< Mark 13 >

1 As he went out of the temple, one of his disciples said to him, “Teacher, see what kind of stones and what kind of buildings!”
anantaraM mandirAd bahirgamanakAlE tasya ziSyANAmEkastaM vyAhRtavAn hE gurO pazyatu kIdRzAH pASANAH kIdRk ca nicayanaM|
2 Jesus said to him, “Do you see these great buildings? There will not be left here one stone on another, which will not be thrown down.”
tadA yIzustam avadat tvaM kimEtad bRhannicayanaM pazyasi? asyaikapASANOpi dvitIyapASANOpari na sthAsyati sarvvE 'dhaHkSEpsyantE|
3 As he sat on the Mount of Olives opposite the temple, Peter, James, John, and Andrew asked him privately,
atha yasmin kAlE jaitungirau mandirasya sammukhE sa samupaviSTastasmin kAlE pitarO yAkUb yOhan AndriyazcaitE taM rahasi papracchuH,
4 “Tell us, when will these things be? What is the sign that these things are all about to be fulfilled?”
EtA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn|
5 Jesus, answering, began to tell them, “Be careful that no one leads you astray.
tatO yAzustAn vaktumArEbhE, kOpi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata|
6 For many will come in my name, saying, ‘I am he!’ and will lead many astray.
yataH khrISTOhamiti kathayitvA mama nAmnAnEkE samAgatya lOkAnAM bhramaM janayiSyanti;
7 “When you hear of wars and rumors of wars, don’t be troubled. For those must happen, but the end is not yet.
kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mA vyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatO na yugAntO bhaviSyati|
8 For nation will rise against nation, and kingdom against kingdom. There will be earthquakes in various places. There will be famines and troubles. These things are the beginning of birth pains.
dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|
9 “But watch yourselves, for they will deliver you up to councils. You will be beaten in synagogues. You will stand before rulers and kings for my sake, for a testimony to them.
kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|
10 The Good News must first be preached to all the nations.
zESIbhavanAt pUrvvaM sarvvAn dEzIyAn prati susaMvAdaH pracArayiSyatE|
11 When they lead you away and deliver you up, don’t be anxious beforehand or premeditate what you will say, but say whatever will be given you in that hour. For it is not you who speak, but the Holy Spirit.
kintu yadA tE yuSmAn dhRtvA samarpayiSyanti tadA yUyaM yadyad uttaraM dAsyatha, tadagra tasya vivEcanaM mA kuruta tadarthaM kinjcidapi mA cintayata ca, tadAnIM yuSmAkaM manaHsu yadyad vAkyam upasthApayiSyatE tadEva vadiSyatha, yatO yUyaM na tadvaktAraH kintu pavitra AtmA tasya vaktA|
12 “Brother will deliver up brother to death, and the father his child. Children will rise up against parents and cause them to be put to death.
tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahastESu samarpayiSyatE, tathA patyAni mAtApitrO rvipakSatayA tau ghAtayiSyanti|
13 You will be hated by all men for my name’s sake, but he who endures to the end will be saved.
mama nAmahEtOH sarvvESAM savidhE yUyaM jugupsitA bhaviSyatha, kintu yaH kazcit zESaparyyantaM dhairyyam AlambiSyatE saEva paritrAsyatE|
14 “But when you see the abomination of desolation, spoken of by Daniel the prophet, standing where it ought not” (let the reader understand), “then let those who are in Judea flee to the mountains,
dAniyElbhaviSyadvAdinA prOktaM sarvvanAzi jugupsitanjca vastu yadA tvayOgyasthAnE vidyamAnaM drakSatha (yO janaH paThati sa budhyatAM) tadA yE yihUdIyadEzE tiSThanti tE mahIdhraM prati palAyantAM;
15 and let him who is on the housetop not go down, nor enter in, to take anything out of his house.
tathA yO narO gRhOpari tiSThati sa gRhamadhyaM nAvarOhatu, tathA kimapi vastu grahItuM madhyEgRhaM na pravizatu;
16 Let him who is in the field not return back to take his cloak.
tathA ca yO naraH kSEtrE tiSThati sOpi svavastraM grahItuM parAvRtya na vrajatu|
17 But woe to those who are with child and to those who nurse babies in those days!
tadAnIM garbbhavatInAM stanyadAtrINAnjca yOSitAM durgati rbhaviSyati|
18 Pray that your flight won’t be in the winter.
yuSmAkaM palAyanaM zItakAlE yathA na bhavati tadarthaM prArthayadhvaM|
19 For in those days there will be oppression, such as there has not been the like from the beginning of the creation which God created until now, and never will be.
