< Romans 11 >

1 I ask then, did God reject his people? May it never be! For I also am an Israelite, a descendant of Abraham, of the tribe of Benjamin.
IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|
2 God didn’t reject his people, whom he foreknew. Or don’t you know what the Scripture says about Elijah? How he pleads with God against Israel:
IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?
3 “Lord, they have killed your prophets. They have broken down your altars. I am left alone, and they seek my life.”
hE paramEzvara lOkAstvadIyAH sarvvA yajnjavEdIrabhanjjan tathA tava bhaviSyadvAdinaH sarvvAn aghnan kEvala EkO'ham avaziSTa AsE tE mamApi prANAn nAzayituM cESTanatE, EtAM kathAm isrAyElIyalOkAnAM viruddham Eliya IzvarAya nivEdayAmAsa|
4 But how does God answer him? “I have reserved for myself seven thousand men who have not bowed the knee to Baal.”
tatastaM pratIzvarasyOttaraM kiM jAtaM? bAlnAmnO dEvasya sAkSAt yai rjAnUni na pAtitAni tAdRzAH sapta sahasrANi lOkA avazESitA mayA|
5 Even so too at this present time also there is a remnant according to the election of grace.
tadvad Etasmin varttamAnakAlE'pi anugrahENAbhirucitAstESAm avaziSTAH katipayA lOkAH santi|
6 And if by grace, then it is no longer of works; otherwise grace is no longer grace. But if it is of works, it is no longer grace; otherwise work is no longer work.
ataEva tad yadyanugrahENa bhavati tarhi kriyayA na bhavati nO cEd anugrahO'nanugraha Eva, yadi vA kriyayA bhavati tarhyanugrahENa na bhavati nO cEt kriyA kriyaiva na bhavati|
7 What then? That which Israel seeks for, that he didn’t obtain, but the chosen ones obtained it, and the rest were hardened.
tarhi kiM? isrAyElIyalOkA yad amRgayanta tanna prApuH| kintvabhirucitalOkAstat prApustadanyE sarvva andhIbhUtAH|
8 According as it is written, “God gave them a spirit of stupor, eyes that they should not see, and ears that they should not hear, to this very day.”
yathA likhitam AstE, ghOranidrAlutAbhAvaM dRSTihInE ca lOcanE| karNau zrutivihInau ca pradadau tEbhya IzvaraH||
9 David says, “Let their table be made a snare, a trap, a stumbling block, and a retribution to them.
EtEsmin dAyUdapi likhitavAn yathA, atO bhuktyAsanaM tESAm unmAthavad bhaviSyati| vA vaMzayantravad bAdhA daNPavad vA bhaviSyati||
10 Let their eyes be darkened, that they may not see. Always keep their backs bent.”
bhaviSyanti tathAndhAstE nEtraiH pazyanti nO yathA| vEpathuH kaTidEzasya tESAM nityaM bhaviSyati||
11 I ask then, did they stumble that they might fall? May it never be! But by their fall salvation has come to the Gentiles, to provoke them to jealousy.
patanArthaM tE skhalitavanta iti vAcaM kimahaM vadAmi? tanna bhavatu kintu tAn udyOginaH karttuM tESAM patanAd itaradEzIyalOkaiH paritrANaM prAptaM|
12 Now if their fall is the riches of the world, and their loss the riches of the Gentiles, how much more their fullness!
tESAM patanaM yadi jagatO lOkAnAM lAbhajanakam abhavat tESAM hrAsO'pi yadi bhinnadEzinAM lAbhajanakO'bhavat tarhi tESAM vRddhiH kati lAbhajanikA bhaviSyati?
13 For I speak to you who are Gentiles. Since then as I am an apostle to Gentiles, I glorify my ministry,
atO hE anyadEzinO yuSmAn sambOdhya kathayAmi nijAnAM jnjAtibandhUnAM manaHsUdyOgaM janayan tESAM madhyE kiyatAM lOkAnAM yathA paritrANaM sAdhayAmi
14 if by any means I may provoke to jealousy those who are my flesh, and may save some of them.
tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|
15 For if the rejection of them is the reconciling of the world, what would their acceptance be, but life from the dead?
tESAM nigrahENa yadIzvarENa saha jagatO janAnAM mElanaM jAtaM tarhi tESAm anugRhItatvaM mRtadEhE yathA jIvanalAbhastadvat kiM na bhaviSyati?
