< Matthew 22 >

1 Jesus answered and spoke to them again in parables, saying,
anantara. m yii"su. h punarapi d. r.s. taantena taan avaadiit,
2 “The Kingdom of Heaven is like a certain king, who made a wedding feast for his son,
svargiiyaraajyam etaad. r"sasya n. rpate. h sama. m, yo nija putra. m vivaahayan sarvvaan nimantritaan aanetu. m daaseyaan prahitavaan,
3 and sent out his servants to call those who were invited to the wedding feast, but they would not come.
kintu te samaagantu. m ne. s.tavanta. h|
4 Again he sent out other servants, saying, ‘Tell those who are invited, “Behold, I have prepared my dinner. My cattle and my fatlings are killed, and all things are ready. Come to the wedding feast!”’
tato raajaa punarapi daasaananyaan ityuktvaa pre. sayaamaasa, nimantritaan vadata, pa"syata, mama bhejyamaasaaditamaaste, nijav. ta. saadipu. s.tajantuun maarayitvaa sarvva. m khaadyadravyamaasaaditavaan, yuuya. m vivaahamaagacchata|
5 But they made light of it, and went their ways, one to his own farm, another to his merchandise;
tathapi te tucchiik. rtya kecit nijak. setra. m kecid vaa. nijya. m prati svasvamaarge. na calitavanta. h|
6 and the rest grabbed his servants, treated them shamefully, and killed them.
anye lokaastasya daaseyaan dh. rtvaa dauraatmya. m vyavah. rtya taanavadhi. su. h|
7 When the king heard that, he was angry, and sent his armies, destroyed those murderers, and burned their city.
anantara. m sa n. rpatistaa. m vaarttaa. m "srutvaa krudhyan sainyaani prahitya taan ghaatakaan hatvaa te. saa. m nagara. m daahayaamaasa|
8 “Then he said to his servants, ‘The wedding is ready, but those who were invited weren’t worthy.
tata. h sa nijadaaseyaan babhaa. se, vivaahiiya. m bhojyamaasaaditamaaste, kintu nimantritaa janaa ayogyaa. h|
9 Go therefore to the intersections of the highways, and as many as you may find, invite to the wedding feast.’
tasmaad yuuya. m raajamaarga. m gatvaa yaavato manujaan pa"syata, taavataeva vivaahiiyabhojyaaya nimantrayata|
10 Those servants went out into the highways and gathered together as many as they found, both bad and good. The wedding was filled with guests.
tadaa te daaseyaa raajamaarga. m gatvaa bhadraan abhadraan vaa yaavato janaan dad. r"su. h, taavataeva sa. mg. rhyaanayan; tato. abhyaagatamanujai rvivaahag. rham apuuryyata|
11 “But when the king came in to see the guests, he saw there a man who didn’t have on wedding clothing,
tadaanii. m sa raajaa sarvvaanabhyaagataan dra. s.tum abhyantaramaagatavaan; tadaa tatra vivaahiiyavasanahiinameka. m jana. m viik. sya ta. m jagaad,
12 and he said to him, ‘Friend, how did you come in here not wearing wedding clothing?’ He was speechless.
he mitra, tva. m vivaahiiyavasana. m vinaa kathamatra pravi. s.tavaan? tena sa niruttaro babhuuva|
13 Then the king said to the servants, ‘Bind him hand and foot, take him away, and throw him into the outer darkness. That is where the weeping and grinding of teeth will be.’
tadaa raajaa nijaanucaraan avadat, etasya karacara. naan baddhaa yatra rodana. m dantairdantaghar. sa. na nca bhavati, tatra vahirbhuutatamisre ta. m nik. sipata|
14 For many are called, but few chosen.”
ittha. m bahava aahuutaa alpe manobhimataa. h|
15 Then the Pharisees went and took counsel how they might entrap him in his talk.
anantara. m phiruu"sina. h pragatya yathaa sa. mlaapena tam unmaathe paatayeyustathaa mantrayitvaa
16 They sent their disciples to him, along with the Herodians, saying, “Teacher, we know that you are honest, and teach the way of God in truth, no matter whom you teach; for you aren’t partial to anyone.
herodiiyamanujai. h saaka. m nija"si. syaga. nena ta. m prati kathayaamaasu. h, he guro, bhavaan satya. h satyamii"svariiyamaargamupadi"sati, kamapi maanu. sa. m naanurudhyate, kamapi naapek. sate ca, tad vaya. m jaaniima. h|
17 Tell us therefore, what do you think? Is it lawful to pay taxes to Caesar, or not?”
ata. h kaisarabhuupaaya karo. asmaaka. m daatavyo na vaa? atra bhavataa ki. m budhyate? tad asmaan vadatu|
18 But Jesus perceived their wickedness, and said, “Why do you test me, you hypocrites?
tato yii"suste. saa. m khalataa. m vij naaya kathitavaan, re kapa. tina. h yuya. m kuto maa. m parik. sadhve?
