< Philippians 1 >

1 Paul and Timothy, servants of Jesus Christ, to all the saints in Christ Jesus who are at Philippi, with the overseers and servants:
paulatiimathinaamaanau yii"sukhrii. s.tasya daasau philipinagarasthaan khrii. s.tayii"so. h sarvvaan pavitralokaan samiteradhyak. saan paricaarakaa. m"sca prati patra. m likhata. h|
2 Grace to you and peace from God our Father and the Lord Jesus Christ.
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smabhya. m prasaadasya "saante"sca bhoga. m deyaastaa. m|
3 I thank my God whenever I remember you,
aha. m nirantara. m nijasarvvapraarthanaasu yu. smaaka. m sarvve. saa. m k. rte saananda. m praarthanaa. m kurvvan
4 always in every request of mine on behalf of you all, making my requests with joy,
yati vaaraan yu. smaaka. m smaraami tati vaaraan aa prathamaad adya yaavad
5 for your partnership in furtherance of the Good News from the first day until now;
yu. smaaka. m susa. mvaadabhaagitvakaara. naad ii"svara. m dhanya. m vadaami|
6 being confident of this very thing, that he who began a good work in you will complete it until the day of Jesus Christ.
yu. smanmadhye yenottama. m karmma karttum aarambhi tenaiva yii"sukhrii. s.tasya dina. m yaavat tat saadhayi. syata ityasmin d. r.dhavi"svaaso mamaaste|
7 It is even right for me to think this way on behalf of all of you, because I have you in my heart, because both in my bonds and in the defense and confirmation of the Good News, you all are partakers with me of grace.
yu. smaan sarvvaan adhi mama taad. r"so bhaavo yathaartho yato. aha. m kaaraavasthaayaa. m pratyuttarakara. ne susa. mvaadasya praamaa. nyakara. ne ca yu. smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah. rdaye dhaarayaami|
8 For God is my witness, how I long after all of you in the tender mercies of Christ Jesus.
aparam aha. m khrii. s.tayii"so. h snehavat snehena yu. smaan kiid. r"sa. m kaa"nk. saami tadadhii"svaro mama saak. sii vidyate|
9 This I pray, that your love may abound yet more and more in knowledge and all discernment,
mayaa yat praarthyate tad ida. m yu. smaaka. m prema nitya. m v. rddhi. m gatvaa
10 so that you may approve the things that are excellent, that you may be sincere and without offense to the day of Christ,
j naanasya vi"si. s.taanaa. m pariik. sikaayaa"sca sarvvavidhabuddhe rbaahulya. m phalatu,
11 being filled with the fruits of righteousness which are through Jesus Christ, to the glory and praise of God.
khrii. s.tasya dina. m yaavad yu. smaaka. m saaralya. m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa. msaayai ca yii"sunaa khrii. s.tena pu. nyaphalaanaa. m puur. nataa yu. smabhya. m diiyataam iti|
12 Now I desire to have you know, brothers, that the things which happened to me have turned out rather to the progress of the Good News,
he bhraatara. h, maa. m prati yad yad gha. tita. m tena susa. mvaadapracaarasya baadhaa nahi kintu v. rddhireva jaataa tad yu. smaan j naapayitu. m kaamaye. aha. m|
13 so that it became evident to the whole palace guard, and to all the rest, that my bonds are in Christ,
aparam aha. m khrii. s.tasya k. rte baddho. asmiiti raajapuryyaam anyasthaane. su ca sarvve. saa. m nika. te suspa. s.tam abhavat,
14 and that most of the brothers in the Lord, being confident through my bonds, are more abundantly bold to speak the word of God without fear.
prabhusambandhiiyaa aneke bhraatara"sca mama bandhanaad aa"svaasa. m praapya varddhamaanenotsaahena ni. hk. sobha. m kathaa. m pracaarayanti|
15 Some indeed preach Christ even out of envy and strife, and some also out of good will.
kecid dve. saad virodhaaccaapare kecicca sadbhaavaat khrii. s.ta. m gho. sayanti;
16 The former insincerely preach Christ from selfish ambition, thinking that they add affliction to my chains;
ye virodhaat khrii. s.ta. m gho. sayanti te pavitrabhaavaat tanna kurvvanto mama bandhanaani bahutaraklo"sadaayiini karttum icchanti|
17 but the latter out of love, knowing that I am appointed for the defense of the Good News.
