< Galatians 1 >

1 Paul, an emissary—not from men, nor through man, but through Yeshua the Messiah, and God the Father, who raised him from the dead—
manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM
2 and all the brothers who are with me, to the assemblies of Galatia:
matsahavarttinO bhrAtarazca vayaM gAlAtIyadEzasthAH samitIH prati patraM likhAmaH|
3 Grace to you and peace from God the Father and our Lord Yeshua the Messiah,
pitrEzvarENAsmAMka prabhunA yIzunA khrISTEna ca yuSmabhyam anugrahaH zAntizca dIyatAM|
4 who gave himself for our sins, that he might deliver us out of this present evil age, according to the will of our God and Father— (aiōn g165)
asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO (aiōn g165)
5 to whom be the glory forever and ever. Amen. (aiōn g165)
yIzurasmAkaM pApahEtOrAtmOtsargaM kRtavAn sa sarvvadA dhanyO bhUyAt| tathAstu| (aiōn g165)
6 I marvel that you are so quickly deserting him who called you in the grace of Messiah to a different “good news”,
khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manyE|
7 but there isn’t another “good news.” Only there are some who trouble you and want to pervert the Good News of Messiah.
sO'nyasusaMvAdaH susaMvAdO nahi kintu kEcit mAnavA yuSmAn canjcalIkurvvanti khrISTIyasusaMvAdasya viparyyayaM karttuM cESTantE ca|
8 But even though we, or an angel from heaven, should proclaim to you any “good news” other than that which we preached to you, let him be cursed.
yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAd anyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacid yadi ghOSyatE tarhi sa zaptO bhavatu|
9 As we have said before, so I now say again: if any man preaches to you any “good news” other than that which you received, let him be cursed.
pUrvvaM yadvad akathayAma, idAnImahaM punastadvat kathayAmi yUyaM yaM susaMvAdaM gRhItavantastasmAd anyO yEna kEnacid yuSmatsannidhau ghOSyatE sa zaptO bhavatu|
10 For am I now seeking the favour of men, or of God? Or am I striving to please men? For if I were still pleasing men, I wouldn’t be a servant of Messiah.
sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|
11 But I make known to you, brothers, concerning the Good News which was preached by me, that it is not according to man.
hE bhrAtaraH, mayA yaH susaMvAdO ghOSitaH sa mAnuSAnna labdhastadahaM yuSmAn jnjApayAmi|
12 For I didn’t receive it from man, nor was I taught it, but it came to me through revelation of Yeshua the Messiah.
ahaM kasmAccit manuSyAt taM na gRhItavAn na vA zikSitavAn kEvalaM yIzOH khrISTasya prakAzanAdEva|
13 For you have heard of my way of living in time past in Judaism, how that beyond measure I persecuted the assembly of God and ravaged it.
purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|
14 I advanced in Judaism beyond many of my own age amongst my countrymen, being more exceedingly zealous for the traditions of my fathers.
aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|
15 But when it was the good pleasure of God, who separated me from my mother’s womb and called me through his grace,
kinjca ya IzvarO mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugrahENAhUtavAn
16 to reveal his Son in me, that I might proclaim him amongst the Gentiles, I didn’t immediately confer with flesh and blood,
sa yadA mayi svaputraM prakAzituM bhinnadEzIyAnAM samIpE bhayA taM ghOSayitunjcAbhyalaSat tadAhaM kravyazONitAbhyAM saha na mantrayitvA
17 nor did I go up to Jerusalem to those who were emissaries before me, but I went away into Arabia. Then I returned to Damascus.
pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|
18 Then after three years I went up to Jerusalem to visit Peter, and stayed with him fifteen days.
tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituM yirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|
19 But of the other emissaries I saw no one except Jacob, the Lord’s brother.
kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|
20 Now about the things which I write to you, behold, before God, I’m not lying.
yAnyEtAni vAkyAni mayA likhyantE tAnyanRtAni na santi tad IzvarO jAnAti|
21 Then I came to the regions of Syria and Cilicia.
tataH param ahaM suriyAM kilikiyAnjca dEzau gatavAn|
22 I was still unknown by face to the assemblies of Judea which were in Messiah,
tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAH sAkSAt mama paricayamaprApya kEvalaM janazrutimimAM labdhavantaH,
23 but they only heard, “He who once persecuted us now preaches the faith that he once tried to destroy.”
yO janaH pUrvvam asmAn pratyupadravamakarOt sa tadA yaM dharmmamanAzayat tamEvEdAnIM pracArayatIti|
24 So they glorified God in me.
tasmAt tE mAmadhIzvaraM dhanyamavadan|

< Galatians 1 >