< Yochanan 11 >

1 Now a certain man was sick, Lazarus from Bethany, of the village of Miriam and her sister, Martha.
अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।
2 It was that Miriam who had anointed the Lord with ointment and wiped his feet with her hair, whose brother Lazarus was sick.
या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।
3 The sisters therefore sent to him, saying, “Lord, behold, he for whom you have great affection is sick.”
अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।
4 But when Yeshua heard it, he said, “This sickness is not to death, but for the glory of God, that God’s Son may be glorified by it.”
तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।
5 Now Yeshua loved Martha, and her sister, and Lazarus.
यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत,
6 When therefore he heard that he was sick, he stayed two days in the place where he was.
तथापि इलियासरः पीडायाः कथं श्रुत्वा यत्र आसीत् तत्रैव दिनद्वयमतिष्ठत्।
7 Then after this he said to the disciples, “Let’s go into Judea again.”
ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः।
8 The disciples asked him, “Rabbi, the Judeans were just trying to stone you. Are you going there again?”
ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि?
9 Yeshua answered, “Aren’t there twelve hours of daylight? If a man walks in the day, he doesn’t stumble, because he sees the light of this world.
यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति।
10 But if a man walks in the night, he stumbles, because the light isn’t in him.”
किन्तु रात्रौ गच्छन् स्खलति यतो हेतोस्तत्र दीप्ति र्नास्ति।
11 He said these things, and after that, he said to them, “Our friend Lazarus has fallen asleep, but I am going so that I may awake him out of sleep.”
इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
12 The disciples therefore said, “Lord, if he has fallen asleep, he will recover.”
यीशु र्मृतौ कथामिमां कथितवान् किन्तु विश्रामार्थं निद्रायां कथितवान् इति ज्ञात्वा शिष्या अकथयन्,
13 Now Yeshua had spoken of his death, but they thought that he spoke of taking rest in sleep.
हे गुरो स यदि निद्राति तर्हि भद्रमेव।
14 So Yeshua said to them plainly then, “Lazarus is dead.
तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत;
15 I am glad for your sakes that I was not there, so that you may believe. Nevertheless, let’s go to him.”
किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम।
16 Thomas therefore, who is called Didymus, said to his fellow disciples, “Let’s also go, that we may die with him.”
तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै।
17 So when Yeshua came, he found that he had been in the tomb four days already.
यीशुस्तत्रोपस्थाय इलियासरः श्मशाने स्थापनात् चत्वारि दिनानि गतानीति वार्त्तां श्रुतवान्।
18 Now Bethany was near Jerusalem, about fifteen stadia away.
वैथनीया यिरूशालमः समीपस्था क्रोशैकमात्रान्तरिता;
19 Many of the Judeans had joined the women around Martha and Miriam, to console them concerning their brother.
तस्माद् बहवो यिहूदीया मर्थां मरियमञ्च भ्यातृशोकापन्नां सान्त्वयितुं तयोः समीपम् आगच्छन्।
20 Then when Martha heard that Yeshua was coming, she went and met him, but Miriam stayed in the house.
मर्था यीशोरागमनवार्तां श्रुत्वैव तं साक्षाद् अकरोत् किन्तु मरियम् गेह उपविश्य स्थिता।
21 Therefore Martha said to Yeshua, “Lord, if you would have been here, my brother wouldn’t have died.
तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
22 Even now I know that whatever you ask of God, God will give you.”
किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं।
23 Yeshua said to her, “Your brother will rise again.”
यीशुरवादीत् तव भ्राता समुत्थास्यति।
24 Martha said to him, “I know that he will rise again in the resurrection at the last day.”
मर्था व्याहरत् शेषदिवसे स उत्थानसमये प्रोत्थास्यतीति जानेऽहं।
25 Yeshua said to her, “I am the resurrection and the life. He who believes in me will still live, even if he dies.
तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;
26 Whoever lives and believes in me will never die. Do you believe this?” (aiōn g165)
यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि? (aiōn g165)
27 She said to him, “Yes, Lord. I have come to believe that you are the Messiah, God’s Son, he who comes into the world.”
सावदत् प्रभो यस्यावतरणापेक्षास्ति भवान् सएवाभिषिक्त्त ईश्वरपुत्र इति विश्वसिमि।
28 When she had said this, she went away and called Miriam, her sister, secretly, saying, “The Rabbi is here and is calling you.”
इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च।
29 When she heard this, she arose quickly and went to him.
कथामिमां श्रुत्वा सा तूर्णम् उत्थाय तस्य समीपम् अगच्छत्।
30 Now Yeshua had not yet come into the village, but was in the place where Martha met him.
यीशु र्ग्राममध्यं न प्रविश्य यत्र मर्था तं साक्षाद् अकरोत् तत्र स्थितवान्।
31 Then the Judeans who were with her in the house and were consoling her, when they saw Miriam, that she rose up quickly and went out, followed her, saying, “She is going to the tomb to weep there.”
