< Matthew 8 >

1 When he came down from the mountain, great multitudes followed him.
yadaa sa parvvataad avaarohat tadaa bahavo maanavaastatpa"scaad vavraju. h|
2 Behold, a leper came to him and worshiped him, saying, “Lord, if you want to, you can make me clean.”
eka. h ku. s.thavaan aagatya ta. m pra. namya babhaa. se, he prabho, yadi bhavaan sa. mmanyate, tarhi maa. m niraamaya. m karttu. m "saknoti|
3 Jesus stretched out his hand and touched him, saying, “I want to. Be made clean.” Immediately his leprosy was cleansed.
tato yii"su. h kara. m prasaaryya tasyaa"nga. m sp. r"san vyaajahaara, sammanye. aha. m tva. m niraamayo bhava; tena sa tatk. sa. naat ku. s.thenaamoci|
4 Jesus said to him, “See that you tell nobody; but go, show yourself to the priest, and offer the gift that Moses commanded, as a testimony to them.”
tato yii"susta. m jagaada, avadhehi kathaametaa. m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi. m gatvaa svaatmaana. m dar"saya manujebhyo nijaniraamayatva. m pramaa. nayitu. m muusaaniruupita. m dravyam uts. rja ca|
5 When he came into Capernaum, a centurion came to him, asking him for help,
tadanantara. m yii"sunaa kapharnaahuumnaamani nagare pravi. s.te ka"scit "satasenaapatistatsamiipam aagatya viniiya babhaa. se,
6 saying, “Lord, my servant lies in the house paralyzed, grievously tormented.”
he prabho, madiiya eko daasa. h pak. saaghaatavyaadhinaa bh. r"sa. m vyathita. h, satu "sayaniiya aaste|
7 Jesus said to him, “I will come and heal him.”
tadaanii. m yii"sustasmai kathitavaan, aha. m gatvaa ta. m niraamaya. m kari. syaami|
8 The centurion answered, “Lord, I’m not worthy for you to come under my roof. Just say the word, and my servant will be healed.
tata. h sa "satasenaapati. h pratyavadat, he prabho, bhavaan yat mama gehamadhya. m yaati tadyogyabhaajana. m naahamasmi; vaa"nmaatram aadi"satu, tenaiva mama daaso niraamayo bhavi. syati|
9 For I am also a man under authority, having under myself soldiers. I tell this one, ‘Go,’ and he goes; and tell another, ‘Come,’ and he comes; and tell my servant, ‘Do this,’ and he does it.”
yato mayi paranidhne. api mama nide"sava"syaa. h kati kati senaa. h santi, tata ekasmin yaahiityukte sa yaati, tadanyasmin ehiityukte sa aayaati, tathaa mama nijadaase karmmaitat kurvvityukte sa tat karoti|
10 When Jesus heard it, he marveled and said to those who followed, “Most certainly I tell you, I haven’t found so great a faith, not even in Israel.
tadaanii. m yii"sustasyaitat vaco ni"samya vismayaapanno. abhuut; nijapa"scaadgaamino maanavaan avocca, yu. smaan tathya. m vacmi, israayeliiyalokaanaa. m madhye. api naitaad. r"so vi"svaaso mayaa praapta. h|
11 I tell you that many will come from the east and the west, and will sit down with Abraham, Isaac, and Jacob in the Kingdom of Heaven,
anyaccaaha. m yu. smaan vadaami, bahava. h puurvvasyaa. h pa"scimaayaa"sca di"sa aagatya ibraahiimaa ishaakaa yaakuubaa ca saakam militvaa samupavek. syanti;
12 but the children of the Kingdom will be thrown out into the outer darkness. There will be weeping and gnashing of teeth.”
kintu yatra sthaane rodanadantaghar. sa. ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik. sesyante|
13 Jesus said to the centurion, “Go your way. Let it be done for you as you have believed.” His servant was healed in that hour.
tata. h para. m yii"susta. m "satasenaapati. m jagaada, yaahi, tava pratiityanusaarato ma"ngala. m bhuuyaat; tadaa tasminneva da. n.de tadiiyadaaso niraamayo babhuuva|
14 When Jesus came into Peter’s house, he saw his wife’s mother lying sick with a fever.
anantara. m yii"su. h pitarasya gehamupasthaaya jvare. na pii. ditaa. m "sayaniiyasthitaa. m tasya "sva"sruu. m viik. saa ncakre|
15 He touched her hand, and the fever left her. So she got up and served him.
tatastena tasyaa. h karasya sp. r.s. tatavaat jvarastaa. m tatyaaja, tadaa saa samutthaaya taan si. seve|
16 When evening came, they brought to him many possessed with demons. He cast out the spirits with a word, and healed all who were sick,
anantara. m sandhyaayaa. m satyaa. m bahu"so bhuutagrastamanujaan tasya samiipam aaninyu. h sa ca vaakyena bhuutaan tyaajayaamaasa, sarvvaprakaarapii. ditajanaa. m"sca niraamayaan cakaara;
17 that it might be fulfilled which was spoken through Isaiah the prophet, saying, “He took our infirmities and bore our diseases.”
