< Ephesians 1 >

1 Paul, an emissary of Messiah Yeshua through the will of God, to the holy ones who are at Ephesus, and the faithful in Messiah Yeshua:
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paula iphi. sanagarasthaan pavitraan khrii. s.tayii"sau vi"svaasino lokaan prati patra. m likhati|
2 Grace to you and peace from God our Father and the Lord Yeshua the Messiah.
asmaaka. m taatasye"svarasya prabho ryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m|
3 Blessed be the God and Father of our Lord Yeshua the Messiah, who has blessed us with every spiritual blessing in the heavenly places in Messiah,
asmaaka. m prabho ryii"so. h khrii. s.tasya taata ii"svaro dhanyo bhavatu; yata. h sa khrii. s.tenaasmabhya. m sarvvam aadhyaatmika. m svargiiyavara. m dattavaan|
4 even as he chose us in him before the foundation of the world, that we would be holy and without defect before him in love,
vaya. m yat tasya samak. sa. m premnaa pavitraa ni. skala"nkaa"sca bhavaamastadartha. m sa jagata. h s. r.s. te puurvva. m tenaasmaan abhirocitavaan, nijaabhila. sitaanurodhaacca
5 having predestined us for adoption as children through Yeshua the Messiah to himself, according to the good pleasure of his desire,
yii"sunaa khrii. s.tena svasya nimitta. m putratvapade. asmaan svakiiyaanugrahasya mahattvasya pra"sa. msaartha. m puurvva. m niyuktavaan|
6 to the praise of the glory of his grace, by which he freely gave us favour in the Beloved.
tasmaad anugrahaat sa yena priyatamena putre. naasmaan anug. rhiitavaan,
7 In him we have our redemption through his blood, the forgiveness of our trespasses, according to the riches of his grace
vaya. m tasya "so. nitena muktim arthata. h paapak. samaa. m labdhavanta. h|
8 which he made to abound towards us in all wisdom and prudence,
tasya ya iid. r"so. anugrahanidhistasmaat so. asmabhya. m sarvvavidha. m j naana. m buddhi nca baahulyaruupe. na vitaritavaan|
9 making known to us the mystery of his will, according to his good pleasure which he purposed in him
svargap. rthivyo ryadyad vidyate tatsarvva. m sa khrii. s.te sa. mgrahii. syatiiti hitai. si. naa
10 to an administration of the fullness of the times, to sum up all things in Messiah, the things in the heavens and the things on the earth, in him.
tena k. rto yo manoratha. h sampuur. nataa. m gatavatsu samaye. su saadhayitavyastamadhi sa svakiiyaabhilaa. sasya niguu. dha. m bhaavam asmaan j naapitavaan|
11 We were also assigned an inheritance in him, having been foreordained according to the purpose of him who does all things after the counsel of his will,
puurvva. m khrii. s.te vi"svaasino ye vayam asmatto yat tasya mahimna. h pra"sa. msaa jaayate,
12 to the end that we should be to the praise of his glory, we who had before hoped in Messiah.
tadartha. m ya. h svakiiyecchaayaa. h mantra. naata. h sarvvaa. ni saadhayati tasya manorathaad vaya. m khrii. s.tena puurvva. m niruupitaa. h santo. adhikaari. no jaataa. h|
13 In him you also, having heard the word of the truth, the Good News of your salvation—in whom, having also believed, you were sealed with the promised Holy Spirit,
yuuyamapi satya. m vaakyam arthato yu. smatparitraa. nasya susa. mvaada. m ni"samya tasminneva khrii. s.te vi"svasitavanta. h pratij naatena pavitre. naatmanaa mudrayevaa"nkitaa"sca|
14 who is a pledge of our inheritance, to the redemption of God’s own possession, to the praise of his glory.
yatastasya mahimna. h prakaa"saaya tena kriitaanaa. m lokaanaa. m mukti ryaavanna bhavi. syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa. nasvaruupo bhavati|
15 For this cause I also, having heard of the faith in the Lord Yeshua which is amongst you and the love which you have towards all the holy ones,
prabhau yii"sau yu. smaaka. m vi"svaasa. h sarvve. su pavitraloke. su prema caasta iti vaarttaa. m "srutvaahamapi
16 don’t cease to give thanks for you, making mention of you in my prayers,
yu. smaanadhi nirantaram ii"svara. m dhanya. m vadan praarthanaasamaye ca yu. smaan smaran varamima. m yaacaami|
17 that the God of our Lord Yeshua the Messiah, the Father of glory, may give to you a spirit of wisdom and revelation in the knowledge of him,
asmaaka. m prabho ryii"sukhrii. s.tasya taato ya. h prabhaavaakara ii"svara. h sa svakiiyatattvaj naanaaya yu. smabhya. m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana. m deyaat|
18 having the eyes of your hearts enlightened, that you may know what is the hope of his calling, and what are the riches of the glory of his inheritance in the holy ones,
yu. smaaka. m j naanacak. suu. m.si ca diiptiyuktaani k. rtvaa tasyaahvaana. m kiid. r"syaa pratyaa"sayaa sambalita. m pavitralokaanaa. m madhye tena datto. adhikaara. h kiid. r"sa. h prabhaavanidhi rvi"svaasi. su caasmaasu prakaa"samaanasya
19 and what is the exceeding greatness of his power towards us who believe, according to that working of the strength of his might
tadiiyamahaaparaakramasya mahatva. m kiid. rg anupama. m tat sarvva. m yu. smaan j naapayatu|
20 which he worked in Messiah when he raised him from the dead and made him to sit at his right hand in the heavenly places,
yata. h sa yasyaa. h "sakte. h prabalataa. m khrii. s.te prakaa"sayan m. rtaga. namadhyaat tam utthaapitavaan,
21 far above all rule, authority, power, dominion, and every name that is named, not only in this age, but also in that which is to come. (aiōn g165)
adhipatitvapada. m "saasanapada. m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te. saa. m sarvve. saam uurddhve svarge nijadak. si. napaar"sve tam upave"sitavaan, (aiōn g165)
22 He put all things in subjection under his feet, and gave him to be head over all things for the assembly,
sarvvaa. ni tasya cara. nayoradho nihitavaan yaa samitistasya "sariira. m sarvvatra sarvve. saa. m puurayitu. h puuraka nca bhavati ta. m tasyaa muurddhaana. m k. rtvaa
23 which is his body, the fullness of him who fills all in all.
sarvve. saam uparyyupari niyuktavaa. m"sca saiva "saktirasmaasvapi tena prakaa"syate|

< Ephesians 1 >