19 Show me the tax money.” They brought to him a denarius.
tatkaradaanasya mudraa. m maa. m dar"sayata| tadaanii. m taistasya samiipa. m mudraacaturthabhaaga aaniite
20 He asked them, “Whose is this image and inscription?”
sa taan papraccha, atra kasyeya. m muurtti rnaama caaste? te jagadu. h, kaisarabhuupasya|
21 They said to him, “Caesar’s.” Then he said to them, “Give therefore to Caesar the things that are Caesar’s, and to God the things that are God’s.”
tata. h sa uktavaana, kaisarasya yat tat kaisaraaya datta, ii"svarasya yat tad ii"svaraaya datta|
22 When they heard it, they marveled, and left him and went away.
iti vaakya. m ni"samya te vismaya. m vij naaya ta. m vihaaya calitavanta. h|
23 On that day Sadducees (those who say that there is no resurrection) came to him. They asked him,
tasminnahani siduukino. arthaat "sma"saanaat notthaasyantiiti vaakya. m ye vadanti, te yii"serantikam aagatya papracchu. h,
24 saying, “Teacher, Moses said, ‘If a man dies, having no children, his brother shall marry his wife and raise up offspring for his brother.’
he guro, ka"scinmanuja"scet ni. hsantaana. h san praa. naan tyajati, tarhi tasya bhraataa tasya jaayaa. m vyuhya bhraatu. h santaanam utpaadayi. syatiiti muusaa aadi. s.tavaan|
25 Now there were with us seven brothers. The first married and died, and having no offspring left his wife to his brother.
kintvasmaakamatra ke. api janaa. h saptasahodaraa aasan, te. saa. m jye. s.tha ekaa. m kanyaa. m vyavahaat, apara. m praa. natyaagakaale svaya. m ni. hsantaana. h san taa. m striya. m svabhraatari samarpitavaan,
26 In the same way, the second also, and the third, to the seventh.
tato dvitiiyaadisaptamaantaa"sca tathaiva cakru. h|
27 After them all, the woman died.
"se. se saapii naarii mamaara|
28 In the resurrection therefore, whose wife will she be of the seven? For they all had her.”
m. rtaanaam utthaanasamaye te. saa. m saptaanaa. m madhye saa naarii kasya bhaaryyaa bhavi. syati? yasmaat sarvvaeva taa. m vyavahan|
29 But Jesus answered them, “You are mistaken, not knowing the Scriptures, nor the power of God.
tato yii"su. h pratyavaadiit, yuuya. m dharmmapustakam ii"svariiyaa. m "sakti nca na vij naaya bhraantimanta. h|
30 For in the resurrection they neither marry nor are given in marriage, but are like God’s angels in heaven.
utthaanapraaptaa lokaa na vivahanti, na ca vaacaa diiyante, kintvii"svarasya svargasthaduutaanaa. m sad. r"saa bhavanti|
31 But concerning the resurrection of the dead, haven’t you read that which was spoken to you by God, saying,
apara. m m. rtaanaamutthaanamadhi yu. smaan pratiiyamii"svarokti. h,
32 ‘I am the God of Abraham, and the God of Isaac, and the God of Jacob’? God is not the God of the dead, but of the living.”
"ahamibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara" iti ki. m yu. smaabhi rnaapaa. thi? kintvii"svaro jiivataam ii"svara: , sa m. rtaanaamii"svaro nahi|
33 When the multitudes heard it, they were astonished at his teaching.
iti "srutvaa sarvve lokaastasyopade"saad vismaya. m gataa. h|
34 But the Pharisees, when they heard that he had silenced the Sadducees, gathered themselves together.
anantara. m siduukinaam niruttaratvavaartaa. m ni"samya phiruu"sina ekatra militavanta. h,
35 One of them, a lawyer, asked him a question, testing him.
te. saameko vyavasthaapako yii"su. m pariik. situ. m papaccha,
36 “Teacher, which is the greatest commandment in the law?”
he guro vyavasthaa"saastramadhye kaaj naa "sre. s.thaa?
37 Jesus said to him, “‘You shall love the Lord your God with all your heart, with all your soul, and with all your mind.’
tato yii"suruvaaca, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvvacittai"sca saaka. m prabhau parame"svare priiyasva,
38 This is the first and great commandment.
e. saa prathamamahaaj naa| tasyaa. h sad. r"sii dvitiiyaaj nai. saa,
39 A second likewise is this, ‘You shall love your neighbor as yourself.’
tava samiipavaasini svaatmaniiva prema kuru|
40 The whole law and the prophets depend on these two commandments.”
anayo rdvayoraaj nayo. h k. rtsnavyavasthaayaa bhavi. syadvakt. rgranthasya ca bhaarasti. s.thati|
41 Now while the Pharisees were gathered together, Jesus asked them a question,
anantara. m phiruu"sinaam ekatra sthitikaale yii"sustaan papraccha,
42 saying, “What do you think of the Christ? Whose son is he?” They said to him, “Of David.”
khrii. s.tamadhi yu. smaaka. m kiid. rgbodho jaayate? sa kasya santaana. h? tataste pratyavadan, daayuuda. h santaana. h|
43 He said to them, “How then does David in the Spirit call him Lord, saying,
tadaa sa uktavaan, tarhi daayuud katham aatmaadhi. s.thaanena ta. m prabhu. m vadati?
44 ‘The Lord said to my Lord, sit on my right hand, until I make your enemies a footstool for your feet’?
yathaa mama prabhumida. m vaakyamavadat parame"svara. h| tavaariin paadapii. tha. m te yaavannahi karomyaha. m| taavat kaala. m madiiye tva. m dak. sapaar"sva upaavi"sa| ato yadi daayuud ta. m prabhu. m vadati, rtiha sa katha. m tasya santaano bhavati?
45 “If then David calls him Lord, how is he his son?”
tadaanii. m te. saa. m kopi tadvaakyasya kimapyuttara. m daatu. m naa"saknot;
46 No one was able to answer him a word, neither did any man dare ask him any more questions from that day forward.
taddinamaarabhya ta. m kimapi vaakya. m pra. s.tu. m kasyaapi saahaso naabhavat|

< Matthew 22 >