< Yochanan 4 >

1 Therefore when the Lord knew that the Pharisees had heard that Yeshua was making and immersing more disciples than Yochanan
yīśuḥ svayaṁ nāmajjayat kēvalaṁ tasya śiṣyā amajjayat kintu yōhanō'dhikaśiṣyān sa karōti majjayati ca,
2 (although Yeshua himself didn’t immerse, but his disciples),
phirūśina imāṁ vārttāmaśr̥ṇvan iti prabhuravagatya
3 he left Judea and departed into Galilee.
yihūdīyadēśaṁ vihāya puna rgālīlam āgat|
4 He needed to pass through Samaria.
tataḥ śōmirōṇapradēśasya madyēna tēna gantavyē sati
5 So he came to a city of Samaria called Sychar, near the parcel of ground that Jacob gave to his son Joseph.
yākūb nijaputrāya yūṣaphē yāṁ bhūmim adadāt tatsamīpasthāyi śōmirōṇapradēśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|
6 Jacob’s well was there. Yeshua therefore, being tired from his journey, sat down by the well. It was about the sixth hour.
tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavēlāyāṁ jātāyāṁ sa mārgē śramāpannastasya prahēḥ pārśvē upāviśat|
7 A woman of Samaria came to draw water. Yeshua said to her, “Give me a drink.”
ētarhi kācit śōmirōṇīyā yōṣit tōyōttōlanārtham tatrāgamat
8 For his disciples had gone away into the city to buy food.
tadā śiṣyāḥ khādyadravyāṇi krētuṁ nagaram agacchan|
9 The Samaritan woman therefore said to him, “How is it that you, being a Jew, ask for a drink from me, a Samaritan woman?” (For Jews have no dealings with Samaritans.)
yīśuḥ śōmirōṇīyāṁ tāṁ yōṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dēhi| kintu śōmirōṇīyaiḥ sākaṁ yihūdīyalōkā na vyavāharan tasmāddhētōḥ sākathayat śōmirōṇīyā yōṣitadahaṁ tvaṁ yihūdīyōsi kathaṁ mattaḥ pānīyaṁ pātum icchasi?
10 Yeshua answered her, “If you knew the gift of God, and who it is who says to you, ‘Give me a drink,’ you would have asked him, and he would have given you living water.”
tatō yīśuravadad īśvarasya yaddānaṁ tatkīdr̥k pānīyaṁ pātuṁ mahyaṁ dēhi ya itthaṁ tvāṁ yācatē sa vā ka iti cēdajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamr̥taṁ tōyamadāsyat|
11 The woman said to him, “Sir, you have nothing to draw with, and the well is deep. So where do you get that living water?
tadā sā sīmantinī bhāṣitavati, hē mahēccha prahirgambhīrō bhavatō nīrōttōlanapātraṁ nāstī ca tasmāt tadamr̥taṁ kīlālaṁ kutaḥ prāpsyasi?
12 Are you greater than our father Jacob, who gave us the well and drank from it himself, as did his children and his livestock?”
yōsmabhyam imamandhūṁ dadau, yasya ca parijanā gōmēṣādayaśca sarvvē'sya prahēḥ pānīyaṁ papurētādr̥śō yōsmākaṁ pūrvvapuruṣō yākūb tasmādapi bhavān mahān kiṁ?
13 Yeshua answered her, “Everyone who drinks of this water will thirst again,
tatō yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastr̥ṣārttō bhaviṣyati,
14 but whoever drinks of the water that I will give him will never thirst again; but the water that I will give him will become in him a well of water springing up to eternal life.” (aiōn g165, aiōnios g166)
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati| (aiōn g165, aiōnios g166)
15 The woman said to him, “Sir, give me this water, so that I don’t get thirsty, neither come all the way here to draw.”
tadā sā vanitākathayat hē mahēccha tarhi mama punaḥ pīpāsā yathā na jāyatē tōyōttōlanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattōyaṁ dēhī|
16 Yeshua said to her, “Go, call your husband, and come here.”
tatō yīśūravadadyāhi tava patimāhūya sthānē'trāgaccha|
17 The woman answered, “I have no husband.” Yeshua said to her, “You said well, ‘I have no husband,’
sā vāmāvadat mama patirnāsti| yīśuravadat mama patirnāstīti vākyaṁ bhadramavōcaḥ|
18 for you have had five husbands; and he whom you now have is not your husband. This you have said truly.”