tasmaat, sarvvaa durbbalataasmaaka. m tenaiva paridhaaritaa| asmaaka. m sakala. m vyaadhi. m saeva sa. mg. rhiitavaan| yadetadvacana. m yi"sayiyabhavi. syadvaadinoktamaasiit, tattadaa saphalamabhavat|
18 Now when Jesus saw great multitudes around him, he gave the order to depart to the other side.
anantara. m yii"su"scaturdik. su jananivaha. m vilokya ta. tinyaa. h paara. m yaatu. m "si. syaan aadide"sa|
19 A scribe came and said to him, “Teacher, I will follow you wherever you go.”
tadaaniim eka upaadhyaaya aagatya kathitavaan, he guro, bhavaan yatra yaasyati tatraahamapi bhavata. h pa"scaad yaasyaami|
20 Jesus said to him, “The foxes have holes and the birds of the sky have nests, but the Son of Man has nowhere to lay his head.”
tato yii"su rjagaada, kro. s.tu. h sthaatu. m sthaana. m vidyate, vihaayaso viha"ngamaanaa. m nii. daani ca santi; kintu manu. syaputrasya "sira. h sthaapayitu. m sthaana. m na vidyate|
21 Another of his disciples said to him, “Lord, allow me first to go and bury my father.”
anantaram apara eka. h "si. syasta. m babhaa. se, he prabho, prathamato mama pitara. m "sma"saane nidhaatu. m gamanaartha. m maam anumanyasva|
22 But Jesus said to him, “Follow me, and leave the dead to bury their own dead.”
tato yii"suruktavaan m. rtaa m. rtaan "sma"saane nidadhatu, tva. m mama pa"scaad aagaccha|
23 When he got into a boat, his disciples followed him.
anantara. m tasmin naavamaaruu. dhe tasya "si. syaastatpa"scaat jagmu. h|
24 Behold, a violent storm came up on the sea, so much that the boat was covered with the waves; but he was asleep.
pa"scaat saagarasya madhya. m te. su gate. su taad. r"sa. h prabalo jha nbh"sanila udati. s.that, yena mahaatara"nga utthaaya tara. ni. m chaaditavaan, kintu sa nidrita aasiit|
25 The disciples came to him and woke him up, saying, “Save us, Lord! We are dying!”
tadaa "si. syaa aagatya tasya nidraabha"nga. m k. rtvaa kathayaamaasu. h, he prabho, vaya. m mriyaamahe, bhavaan asmaaka. m praa. naan rak. satu|
26 He said to them, “Why are you fearful, O you of little faith?” Then he got up, rebuked the wind and the sea, and there was a great calm.
tadaa sa taan uktavaan, he alpavi"svaasino yuuya. m kuto vibhiitha? tata. h sa utthaaya vaata. m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|
27 The men marveled, saying, “What kind of man is this, that even the wind and the sea obey him?”
apara. m manujaa vismaya. m vilokya kathayaamaasu. h, aho vaatasaritpatii asya kimaaj naagraahi. nau? kiid. r"so. aya. m maanava. h|
28 When he came to the other side, into the country of the Gergesenes, two people possessed by demons met him there, coming out of the tombs, exceedingly fierce, so that nobody could pass that way.
anantara. m sa paara. m gatvaa gideriiyade"sam upasthitavaan; tadaa dvau bhuutagrastamanujau "sma"saanasthaanaad bahi rbhuutvaa ta. m saak. saat k. rtavantau, taavetaad. r"sau praca. n.daavaastaa. m yat tena sthaanena kopi yaatu. m naa"saknot|
29 Behold, they cried out, saying, “What do we have to do with you, Jesus, Son of God? Have you come here to torment us before the time?”
taavucai. h kathayaamaasatu. h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo. h ka. h sambandha. h? niruupitakaalaat praageva kimaavaabhyaa. m yaatanaa. m daatum atraagatosi?
30 Now there was a herd of many pigs feeding far away from them.
tadaanii. m taabhyaa. m ki ncid duure varaahaa. naam eko mahaavrajo. acarat|
31 The demons begged him, saying, “If you cast us out, permit us to go away into the herd of pigs.”
tato bhuutau tau tasyaantike viniiya kathayaamaasatu. h, yadyaavaa. m tyaajayasi, tarhi varaahaa. naa. m madhyevrajam aavaa. m preraya|
32 He said to them, “Go!” They came out and went into the herd of pigs; and behold, the whole herd of pigs rushed down the cliff into the sea and died in the water.
tadaa yii"suravadat yaata. m, anantara. m tau yadaa manujau vihaaya varaahaan aa"sritavantau, tadaa te sarvve varaahaa uccasthaanaat mahaajavena dhaavanta. h saagariiyatoye majjanto mamru. h|
33 Those who fed them fled and went away into the city and told everything, including what happened to those who were possessed with demons.
tato varaaharak. sakaa. h palaayamaanaa madhyenagara. m tau bhuutagrastau prati yadyad agha. tata, taa. h sarvvavaarttaa avadan|
34 Behold, all the city came out to meet Jesus. When they saw him, they begged that he would depart from their borders.
tato naagarikaa. h sarvve manujaa yii"su. m saak. saat karttu. m bahiraayaataa. h ta nca vilokya praarthayaa ncakrire bhavaan asmaaka. m siimaato yaatu|

< Matthew 8 >