ये यिहूदीया मरियमा साकं गृहे तिष्ठन्तस्ताम् असान्त्वयन ते तां क्षिप्रम् उत्थाय गच्छन्तिं विलोक्य व्याहरन्, स श्मशाने रोदितुं याति, इत्युक्त्वा ते तस्याः पश्चाद् अगच्छन्।
32 Therefore when Miriam came to where Yeshua was and saw him, she fell down at his feet, saying to him, “Lord, if you would have been here, my brother wouldn’t have died.”
यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
33 When Yeshua therefore saw her weeping, and the Judeans weeping who came with her, he groaned in the spirit and was troubled,
यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?
34 and said, “Where have you laid him?” They told him, “Lord, come and see.”
ते व्याहरन्, हे प्रभो भवान् आगत्य पश्यतु।
35 Yeshua wept.
यीशुना क्रन्दितं।
36 The Judeans therefore said, “See how much affection he had for him!”
अतएव यिहूदीया अवदन्, पश्यतायं तस्मिन् किदृग् अप्रियत।
37 Some of them said, “Couldn’t this man, who opened the eyes of him who was blind, have also kept this man from dying?”
तेषां केचिद् अवदन् योन्धाय चक्षुषी दत्तवान् स किम् अस्य मृत्युं निवारयितुं नाशक्नोत्?
38 Yeshua therefore, again groaning in himself, came to the tomb. Now it was a cave, and a stone lay against it.
ततो यीशुः पुनरन्तर्दीर्घं निश्वस्य श्मशानान्तिकम् अगच्छत्। तत् श्मशानम् एकं गह्वरं तन्मुखे पाषाण एक आसीत्।
39 Yeshua said, “Take away the stone.” Martha, the sister of him who was dead, said to him, “Lord, by this time there is a stench, for he has been dead four days.”
तदा यीशुरवदद् एनं पाषाणम् अपसारयत, ततः प्रमीतस्य भगिनी मर्थावदत् प्रभो, अधुना तत्र दुर्गन्धो जातः, यतोद्य चत्वारि दिनानि श्मशाने स तिष्ठति।
40 Yeshua said to her, “Didn’t I tell you that if you believed, you would see God’s glory?”
तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?
41 So they took away the stone from the place where the dead man was lying. Yeshua lifted up his eyes and said, “Father, I thank you that you listened to me.
तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।
42 I know that you always listen to me, but because of the multitude standing around I said this, that they may believe that you sent me.”
त्वं सततं शृणोषि तदप्यहं जानामि, किन्तु त्वं मां यत् प्रैरयस्तद् यथास्मिन् स्थाने स्थिता लोका विश्वसन्ति तदर्थम् इदं वाक्यं वदामि।
43 When he had said this, he cried with a loud voice, “Lazarus, come out!”
इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ।
44 He who was dead came out, bound hand and foot with wrappings, and his face was wrapped around with a cloth. Yeshua said to them, “Free him, and let him go.”
ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।
45 Therefore many of the Judeans who came to Miriam and saw what Yeshua did believed in him.
मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्,
46 But some of them went away to the Pharisees and told them the things which Yeshua had done.
किन्तु केचिदन्ये फिरूशिनां समीपं गत्वा यीशोरेतस्य कर्म्मणो वार्त्ताम् अवदन्।
47 The chief priests therefore and the Pharisees gathered a council, and said, “What are we doing? For this man does many signs.
ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।
48 If we leave him alone like this, everyone will believe in him, and the Romans will come and take away both our place and our nation.”
यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।
49 But a certain one of them, Caiaphas, being high priest that year, said to them, “You know nothing at all,
तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;
50 nor do you consider that it is advantageous for us that one man should die for the people, and that the whole nation not perish.”
समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ।
51 Now he didn’t say this of himself, but being high priest that year, he prophesied that Yeshua would die for the nation,
एतां कथां स निजबुद्ध्या व्याहरद् इति न,
52 and not for the nation only, but that he might also gather together into one the children of God who are scattered abroad.
किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।
53 So from that day forward they took counsel that they might put him to death.
तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे।
54 Yeshua therefore walked no more openly amongst the Judeans, but departed from there into the country near the wilderness, to a city called Ephraim. He stayed there with his disciples.
अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।
55 Now the Passover in Judea was at hand. Many went up from the country to Jerusalem before the Passover, to purify themselves.
अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,
56 Then they sought for Yeshua and spoke with one another as they stood in the temple, “What do you think—that he isn’t coming to the feast at all?”
यीशोरन्वेषणं कृत्वा मन्दिरे दण्डायमानाः सन्तः परस्परं व्याहरन्, युष्माकं कीदृशो बोधो जायते? स किम् उत्सवेऽस्मिन् अत्रागमिष्यति?
57 Now the chief priests and the Pharisees had commanded that if anyone knew where he was, he should report it, that they might seize him.
स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्।

< Yochanan 11 >