< John 1 >

1 In the beginning was the Word, and the Word was with God, and the Word was God.
ādau vāda āsīt sa ca vāda īśvarēṇa sārdhamāsīt sa vādaḥ svayamīśvara ēva|
2 The same was in the beginning with God.
sa ādāvīśvarēṇa sahāsīt|
3 All things were made through him. Without him, nothing was made that has been made.
tēna sarvvaṁ vastu sasr̥jē sarvvēṣu sr̥ṣṭavastuṣu kimapi vastu tēnāsr̥ṣṭaṁ nāsti|
4 In him was life, and the life was the light of men.
sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyōtiḥ
5 The light shines in the darkness, and the darkness hasn’t overcome it.
tajjyōtirandhakārē pracakāśē kintvandhakārastanna jagrāha|
6 There came a man sent from God, whose name was John.
yōhan nāmaka ēkō manuja īśvarēṇa prēṣayāñcakrē|
7 The same came as a witness, that he might testify about the light, that all might believe through him.
tadvārā yathā sarvvē viśvasanti tadarthaṁ sa tajjyōtiṣi pramāṇaṁ dātuṁ sākṣisvarūpō bhūtvāgamat,
8 He was not the light, but was sent that he might testify about the light.
sa svayaṁ tajjyōti rna kintu tajjyōtiṣi pramāṇaṁ dātumāgamat|
9 The true light that enlightens everyone was coming into the world.
jagatyāgatya yaḥ sarvvamanujēbhyō dīptiṁ dadāti tadēva satyajyōtiḥ|
10 He was in the world, and the world was made through him, and the world didn’t recognize him.
sa yajjagadasr̥jat tanmadya ēva sa āsīt kintu jagatō lōkāstaṁ nājānan|
11 He came to his own, and those who were his own didn’t receive him.
nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgr̥hlan|
12 But as many as received him, to them he gave the right to become God’s children, to those who believe in his name:
tathāpi yē yē tamagr̥hlan arthāt tasya nāmni vyaśvasan tēbhya īśvarasya putrā bhavitum adhikāram adadāt|
13 who were born, not of blood, nor of the will of the flesh, nor of the will of man, but of God.
tēṣāṁ janiḥ śōṇitānna śārīrikābhilāṣānna mānavānāmicchātō na kintvīśvarādabhavat|
14 The Word became flesh and lived among us. We saw his glory, such glory as of the only born Son of the Father, full of grace and truth.
sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma|
15 John testified about him. He cried out, saying, “This was he of whom I said, ‘He who comes after me has surpassed me, for he was before me.’”
tatō yōhanapi pracāryya sākṣyamidaṁ dattavān yō mama paścād āgamiṣyati sa mattō gurutaraḥ; yatō matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa ēṣaḥ|
16 From his fullness we all received grace upon grace.
aparañca tasya pūrṇatāyā vayaṁ sarvvē kramaśaḥ kramaśōnugrahaṁ prāptāḥ|
17 For the law was given through Moses. Grace and truth were realized through Jesus Christ.
mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|
18 No one has seen God at any time. The only born Son, who is in the bosom of the Father, has declared him.
kōpi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ krōḍasthō'dvitīyaḥ putrastaṁ prakāśayat|
19 This is John’s testimony, when the Jews sent priests and Levites from Jerusalem to ask him, “Who are you?”
tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ,
20 He declared, and didn’t deny, but he declared, “I am not the Christ.”
tadā sa svīkr̥tavān nāpahnūtavān nāham abhiṣikta ityaṅgīkr̥tavān|
21 They asked him, “What then? Are you Elijah?” He said, “I am not.” “Are you the prophet?” He answered, “No.”
tadā tē'pr̥cchan tarhi kō bhavān? kiṁ ēliyaḥ? sōvadat na; tatastē'pr̥cchan tarhi bhavān sa bhaviṣyadvādī? sōvadat nāhaṁ saḥ|
22 They said therefore to him, “Who are you? Give us an answer to take back to those who sent us. What do you say about yourself?”
tadā tē'pr̥cchan tarhi bhavān kaḥ? vayaṁ gatvā prērakān tvayi kiṁ vakṣyāmaḥ? svasmin kiṁ vadasi?
