|
24 The ones who had been sent were from the Pharisees.
yE prESitAstE phirUzilOkAH|
25 They asked him, “Why then do you immerse if you are not the Messiah, nor Elijah, nor the prophet?”
tadA tE'pRcchan yadi nAbhiSiktOsi EliyOsi na sa bhaviSyadvAdyapi nAsi ca, tarhi lOkAn majjayasi kutaH?
26 Yochanan answered them, “I immerse in water, but amongst you stands one whom you don’t know.
tatO yOhan pratyavOcat, tOyE'haM majjayAmIti satyaM kintu yaM yUyaM na jAnItha tAdRza EkO janO yuSmAkaM madhya upatiSThati|
27 He is the one who comes after me, who is preferred before me, whose sandal strap I’m not worthy to loosen.”
sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|
28 These things were done in Bethany beyond the Jordan, where Yochanan was immersing.
yarddananadyAH pArasthabaithabArAyAM yasminsthAnE yOhanamajjayat tasmina sthAnE sarvvamEtad aghaTata|
29 The next day, he saw Yeshua coming to him, and said, “Behold, the Lamb of God, who takes away the sin of the world!
parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|
30 This is he of whom I said, ‘After me comes a man who is preferred before me, for he was before me.’
yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatO hEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAM kathitavAn sa EvAyaM|
31 I didn’t know him, but for this reason I came immersing in water, that he would be revealed to Israel.”
aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkA EnaM yathA paricinvanti tadabhiprAyENAhaM jalE majjayitumAgaccham|
32 Yochanan testified, saying, “I have seen the Spirit descending like a dove out of heaven, and it remained on him.
punazca yOhanaparamEkaM pramANaM datvA kathitavAn vihAyasaH kapOtavad avatarantamAtmAnam asyOparyyavatiSThantaM ca dRSTavAnaham|
33 I didn’t recognise him, but he who sent me to immerse in water said to me, ‘On whomever you will see the Spirit descending and remaining on him is he who immerses in the Holy Spirit.’
nAhamEnaM pratyabhijnjAtavAn iti satyaM kintu yO jalE majjayituM mAM prairayat sa EvEmAM kathAmakathayat yasyOparyyAtmAnam avatarantam avatiSThantanjca drakSayasi saEva pavitrE Atmani majjayiSyati|
34 I have seen and have testified that this is the Son of God.”
avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|
35 Again, the next day, Yochanan was standing with two of his disciples,
parE'hani yOhan dvAbhyAM ziSyAbhyAM sArddhEM tiSThan
36 and he looked at Yeshua as he walked, and said, “Behold, the Lamb of God!”
yizuM gacchantaM vilOkya gaditavAn, Izvarasya mESazAvakaM pazyataM|
37 The two disciples heard him speak, and they followed Yeshua.
imAM kathAM zrutvA dvau ziSyau yIzOH pazcAd IyatuH|
38 Yeshua turned and saw them following, and said to them, “What are you looking for?” They said to him, “Rabbi” (which is to say, being interpreted, Teacher), “where are you staying?”
tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?
39 He said to them, “Come and see.” They came and saw where he was staying, and they stayed with him that day. It was about the tenth hour.
tataH sOvAdit Etya pazyataM| tatO divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saggE'sthAtAM|
40 One of the two who heard Yochanan and followed him was Andrew, Simon Peter’s brother.
yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAM tayOH zimOnpitarasya bhrAtA AndriyaH
41 He first found his own brother, Simon, and said to him, “We have found the Messiah!” (which is, being interpreted, Anointed One).
sa itvA prathamaM nijasOdaraM zimOnaM sAkSAtprApya kathitavAn vayaM khrISTam arthAt abhiSiktapuruSaM sAkSAtkRtavantaH|
42 He brought him to Yeshua. Yeshua looked at him and said, “You are Simon the son of Jonah. You shall be called Kefa” (which is by interpretation, Peter).
pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|
43 On the next day, he was determined to go out into Galilee, and he found Philip. Yeshua said to him, “Follow me.”
parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|
44 Now Philip was from Bethsaida, the city of Andrew and Peter.
baitsaidAnAmni yasmin grAmE pitarAndriyayOrvAsa AsIt tasmin grAmE tasya philipasya vasatirAsIt|
45 Philip found Nathanael, and said to him, “We have found him of whom Moses in the Torah and also the prophets, wrote: Yeshua of Nazareth, the son of Joseph.”
pazcAt philipO nithanElaM sAkSAtprApyAvadat mUsA vyavasthA granthE bhaviSyadvAdinAM granthESu ca yasyAkhyAnaM likhitamAstE taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|
46 Nathanael said to him, “Can any good thing come out of Nazareth?” Philip said to him, “Come and see.”
tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|
47 Yeshua saw Nathanael coming to him, and said about him, “Behold, an Israelite indeed, in whom is no deceit!”
aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvA vyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|
48 Nathanael said to him, “How do you know me?” Yeshua answered him, “Before Philip called you, when you were under the fig tree, I saw you.”
tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|
49 Nathanael answered him, “Rabbi, you are the Son of God! You are King of Israel!”
nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|
50 Yeshua answered him, “Because I told you, ‘I saw you underneath the fig tree,’ do you believe? You will see greater things than these!”
tatO yIzu rvyAharat, tvAmuPumbarasya pAdapasya mUlE dRSTavAnAhaM mamaitasmAdvAkyAt kiM tvaM vyazvasIH? EtasmAdapyAzcaryyANi kAryyANi drakSyasi|
51 He said to him, “Most certainly, I tell you all, hereafter you will see heaven opened, and the angels of God ascending and descending on the Son of Man.”
anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|

< Yochanan 1 >