< Mark 3 >

1 He entered again into the synagogue, and there was a man there whose hand was withered.
anantara. m yii"su. h puna rbhajanag. rha. m pravi. s.tastasmin sthaane "su. skahasta eko maanava aasiit|
2 They watched him, whether he would heal him on the Sabbath day, that they might accuse him.
sa vi"sraamavaare tamarogi. na. m kari. syati navetyatra bahavastam apavaditu. m chidramapek. sitavanta. h|
3 He said to the man whose hand was withered, “Stand up.”
tadaa sa ta. m "su. skahasta. m manu. sya. m jagaada madhyasthaane tvamutti. s.tha|
4 He said to them, “Is it lawful on the Sabbath day to do good or to do harm? To save a life or to kill?” But they were silent.
tata. h para. m sa taan papraccha vi"sraamavaare hitamahita. m tathaa hi praa. narak. saa vaa praa. nanaa"sa e. saa. m madhye ki. m kara. niiya. m? kintu te ni. h"sabdaastasthu. h|
5 When he had looked around at them with anger, being grieved at the hardening of their hearts, he said to the man, “Stretch out your hand.” He stretched it out, and his hand was restored as healthy as the other.
tadaa sa te. saamanta. hkara. naanaa. m kaa. thinyaaddheto rdu. hkhita. h krodhaat cartuda"so d. r.s. tavaan ta. m maanu. sa. m gaditavaan ta. m hasta. m vistaaraya, tatastena haste vist. rte taddhasto. anyahastavad arogo jaata. h|
6 The Pharisees went out, and immediately conspired with the Herodians against him, how they might destroy him.
atha phiruu"sina. h prasthaaya ta. m naa"sayitu. m herodiiyai. h saha mantrayitumaarebhire|
7 Jesus withdrew to the sea with his disciples; and a great multitude followed him from Galilee, from Judea,
ataeva yii"sustatsthaana. m parityajya "si. syai. h saha puna. h saagarasamiipa. m gata. h;
8 from Jerusalem, from Idumaea, beyond the Jordan, and those from around Tyre and Sidon. A great multitude, hearing what great things he did, came to him.
tato gaaliilyihuudaa-yiruu"saalam-idom-yardannadiipaarasthaanebhyo lokasamuuhastasya pa"scaad gata. h; tadanya. h sorasiidano. h samiipavaasilokasamuuha"sca tasya mahaakarmma. naa. m vaartta. m "srutvaa tasya sannidhimaagata. h|
9 He spoke to his disciples that a little boat should stay near him because of the crowd, so that they wouldn’t press on him.
tadaa lokasamuuha"scet tasyopari patati ityaa"sa"nkya sa naavamekaa. m nika. te sthaapayitu. m "si. syaanaadi. s.tavaan|
10 For he had healed many, so that as many as had diseases pressed on him that they might touch him.
yato. anekamanu. syaa. naamaarogyakara. naad vyaadhigrastaa. h sarvve ta. m spra. s.tu. m paraspara. m balena yatnavanta. h|
11 The unclean spirits, whenever they saw him, fell down before him and cried, “You are the Son of God!”
apara nca apavitrabhuutaasta. m d. r.s. tvaa taccara. nayo. h patitvaa procai. h procu. h, tvamii"svarasya putra. h|
12 He sternly warned them that they should not make him known.
kintu sa taan d. r.dham aaj naapya sva. m paricaayitu. m ni. siddhavaan|
13 He went up into the mountain and called to himself those whom he wanted, and they went to him.
anantara. m sa parvvatamaaruhya ya. m ya. m praticchaa ta. m tamaahuutavaan tataste tatsamiipamaagataa. h|
14 He appointed twelve, that they might be with him, and that he might send them out to preach
tadaa sa dvaada"sajanaan svena saha sthaatu. m susa. mvaadapracaaraaya preritaa bhavitu. m
15 and to have authority to heal sicknesses and to cast out demons:
sarvvaprakaaravyaadhiinaa. m "samanakara. naaya prabhaava. m praaptu. m bhuutaan tyaajayitu nca niyuktavaan|
16 Simon (to whom he gave the name Peter);
te. saa. m naamaaniimaani, "simon sivadiputro
17 James the son of Zebedee; and John, the brother of James, (whom he called Boanerges, which means, Sons of Thunder);
yaakuub tasya bhraataa yohan ca aandriya. h philipo barthalamaya. h,
18 Andrew; Philip; Bartholomew; Matthew; Thomas; James, the son of Alphaeus; Thaddaeus; Simon the Zealot;
mathii thomaa ca aalphiiyaputro yaakuub thaddiiya. h kinaaniiya. h "simon yasta. m parahaste. svarpayi. syati sa ii. skariyotiiyayihuudaa"sca|
19 and Judas Iscariot, who also betrayed him. Then he came into a house.