16 If the first fruit is holy, so is the lump. If the root is holy, so are the branches.
aparaM prathamajAtaM phalaM yadi pavitraM bhavati tarhi sarvvamEva phalaM pavitraM bhaviSyati; tathA mUlaM yadi pavitraM bhavati tarhi zAkhA api tathaiva bhaviSyanti|
17 But if some of the branches were broken off, and you, being a wild olive, were grafted in among them and became partaker with them of the root and of the richness of the olive tree,
kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA sati jitavRkSIyamUlasya rasaM bhuMkSE,
18 don’t boast over the branches. But if you boast, remember that it is not you who support the root, but the root supports you.
tarhi tAsAM bhinnazAkhAnAM viruddhaM mAM garvvIH; yadi garvvasi tarhi tvaM mUlaM yanna dhArayasi kintu mUlaM tvAM dhArayatIti saMsmara|
19 You will say then, “Branches were broken off, that I might be grafted in.”
aparanjca yadi vadasi mAM rOpayituM tAH zAkhA vibhannA abhavan;
20 True; by their unbelief they were broken off, and you stand by your faith. Don’t be conceited, but fear;
bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|
21 for if God didn’t spare the natural branches, neither will he spare you.
yata IzvarO yadi svAbhAvikIH zAkhA na rakSati tarhi sAvadhAnO bhava cEt tvAmapi na sthApayati|
22 See then the goodness and severity of God. Toward those who fell, severity; but toward you, goodness, if you continue in his goodness; otherwise you also will be cut off.
ityatrEzvarasya yAdRzI kRpA tAdRzaM bhayAnakatvamapi tvayA dRzyatAM; yE patitAstAn prati tasya bhayAnakatvaM dRzyatAM, tvanjca yadi tatkRpAzritastiSThasi tarhi tvAM prati kRpA drakSyatE; nO cEt tvamapi tadvat chinnO bhaviSyasi|
23 They also, if they don’t continue in their unbelief, will be grafted in, for God is able to graft them in again.
aparanjca tE yadyapratyayE na tiSThanti tarhi punarapi rOpayiSyantE yasmAt tAn punarapi rOpayitum izvarasya zaktirAstE|
24 For if you were cut out of that which is by nature a wild olive tree, and were grafted contrary to nature into a good olive tree, how much more will these, which are the natural branches, be grafted into their own olive tree?
vanyajitavRkSasya zAkhA san tvaM yadi tatazchinnO rItivyatyayEnOttamajitavRkSE rOpitO'bhavastarhi tasya vRkSasya svIyA yAH zAkhAstAH kiM punaH svavRkSE saMlagituM na zaknuvanti?
25 For I don’t desire you to be ignorant, brothers, of this mystery, so that you won’t be wise in your own conceits, that a partial hardening has happened to Israel, until the fullness of the Gentiles has come in,
hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;
26 and so all Israel will be saved. Even as it is written, “There will come out of Zion the Deliverer, and he will turn away ungodliness from Jacob.
pazcAt tE sarvvE paritrAsyantE; EtAdRzaM likhitamapyAstE, AgamiSyati sIyOnAd EkO yastrANadAyakaH| adharmmaM yAkubO vaMzAt sa tu dUrIkariSyati|
27 This is my covenant with them, when I will take away their sins.”
tathA dUrIkariSyAmi tESAM pApAnyahaM yadA| tadA tairEva sArddhaM mE niyamO'yaM bhaviSyati|
28 Concerning the Good News, they are enemies for your sake. But concerning the election, they are beloved for the fathers’ sake.
susaMvAdAt tE yuSmAkaM vipakSA abhavan kintvabhirucitatvAt tE pitRlOkAnAM kRtE priyapAtrANi bhavanti|
29 For the gifts and the calling of God are irrevocable.
yata Izvarasya dAnAd AhvAnAnjca pazcAttApO na bhavati|
30 For as you in time past were disobedient to God, but now have obtained mercy by their disobedience,
ataEva pUrvvam IzvarE'vizvAsinaH santO'pi yUyaM yadvat samprati tESAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad
31 even so these also have now been disobedient, that by the mercy shown to you they may also obtain mercy.
idAnIM tE'vizvAsinaH santi kintu yuSmAbhi rlabdhakRpAkAraNAt tairapi kRpA lapsyatE|
32 For God has bound all to disobedience, that he might have mercy on all. (eleēsē g1653)
IzvaraH sarvvAn prati kRpAM prakAzayituM sarvvAn avizvAsitvEna gaNayati| (eleēsē g1653)
33 Oh the depth of the riches both of the wisdom and the knowledge of God! How unsearchable are his judgments, and his ways past tracing out!
ahO Izvarasya jnjAnabuddhirUpayO rdhanayOH kIdRk prAcuryyaM| tasya rAjazAsanasya tattvaM kIdRg aprApyaM| tasya mArgAzca kIdRg anupalakSyAH|
34 “For who has known the mind of the Lord? Or who has been his counselor?”
paramEzvarasya sagkalpaM kO jnjAtavAn? tasya mantrI vA kO'bhavat?
35 “Or who has first given to him, and it will be repaid to him again?”
kO vA tasyOpakArI bhRtvA tatkRtE tEna pratyupakarttavyaH?
36 For of him and through him and to him are all things. To him be the glory for ever! Amen. (aiōn g165)
yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti| (aiōn g165)

< Romans 11 >