< Galatians 3 >

1 Foolish Galatians, who has bewitched you not to obey the truth, before whose eyes Yeshua the Messiah was openly portrayed amongst you as crucified?
hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata?
2 I just want to learn this from you: Did you receive the Spirit by the works of the law, or by hearing of faith?
ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna?
3 Are you so foolish? Having begun in the Spirit, are you now completed in the flesh?
yUyaM kim IdRg abOdhA yad AtmanA karmmArabhya zarIrENa tat sAdhayituM yatadhvE?
4 Did you suffer so many things in vain, if it is indeed in vain?
tarhi yuSmAkaM gurutarO duHkhabhOgaH kiM niSphalO bhaviSyati? kuphalayuktO vA kiM bhaviSyati?
5 He therefore who supplies the Spirit to you and does miracles amongst you, does he do it by the works of the law, or by hearing of faith?
yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?
6 Even so, Abraham “believed God, and it was counted to him for righteousness.”
likhitamAstE, ibrAhIma IzvarE vyazvasIt sa ca vizvAsastasmai puNyArthaM gaNitO babhUva,
7 Know therefore that those who are of faith are children of Abraham.
atO yE vizvAsAzritAsta EvEbrAhImaH santAnA iti yuSmAbhi rjnjAyatAM|
8 The Scripture, foreseeing that God would justify the Gentiles by faith, preached the Good News beforehand to Abraham, saying, “In you all the nations will be blessed.”
IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|
9 So then, those who are of faith are blessed with the faithful Abraham.
atO yE vizvAsAzritAstE vizvAsinEbrAhImA sArddham AziSaM labhantE|
10 For as many as are of the works of the law are under a curse. For it is written, “Cursed is everyone who doesn’t continue in all things that are written in the scroll of the Torah, to do them.”
yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"
11 Now that no man is justified by the law before God is evident, for, “The righteous will live by faith.”
Izvarasya sAkSAt kO'pi vyavasthayA sapuNyO na bhavati tada vyaktaM yataH "puNyavAn mAnavO vizvAsEna jIviSyatIti" zAstrIyaM vacaH|
12 The law is not of faith, but, “The man who does them will live by them.”
vyavasthA tu vizvAsasambandhinI na bhavati kintvEtAni yaH pAlayiSyati sa Eva tai rjIviSyatItiniyamasambandhinI|
13 Messiah redeemed us from the curse of the law, having become a curse for us. For it is written, “Cursed is everyone who hangs on a tree,”
khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"
14 that the blessing of Abraham might come on the Gentiles through Messiah Yeshua, that we might receive the promise of the Spirit through faith.
tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH|
15 Brothers, speaking of human terms, though it is only a man’s covenant, yet when it has been confirmed, no one makes it void or adds to it.
hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE|
16 Now the promises were spoken to Abraham and to his offspring. He doesn’t say, “To descendants”, as of many, but as of one, “To your offspring”, which is Messiah.
parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirE tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva|
17 Now I say this: A covenant confirmed beforehand by God in Messiah, the law, which came four hundred and thirty years after, does not annul, so as to make the promise of no effect.
ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjA lOptuM na zaknOti|
18 For if the inheritance is of the law, it is no more of promise; but God has granted it to Abraham by promise.
yasmAt sampadadhikArO yadi vyavasthayA bhavati tarhi pratijnjayA na bhavati kintvIzvaraH pratijnjayA tadadhikAritvam ibrAhImE 'dadAt|
19 Then why is there the law? It was added because of transgressions, until the offspring should come to whom the promise has been made. It was ordained through angels by the hand of a mediator.
tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca|
20 Now a mediator is not between one, but God is one.
naikasya madhyasthO vidyatE kintvIzvara Eka Eva|
21 Is the law then against the promises of God? Certainly not! For if there had been a law given which could make alive, most certainly righteousness would have been of the law.
tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|
22 But the Scripture imprisoned all things under sin, that the promise by faith in Yeshua the Messiah might be given to those who believe.
kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|
23 But before faith came, we were kept in custody under the law, confined for the faith which should afterwards be revealed.
ataEva vizvAsasyAnAgatasamayE vayaM vyavasthAdhInAH santO vizvAsasyOdayaM yAvad ruddhA ivArakSyAmahE|
24 So that the law has become our tutor to bring us to Messiah, that we might be justified by faith.
itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaM vinEtA babhUva|
25 But now that faith has come, we are no longer under a tutor.
kintvadhunAgatE vizvAsE vayaM tasya vinEturanadhInA abhavAma|
26 For you are all children of God, through faith in Messiah Yeshua.
khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH|
27 For as many of you as were immersed into Messiah have put on Messiah.
yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvE khrISTaM parihitavantaH|
28 There is neither Jew nor Greek, there is neither slave nor free man, there is neither male nor female; for you are all one in Messiah Yeshua.
atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|
29 If you are Messiah’s, then you are Abraham’s offspring and heirs according to promise.
kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|

< Galatians 3 >