sa "simone pitara ityupanaama dadau yaakuubyohanbhyaa. m ca binerigi"s arthato meghanaadaputraavityupanaama dadau|
20 The multitude came together again, so that they could not so much as eat bread.
anantara. m te nive"sana. m gataa. h, kintu tatraapi punarmahaan janasamaagamo. abhavat tasmaatte bhoktumapyavakaa"sa. m na praaptaa. h|
21 When his friends heard it, they went out to seize him; for they said, “He is insane.”
tatastasya suh. rllokaa imaa. m vaarttaa. m praapya sa hataj naanobhuud iti kathaa. m kathayitvaa ta. m dh. rtvaanetu. m gataa. h|
22 The scribes who came down from Jerusalem said, “He has Beelzebul,” and, “By the prince of the demons he casts out the demons.”
apara nca yiruu"saalama aagataa ye ye. adhyaapakaaste jagaduraya. m puru. so bhuutapatyaabi. s.tastena bhuutapatinaa bhuutaan tyaajayati|
23 He summoned them and said to them in parables, “How can Satan cast out Satan?
tatastaanaahuuya yii"su rd. r.s. taantai. h kathaa. m kathitavaan "saitaan katha. m "saitaana. m tyaajayitu. m "saknoti?
24 If a kingdom is divided against itself, that kingdom cannot stand.
ki ncana raajya. m yadi svavirodhena p. rthag bhavati tarhi tad raajya. m sthira. m sthaatu. m na "saknoti|
25 If a house is divided against itself, that house cannot stand.
tathaa kasyaapi parivaaro yadi paraspara. m virodhii bhavati tarhi sopi parivaara. h sthira. m sthaatu. m na "saknoti|
26 If Satan has risen up against himself, and is divided, he can’t stand, but has an end.
tadvat "saitaan yadi svavipak. satayaa utti. s.than bhinno bhavati tarhi sopi sthira. m sthaatu. m na "saknoti kintuucchinno bhavati|
27 But no one can enter into the house of the strong man to plunder unless he first binds the strong man; then he will plunder his house.
apara nca prabala. m jana. m prathama. m na baddhaa kopi tasya g. rha. m pravi"sya dravyaa. ni lu. n.thayitu. m na "saknoti, ta. m badvvaiva tasya g. rhasya dravyaa. ni lu. n.thayitu. m "saknoti|
28 “Most certainly I tell you, all sins of the descendants of man will be forgiven, including their blasphemies with which they may blaspheme;
atoheto ryu. smabhyamaha. m satya. m kathayaami manu. syaa. naa. m santaanaa yaani yaani paapaanii"svaranindaa nca kurvvanti te. saa. m tatsarvve. saamaparaadhaanaa. m k. samaa bhavitu. m "saknoti,
29 but whoever may blaspheme against the Holy Spirit never has forgiveness, but is subject to eternal condemnation.” (aiōn g165, aiōnios g166)
kintu ya. h ka"scit pavitramaatmaana. m nindati tasyaaparaadhasya k. samaa kadaapi na bhavi. syati sonantada. n.dasyaarho bhavi. syati| (aiōn g165, aiōnios g166)
30 —because they said, “He has an unclean spirit.”
tasyaapavitrabhuuto. asti te. saametatkathaaheto. h sa ittha. m kathitavaan|
31 His mother and his brothers came, and standing outside, they sent to him, calling him.
atha tasya maataa bhraat. rga. na"scaagatya bahisti. s.thanato lokaan pre. sya tamaahuutavanta. h|
32 A multitude was sitting around him, and they told him, “Behold, your mother, your brothers, and your sisters are outside looking for you.”
tatastatsannidhau samupavi. s.taa lokaasta. m babhaa. sire pa"sya bahistava maataa bhraatara"sca tvaam anvicchanti|
33 He answered them, “Who are my mother and my brothers?”
tadaa sa taan pratyuvaaca mama maataa kaa bhraataro vaa ke? tata. h para. m sa svamiipopavi. s.taan "si. syaan prati avalokana. m k. rtvaa kathayaamaasa
34 Looking around at those who sat around him, he said, “Behold, my mother and my brothers!
pa"syataite mama maataa bhraatara"sca|
35 For whoever does the will of God is my brother, my sister, and mother.”
ya. h ka"scid ii"svarasye. s.taa. m kriyaa. m karoti sa eva mama bhraataa bhaginii maataa ca|

< Mark 3 >