yatastadA yAdRzI durghaTanA ghaTiSyatE tAdRzI durghaTanA IzvarasRSTEH prathamamArabhyAdya yAvat kadApi na jAtA na janiSyatE ca|
20 Unless the Lord had shortened the days, no flesh would have been saved; but for the sake of the chosen ones, whom he picked out, he shortened the days.
aparanjca paramEzvarO yadi tasya samayasya saMkSEpaM na karOti tarhi kasyApi prANabhRtO rakSA bhavituM na zakSyati, kintu yAn janAn manOnItAn akarOt tESAM svamanOnItAnAM hEtOH sa tadanEhasaM saMkSEpsyati|
21 Then if anyone tells you, ‘Look, here is the Christ!’ or, ‘Look, there!’ don’t believe it.
anyacca pazyata khrISTOtra sthAnE vA tatra sthAnE vidyatE, tasminkAlE yadi kazcid yuSmAn EtAdRzaM vAkyaM vyAharati, tarhi tasmin vAkyE bhaiva vizvasita|
22 For false christs and false prophets will arise and will show signs and wonders, that they may lead astray, if possible, even the chosen ones.
yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapi mithyAmatiM janayiSyanti|
23 But you watch. “Behold, I have told you all things beforehand.
pazyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAM yuSmabhyamadAm, yUyaM sAvadhAnAstiSThata|
24 But in those days, after that oppression, the sun will be darkened, the moon will not give its light,
aparanjca tasya klEzakAlasyAvyavahitE parakAlE bhAskaraH sAndhakArO bhaviSyati tathaiva candrazcandrikAM na dAsyati|
25 the stars will be falling from the sky, and the powers that are in the heavens will be shaken.
nabhaHsthAni nakSatrANi patiSyanti, vyOmamaNPalasthA grahAzca vicaliSyanti|
26 Then they will see the Son of Man coming in clouds with great power and glory.
tadAnIM mahAparAkramENa mahaizvaryyENa ca mEghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkSiSyantE|
27 Then he will send out his angels, and will gather together his chosen ones from the four winds, from the ends of the earth to the ends of the sky.
anyacca sa nijadUtAn prahitya nabhObhUmyOH sImAM yAvad jagatazcaturdigbhyaH svamanOnItalOkAn saMgrahISyati|
28 “Now from the fig tree, learn this parable. When the branch has now become tender and produces its leaves, you know that the summer is near;
uPumbaratarO rdRSTAntaM zikSadhvaM yadOPumbarasya tarO rnavInAH zAkhA jAyantE pallavAdIni ca rnigacchanti, tadA nidAghakAlaH savidhO bhavatIti yUyaM jnjAtuM zaknutha|
29 even so you also, when you see these things coming to pass, know that it is near, at the doors.
tadvad EtA ghaTanA dRSTvA sa kAlO dvAryyupasthita iti jAnIta|
30 Most certainly I say to you, this generation will not pass away until all these things happen.
yuSmAnahaM yathArthaM vadAmi, AdhunikalOkAnAM gamanAt pUrvvaM tAni sarvvANi ghaTiSyantE|
31 Heaven and earth will pass away, but my words will not pass away.
dyAvApRthivyO rvicalitayOH satyO rmadIyA vANI na vicaliSyati|
32 “But of that day or that hour no one knows—not even the angels in heaven, nor the Son, but only the Father.
aparanjca svargasthadUtagaNO vA putrO vA tAtAdanyaH kOpi taM divasaM taM daNPaM vA na jnjApayati|
33 Watch, keep alert, and pray; for you don’t know when the time is.
ataH sa samayaH kadA bhaviSyati, EtajjnjAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM;
34 “It is like a man traveling to another country, having left his house and given authority to his servants, and to each one his work, and also commanded the doorkeeper to keep watch.
yadvat kazcit pumAn svanivEzanAd dUradEzaM prati yAtrAkaraNakAlE dAsESu svakAryyasya bhAramarpayitvA sarvvAn svE svE karmmaNi niyOjayati; aparaM dauvArikaM jAgarituM samAdizya yAti, tadvan naraputraH|
35 Watch therefore, for you don’t know when the lord of the house is coming—whether at evening, or at midnight, or when the rooster crows, or in the morning;
gRhapatiH sAyaMkAlE nizIthE vA tRtIyayAmE vA prAtaHkAlE vA kadAgamiSyati tad yUyaM na jAnItha;
36 lest, coming suddenly, he might find you sleeping.
sa haThAdAgatya yathA yuSmAn nidritAn na pazyati, tadarthaM jAgaritAstiSThata|
37 What I tell you, I tell all: Watch!”
yuSmAnahaM yad vadAmi tadEva sarvvAn vadAmi, jAgaritAstiSThatEti|

< Mark 13 >