< 2 Yochanan 1 >

1 The elder, to the chosen lady and her children, whom I love in truth, and not I only, but also all those who know the truth,
हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनो. अहं पत्रं लिखामि।
2 for the truth’s sake, which remains in us, and it will be with us forever: (aiōn g165)
सत्यमताद् युष्मासु मम प्रेमास्ति केवलं मम नहि किन्तु सत्यमतज् नानां सर्व्वेषामेव। यतः सत्यमतम् अस्मासु तिष्ठत्यनन्तकालं यावच्चास्मासु स्थास्यति। (aiōn g165)
3 Grace, mercy, and peace will be with us, from God the Father and from the Lord Yeshua the Messiah, the Son of the Father, in truth and love.
पितुरीश्वरात् तत्पितुः पुत्रात् प्रभो र्यीशुख्रीष्टाच्च प्राप्यो. अनुग्रहः कृपा शान्तिश्च सत्यताप्रेमभ्यां सार्द्धं युष्मान् अधितिष्ठतु।
4 I rejoice greatly that I have found some of your children walking in truth, even as we have been commanded by the Father.
वयं पितृतो याम् आज् नां प्राप्तवन्तस्तदनुसारेण तव केचिद् आत्मजाः सत्यमतम् आचरन्त्येतस्य प्रमाणं प्राप्याहं भृशम् आनन्दितवान्।
5 Now I beg you, dear lady, not as though I wrote to you a new commandment, but that which we had from the beginning, that we love one another.
साम्प्रत न्च हे कुरिये, नवीनां का न्चिद् आज् नां न लिखन्नहम् आदितो लब्धाम् आज् नां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।
6 This is love, that we should walk according to his commandments. This is the commandment, even as you heard from the beginning, that you should walk in it.
अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज् ना आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज् ना सा च युष्माभिराचरितव्या।
7 For many deceivers have gone out into the world, those who don’t confess that Yeshua the Messiah came in the flesh. This is the deceiver and the Anti-messiah.
यतो बहवः प्रव न्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् ना ण्गीकुर्व्वन्ति स एव प्रव न्चकः ख्रीष्टारिश्चास्ति।
8 Watch yourselves, that we don’t lose the things which we have accomplished, but that we receive a full reward.
अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।
9 Whoever transgresses and doesn’t remain in the teaching of Messiah doesn’t have God. He who remains in the teaching has both the Father and the Son.
यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज् नायां यस्तिष्ठति स पितरं पुत्र न्च धारयति।
10 If anyone comes to you and doesn’t bring this teaching, don’t receive him into your house, and don’t welcome him,
यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव म ण्गलं भूयादिति वागपि तस्मै न कथ्यतां।
11 for he who welcomes him participates in his evil deeds.
यतस्तव म ण्गलं भूयादिति वाचं यः कश्चित् तस्मै कथयति स तस्य दुष्कर्म्मणाम् अंशी भवति।
12 Having many things to write to you, I don’t want to do so with paper and ink, but I hope to come to you and to speak face to face, that our joy may be made full.
युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो. अस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते।
13 The children of your chosen sister greet you. Amen.
तवाभिरुचिताया भगिन्या बालकास्त्वां नमस्कारं j नापयन्ति। Amen।

< 2 Yochanan 1 >