ye ca premnaa gho. sayanti te susa. mvaadasya praamaa. nyakara. ne. aha. m niyukto. asmiiti j naatvaa tat kurvvanti|
18 What does it matter? Only that in every way, whether in pretense or in truth, Christ is proclaimed. I rejoice in this, yes, and will rejoice.
ki. m bahunaa? kaapa. tyaat saralabhaavaad vaa bhavet, yena kenacit prakaare. na khrii. s.tasya gho. sa. naa bhavatiityasmin aham aanandaamyaanandi. syaami ca|
19 For I know that this will turn out to my salvation through your prayers and the supply of the Spirit of Jesus Christ,
yu. smaaka. m praarthanayaa yii"sukhrii. s.tasyaatmana"scopakaare. na tat mannistaarajanaka. m bhavi. syatiiti jaanaami|
20 according to my earnest expectation and hope, that I will in no way be disappointed, but with all boldness, as always, now also Christ will be magnified in my body, whether by life or by death.
tatra ca mamaakaa"nk. saa pratyaa"saa ca siddhi. m gami. syati phalato. aha. m kenaapi prakaare. na na lajji. sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur. notsaahadvaaraa mama "sariire. na khrii. s.tasya mahimaa jiivane mara. ne vaa prakaa"si. syate|
21 For to me to live is Christ, and to die is gain.
yato mama jiivana. m khrii. s.taaya mara. na nca laabhaaya|
22 But if I live on in the flesh, this will bring fruit from my work; yet I don’t know what I will choose.
kintu yadi "sariire mayaa jiivitavya. m tarhi tat karmmaphala. m phali. syati tasmaat ki. m varitavya. m tanmayaa na j naayate|
23 But I am hard pressed between the two, having the desire to depart and be with Christ, which is far better.
dvaabhyaam aha. m sampii. dye, dehavaasatyajanaaya khrii. s.tena sahavaasaaya ca mamaabhilaa. so bhavati yatastat sarvvottama. m|
24 Yet to remain in the flesh is more needful for your sake.
kintu dehe mamaavasthityaa yu. smaakam adhikaprayojana. m|
25 Having this confidence, I know that I will remain, yes, and remain with you all for your progress and joy in the faith,
aham avasthaasye yu. smaabhi. h sarvvai. h saarddham avasthiti. m kari. sye ca tayaa ca vi"svaase yu. smaaka. m v. rddhyaanandau jani. syete tadaha. m ni"scita. m jaanaami|
26 that your boasting may abound in Christ Jesus in me through my presence with you again.
tena ca matto. arthato yu. smatsamiipe mama punarupasthitatvaat yuuya. m khrii. s.tena yii"sunaa bahutaram aahlaada. m lapsyadhve|
27 Only let your way of life be worthy of the Good News of Christ, that whether I come and see you or am absent, I may hear of your state, that you stand firm in one spirit, with one soul striving for the faith of the Good News;
yuuya. m saavadhaanaa bhuutvaa khrii. s.tasya susa. mvaadasyopayuktam aacaara. m kurudhva. m yato. aha. m yu. smaan upaagatya saak. saat kurvvan ki. m vaa duure ti. s.than yu. smaaka. m yaa. m vaarttaa. m "srotum icchaami seya. m yuuyam ekaatmaanasti. s.thatha, ekamanasaa susa. mvaadasambandhiiyavi"svaasasya pak. se yatadhve, vipak. sai"sca kenaapi prakaare. na na vyaakuliikriyadhva iti|
28 and in nothing frightened by the adversaries, which is for them a proof of destruction, but to you of salvation, and that from God.
tat te. saa. m vinaa"sasya lak. sa. na. m yu. smaaka nce"svaradatta. m paritraa. nasya lak. sa. na. m bhavi. syati|
29 Because it has been granted to you on behalf of Christ, not only to believe in him, but also to suffer on his behalf,
yato yena yu. smaabhi. h khrii. s.te kevalavi"svaasa. h kriyate tannahi kintu tasya k. rte kle"so. api sahyate taad. r"so vara. h khrii. s.tasyaanurodhaad yu. smaabhi. h praapi,
30 having the same conflict which you saw in me and now hear is in me.
tasmaat mama yaad. r"sa. m yuddha. m yu. smaabhiradar"si saamprata. m "sruuyate ca taad. r"sa. m yuddha. m yu. smaakam api bhavati|

< Philippians 1 >