< Mark 13 >

1 As he went out of the temple, one of his disciples said to him, “Teacher, see what kind of stones and what kind of buildings!”
anantara. m mandiraad bahirgamanakaale tasya "si. syaa. naamekasta. m vyaah. rtavaan he guro pa"syatu kiid. r"saa. h paa. saa. naa. h kiid. rk ca nicayana. m|
2 Jesus said to him, “Do you see these great buildings? There will not be left here one stone on another, which will not be thrown down.”
tadaa yii"sustam avadat tva. m kimetad b. rhannicayana. m pa"syasi? asyaikapaa. saa. nopi dvitiiyapaa. saa. nopari na sthaasyati sarvve. adha. hk. sepsyante|
3 As he sat on the Mount of Olives opposite the temple, Peter, James, John, and Andrew asked him privately,
atha yasmin kaale jaitungirau mandirasya sammukhe sa samupavi. s.tastasmin kaale pitaro yaakuub yohan aandriya"scaite ta. m rahasi papracchu. h,
4 “Tell us, when will these things be? What is the sign that these things are all about to be fulfilled?”
etaa gha. tanaa. h kadaa bhavi. syanti? tathaitatsarvvaasaa. m siddhyupakramasya vaa ki. m cihna. m? tadasmabhya. m kathayatu bhavaan|
5 Jesus, answering, began to tell them, “Be careful that no one leads you astray.
tato yaa"sustaan vaktumaarebhe, kopi yathaa yu. smaan na bhraamayati tathaatra yuuya. m saavadhaanaa bhavata|
6 For many will come in my name, saying, ‘I am he!’ and will lead many astray.
yata. h khrii. s.tohamiti kathayitvaa mama naamnaaneke samaagatya lokaanaa. m bhrama. m janayi. syanti;
7 “When you hear of wars and rumors of wars, don’t be troubled. For those must happen, but the end is not yet.
kintu yuuya. m ra. nasya vaarttaa. m ra. naa. dambara nca "srutvaa maa vyaakulaa bhavata, gha. tanaa etaa ava"syammaavinya. h; kintvaapaatato na yugaanto bhavi. syati|
8 For nation will rise against nation, and kingdom against kingdom. There will be earthquakes in various places. There will be famines and troubles. These things are the beginning of birth pains.
de"sasya vipak. satayaa de"so raajyasya vipak. satayaa ca raajyamutthaasyati, tathaa sthaane sthaane bhuumikampo durbhik. sa. m mahaakle"saa"sca samupasthaasyanti, sarvva ete du. hkhasyaarambhaa. h|
9 “But watch yourselves, for they will deliver you up to councils. You will be beaten in synagogues. You will stand before rulers and kings for my sake, for a testimony to them.
kintu yuuyam aatmaarthe saavadhaanaasti. s.thata, yato lokaa raajasabhaayaa. m yu. smaan samarpayi. syanti, tathaa bhajanag. rhe prahari. syanti; yuuya. m madarthe de"saadhipaan bhuupaa. m"sca prati saak. syadaanaaya te. saa. m sammukhe upasthaapayi. syadhve|
10 The Good News must first be preached to all the nations.
"se. siibhavanaat puurvva. m sarvvaan de"siiyaan prati susa. mvaada. h pracaarayi. syate|
11 When they lead you away and deliver you up, don’t be anxious beforehand or premeditate what you will say, but say whatever will be given you in that hour. For it is not you who speak, but the Holy Spirit.
kintu yadaa te yu. smaan dh. rtvaa samarpayi. syanti tadaa yuuya. m yadyad uttara. m daasyatha, tadagra tasya vivecana. m maa kuruta tadartha. m ki ncidapi maa cintayata ca, tadaanii. m yu. smaaka. m mana. hsu yadyad vaakyam upasthaapayi. syate tadeva vadi. syatha, yato yuuya. m na tadvaktaara. h kintu pavitra aatmaa tasya vaktaa|
12 “Brother will deliver up brother to death, and the father his child. Children will rise up against parents and cause them to be put to death.
tadaa bhraataa bhraatara. m pitaa putra. m ghaatanaartha. m parahaste. su samarpayi. syate, tathaa patyaani maataapitro rvipak. satayaa tau ghaatayi. syanti|
13 You will be hated by all men for my name’s sake, but he who endures to the end will be saved.
mama naamaheto. h sarvve. saa. m savidhe yuuya. m jugupsitaa bhavi. syatha, kintu ya. h ka"scit "se. saparyyanta. m dhairyyam aalambi. syate saeva paritraasyate|
14 “But when you see the abomination of desolation, spoken of by Daniel the prophet, standing where it ought not” (let the reader understand), “then let those who are in Judea flee to the mountains,
daaniyelbhavi. syadvaadinaa prokta. m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana. m drak. satha (yo jana. h pa. thati sa budhyataa. m) tadaa ye yihuudiiyade"se ti. s.thanti te mahiidhra. m prati palaayantaa. m;
15 and let him who is on the housetop not go down, nor enter in, to take anything out of his house.
tathaa yo naro g. rhopari ti. s.thati sa g. rhamadhya. m naavarohatu, tathaa kimapi vastu grahiitu. m madhyeg. rha. m na pravi"satu;
16 Let him who is in the field not return back to take his cloak.
tathaa ca yo nara. h k. setre ti. s.thati sopi svavastra. m grahiitu. m paraav. rtya na vrajatu|
17 But woe to those who are with child and to those who nurse babies in those days!
tadaanii. m garbbhavatiinaa. m stanyadaatrii. naa nca yo. sitaa. m durgati rbhavi. syati|
18 Pray that your flight won’t be in the winter.
yu. smaaka. m palaayana. m "siitakaale yathaa na bhavati tadartha. m praarthayadhva. m|
19 For in those days there will be oppression, such as there has not been the like from the beginning of the creation which God created until now, and never will be.