yatastava pañca patayōbhavan adhunā tu tvayā sārddhaṁ yastiṣṭhati sa tava bharttā na vākyamidaṁ satyamavādiḥ|
19 The woman said to him, “Sir, I perceive that you are a prophet.
tadā sā mahilā gaditavati hē mahēccha bhavān ēkō bhaviṣyadvādīti buddhaṁ mayā|
20 Our fathers worshipped in this mountain, and you Jews say that in Jerusalem is the place where people ought to worship.”
asmākaṁ pitr̥lōkā ētasmin śilōccayē'bhajanta, kintu bhavadbhirucyatē yirūśālam nagarē bhajanayōgyaṁ sthānamāstē|
21 Yeshua said to her, “Woman, believe me, the hour is coming when neither in this mountain nor in Jerusalem will you worship the Father.
yīśuravōcat hē yōṣit mama vākyē viśvasihi yadā yūyaṁ kēvalaśailē'smin vā yirūśālam nagarē piturbhajanaṁ na kariṣyadhvē kāla ētādr̥śa āyāti|
22 You worship that which you don’t know. We worship that which we know; for salvation is from the Jews.
yūyaṁ yaṁ bhajadhvē taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahē taṁ jānīmahē, yatō yihūdīyalōkānāṁ madhyāt paritrāṇaṁ jāyatē|
23 But the hour comes, and now is, when the true worshippers will worship the Father in spirit and truth, for the Father seeks such to be his worshippers.
kintu yadā satyabhaktā ātmanā satyarūpēṇa ca piturbhajanaṁ kariṣyantē samaya ētādr̥śa āyāti, varam idānīmapi vidyatē; yata ētādr̥śō bhatkān pitā cēṣṭatē|
24 God is spirit, and those who worship him must worship in spirit and truth.”
īśvara ātmā; tatastasya yē bhaktāstaiḥ sa ātmanā satyarūpēṇa ca bhajanīyaḥ|
25 The woman said to him, “I know that Messiah is coming, he who is called Messiah. When he has come, he will declare to us all things.”
tadā sā mahilāvādīt khrīṣṭanāmnā vikhyātō'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati|
26 Yeshua said to her, “I am he, the one who speaks to you.”
tatō yīśuravadat tvayā sārddhaṁ kathanaṁ karōmi yō'ham ahamēva sa puruṣaḥ|
27 Just then, his disciples came. They marvelled that he was speaking with a woman; yet no one said, “What are you looking for?” or, “Why do you speak with her?”
ētasmin samayē śiṣyā āgatya tathā striyā sārddhaṁ tasya kathōpakathanē mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham ētayā sārddhaṁ kathāṁ kathayati? iti kōpi nāpr̥cchat|
28 So the woman left her water pot, went away into the city, and said to the people,
tataḥ paraṁ sā nārī kalaśaṁ sthāpayitvā nagaramadhyaṁ gatvā lōkēbhyōkathāyad
29 “Come, see a man who told me everything that I have done. Can this be the Messiah?”
ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad ētādr̥śaṁ mānavamēkam āgatya paśyata ru kim abhiṣiktō na bhavati?
30 They went out of the city, and were coming to him.
tatastē nagarād bahirāgatya tātasya samīpam āyan|
31 In the meanwhile, the disciples urged him, saying, “Rabbi, eat.”
ētarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ hē gurō bhavān kiñcid bhūktāṁ|
32 But he said to them, “I have food to eat that you don’t know about.”
tataḥ sōvadad yuṣmābhiryanna jñāyatē tādr̥śaṁ bhakṣyaṁ mamāstē|
33 The disciples therefore said to one another, “Has anyone brought him something to eat?”
tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kōpi kimapi bhakṣyamānīya dattavān?
34 Yeshua said to them, “My food is to do the will of him who sent me and to accomplish his work.
yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
35 Don’t you say, ‘There are yet four months until the harvest’? Behold, I tell you, lift up your eyes and look at the fields, that they are white for harvest already.
māsacatuṣṭayē jātē śasyakarttanasamayō bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nōdyatē? kintvahaṁ vadāmi, śira uttōlya kṣētrāṇi prati nirīkṣya paśyata, idānīṁ karttanayōgyāni śuklavarṇānyabhavan|
36 He who reaps receives wages and gathers fruit to eternal life, that both he who sows and he who reaps may rejoice together. (aiōnios g166)
yaśchinatti sa vētanaṁ labhatē anantāyuḥsvarūpaṁ śasyaṁ sa gr̥hlāti ca, tēnaiva vaptā chēttā ca yugapad ānandataḥ| (aiōnios g166)
37 For in this the saying is true, ‘One sows, and another reaps.’
itthaṁ sati vapatyēkaśchinatyanya iti vacanaṁ siddhyati|
38 I sent you to reap that for which you haven’t laboured. Others have laboured, and you have entered into their labour.”