yatastadaa yaad. r"sii durgha. tanaa gha. ti. syate taad. r"sii durgha. tanaa ii"svaras. r.s. te. h prathamamaarabhyaadya yaavat kadaapi na jaataa na jani. syate ca|
20 Unless the Lord had shortened the days, no flesh would have been saved; but for the sake of the chosen ones, whom he picked out, he shortened the days.
apara nca parame"svaro yadi tasya samayasya sa. mk. sepa. m na karoti tarhi kasyaapi praa. nabh. rto rak. saa bhavitu. m na "sak. syati, kintu yaan janaan manoniitaan akarot te. saa. m svamanoniitaanaa. m heto. h sa tadanehasa. m sa. mk. sepsyati|
21 Then if anyone tells you, ‘Look, here is the Christ!’ or, ‘Look, there!’ don’t believe it.
anyacca pa"syata khrii. s.totra sthaane vaa tatra sthaane vidyate, tasminkaale yadi ka"scid yu. smaan etaad. r"sa. m vaakya. m vyaaharati, tarhi tasmin vaakye bhaiva vi"svasita|
22 For false christs and false prophets will arise and will show signs and wonders, that they may lead astray, if possible, even the chosen ones.
yatoneke mithyaakhrii. s.taa mithyaabhavi. syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa. ni ca dar"sayi. syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati. m janayi. syanti|
23 But you watch. “Behold, I have told you all things beforehand.
pa"syata gha. tanaata. h puurvva. m sarvvakaaryyasya vaarttaa. m yu. smabhyamadaam, yuuya. m saavadhaanaasti. s.thata|
24 But in those days, after that oppression, the sun will be darkened, the moon will not give its light,
apara nca tasya kle"sakaalasyaavyavahite parakaale bhaaskara. h saandhakaaro bhavi. syati tathaiva candra"scandrikaa. m na daasyati|
25 the stars will be falling from the sky, and the powers that are in the heavens will be shaken.
nabha. hsthaani nak. satraa. ni pati. syanti, vyomama. n.dalasthaa grahaa"sca vicali. syanti|
26 Then they will see the Son of Man coming in clouds with great power and glory.
tadaanii. m mahaaparaakrame. na mahai"svaryye. na ca meghamaaruhya samaayaanta. m maanavasuta. m maanavaa. h samiik. si. syante|
27 Then he will send out his angels, and will gather together his chosen ones from the four winds, from the ends of the earth to the ends of the sky.
anyacca sa nijaduutaan prahitya nabhobhuumyo. h siimaa. m yaavad jagata"scaturdigbhya. h svamanoniitalokaan sa. mgrahii. syati|
28 “Now from the fig tree, learn this parable. When the branch has now become tender and produces its leaves, you know that the summer is near;
u. dumbarataro rd. r.s. taanta. m "sik. sadhva. m yado. dumbarasya taro rnaviinaa. h "saakhaa jaayante pallavaadiini ca rnigacchanti, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m j naatu. m "saknutha|
29 even so you also, when you see these things coming to pass, know that it is near, at the doors.
tadvad etaa gha. tanaa d. r.s. tvaa sa kaalo dvaaryyupasthita iti jaaniita|
30 Most certainly I say to you, this generation will not pass away until all these things happen.
yu. smaanaha. m yathaartha. m vadaami, aadhunikalokaanaa. m gamanaat puurvva. m taani sarvvaa. ni gha. ti. syante|
31 Heaven and earth will pass away, but my words will not pass away.
dyaavaap. rthivyo rvicalitayo. h satyo rmadiiyaa vaa. nii na vicali. syati|
32 “But of that day or that hour no one knows—not even the angels in heaven, nor the Son, but only the Father.
apara nca svargasthaduutaga. no vaa putro vaa taataadanya. h kopi ta. m divasa. m ta. m da. n.da. m vaa na j naapayati|
33 Watch, keep alert, and pray; for you don’t know when the time is.
ata. h sa samaya. h kadaa bhavi. syati, etajj naanaabhaavaad yuuya. m saavadhaanaasti. s.thata, satarkaa"sca bhuutvaa praarthayadhva. m;
34 “It is like a man traveling to another country, having left his house and given authority to his servants, and to each one his work, and also commanded the doorkeeper to keep watch.
yadvat ka"scit pumaan svanive"sanaad duurade"sa. m prati yaatraakara. nakaale daase. su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma. ni niyojayati; apara. m dauvaarika. m jaagaritu. m samaadi"sya yaati, tadvan naraputra. h|
35 Watch therefore, for you don’t know when the lord of the house is coming—whether at evening, or at midnight, or when the rooster crows, or in the morning;
g. rhapati. h saaya. mkaale ni"siithe vaa t. rtiiyayaame vaa praata. hkaale vaa kadaagami. syati tad yuuya. m na jaaniitha;
36 lest, coming suddenly, he might find you sleeping.
sa ha. thaadaagatya yathaa yu. smaan nidritaan na pa"syati, tadartha. m jaagaritaasti. s.thata|
37 What I tell you, I tell all: Watch!”
yu. smaanaha. m yad vadaami tadeva sarvvaan vadaami, jaagaritaasti. s.thateti|

< Mark 13 >