yatra yūyaṁ na paryyaśrāmyata tādr̥śaṁ śasyaṁ chēttuṁ yuṣmān prairayam anyē janāḥparyyaśrāmyan yūyaṁ tēṣāṁ śragasya phalam alabhadhvam|
39 From that city many of the Samaritans believed in him because of the word of the woman, who testified, “He told me everything that I have done.”
yasmin kālē yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsinō bahavaḥ śōmirōṇīyalōkā vyaśvasan|
40 So when the Samaritans came to him, they begged him to stay with them. He stayed there two days.
tathā ca tasyāntikē samupasthāya svēṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthānē nyavaṣṭat
41 Many more believed because of his word.
tatastasyōpadēśēna bahavō'parē viśvasya
42 They said to the woman, “Now we believe, not because of your speaking; for we have heard for ourselves, and know that this is indeed the Messiah, the Saviour of the world.”
tāṁ yōṣāmavadan kēvalaṁ tava vākyēna pratīma iti na, kintu sa jagatō'bhiṣiktastrātēti tasya kathāṁ śrutvā vayaṁ svayamēvājñāsamahi|
43 After the two days he went out from there and went into Galilee.
svadēśē bhaviṣyadvaktuḥ satkārō nāstīti yadyapi yīśuḥ pramāṇaṁ datvākathayat
44 For Yeshua himself testified that a prophet has no honour in his own country.
tathāpi divasadvayāt paraṁ sa tasmāt sthānād gālīlaṁ gatavān|
45 So when he came into Galilee, the Galileans received him, having seen all the things that he did in Jerusalem at the feast, for they also went to the feast.
anantaraṁ yē gālīlī liyalōkā utsavē gatā utsavasamayē yirūśalam nagarē tasya sarvvāḥ kriyā apaśyan tē gālīlam āgataṁ tam āgr̥hlan|
46 Yeshua came therefore again to Cana of Galilee, where he made the water into wine. There was a certain nobleman whose son was sick at Capernaum.
tataḥ param yīśu ryasmin kānnānagarē jalaṁ drākṣārasam ākarōt tat sthānaṁ punaragāt| tasminnēva samayē kasyacid rājasabhāstārasya putraḥ kapharnāhūmapurī rōgagrasta āsīt|
47 When he heard that Yeshua had come out of Judea into Galilee, he went to him and begged him that he would come down and heal his son, for he was at the point of death.
sa yēhūdīyadēśād yīśō rgālīlāgamanavārttāṁ niśamya tasya samīpaṁ gatvā prārthya vyāhr̥tavān mama putrasya prāyēṇa kāla āsannaḥ bhavān āgatya taṁ svasthaṁ karōtu|
48 Yeshua therefore said to him, “Unless you see signs and wonders, you will in no way believe.”
tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dr̥ṣṭā yūyaṁ na pratyēṣyatha|
49 The nobleman said to him, “Sir, come down before my child dies.”
tataḥ sa sabhāsadavadat hē mahēccha mama putrē na mr̥tē bhavānāgacchatu|
50 Yeshua said to him, “Go your way. Your son lives.” The man believed the word that Yeshua spoke to him, and he went his way.
yīśustamavadad gaccha tava putrō'jīvīt tadā yīśunōktavākyē sa viśvasya gatavān|
51 As he was going down, his servants met him and reported, saying “Your child lives!”
gamanakālē mārgamadhyē dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putrō'jīvīt|
52 So he enquired of them the hour when he began to get better. They said therefore to him, “Yesterday at the seventh hour, the fever left him.”
tataḥ kaṁ kālamārabhya rōgapratīkārārambhō jātā iti pr̥ṣṭē tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāmē tasya jvaratyāgō'bhavat|
53 So the father knew that it was at that hour in which Yeshua said to him, “Your son lives.” He believed, as did his whole house.
tadā yīśustasmin kṣaṇē prōktavān tava putrō'jīvīt pitā tadbuddhvā saparivārō vyaśvasīt|
54 This is again the second sign that Yeshua did, having come out of Judea into Galilee.
yihūdīyadēśād āgatya gālīli yīśurētad dvitīyam āścaryyakarmmākarōt|

< Yochanan 4 >