23 He said, “I am the voice of one crying in the wilderness, ‘Make straight the way of the Lord,’ as Isaiah the prophet said.”
tadā sōvadat| paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| itīdaṁ prāntarē vākyaṁ vadataḥ kasyacidravaḥ| kathāmimāṁ yasmin yiśayiyō bhaviṣyadvādī likhitavān sōham|
24 The ones who had been sent were from the Pharisees.
yē prēṣitāstē phirūśilōkāḥ|
25 They asked him, “Why then do you baptize if you are not the Christ, nor Elijah, nor the prophet?”
tadā tē'pr̥cchan yadi nābhiṣiktōsi ēliyōsi na sa bhaviṣyadvādyapi nāsi ca, tarhi lōkān majjayasi kutaḥ?
26 John answered them, “I baptize in water, but among you stands one whom you don’t know.
tatō yōhan pratyavōcat, tōyē'haṁ majjayāmīti satyaṁ kintu yaṁ yūyaṁ na jānītha tādr̥śa ēkō janō yuṣmākaṁ madhya upatiṣṭhati|
27 He is the one who comes after me, who is preferred before me, whose sandal strap I’m not worthy to loosen.”
sa matpaścād āgatōpi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mōcayitumapi nāhaṁ yōgyōsmi|
28 These things were done in Bethany beyond the Jordan, where John was baptizing.
yarddananadyāḥ pārasthabaithabārāyāṁ yasminsthānē yōhanamajjayat tasmina sthānē sarvvamētad aghaṭata|
29 The next day, he saw Jesus coming to him, and said, “Behold, the Lamb of God, who takes away the sin of the world!
parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata|
30 This is he of whom I said, ‘After me comes a man who is preferred before me, for he was before me.’
yō mama paścādāgamiṣyati sa mattō gurutaraḥ, yatō hētōrmatpūrvvaṁ sō'varttata yasminnahaṁ kathāmimāṁ kathitavān sa ēvāyaṁ|
31 I didn’t know him, but for this reason I came baptizing in water, that he would be revealed to Israel.”
aparaṁ nāhamēnaṁ pratyabhijñātavān kintu isrāyēllōkā ēnaṁ yathā paricinvanti tadabhiprāyēṇāhaṁ jalē majjayitumāgaccham|
32 John testified, saying, “I have seen the Spirit descending like a dove out of heaven, and it remained on him.
punaśca yōhanaparamēkaṁ pramāṇaṁ datvā kathitavān vihāyasaḥ kapōtavad avatarantamātmānam asyōparyyavatiṣṭhantaṁ ca dr̥ṣṭavānaham|
33 I didn’t recognize him, but he who sent me to baptize in water said to me, ‘On whomever you will see the Spirit descending and remaining on him is he who baptizes in the Holy Spirit.’
nāhamēnaṁ pratyabhijñātavān iti satyaṁ kintu yō jalē majjayituṁ māṁ prairayat sa ēvēmāṁ kathāmakathayat yasyōparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saēva pavitrē ātmani majjayiṣyati|
34 I have seen and have testified that this is the Son of God.”
avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|
35 Again, the next day, John was standing with two of his disciples,
parē'hani yōhan dvābhyāṁ śiṣyābhyāṁ sārddhēṁ tiṣṭhan
36 and he looked at Jesus as he walked, and said, “Behold, the Lamb of God!”
yiśuṁ gacchantaṁ vilōkya gaditavān, īśvarasya mēṣaśāvakaṁ paśyataṁ|
37 The two disciples heard him speak, and they followed Jesus.
imāṁ kathāṁ śrutvā dvau śiṣyau yīśōḥ paścād īyatuḥ|
38 Jesus turned and saw them following, and said to them, “What are you looking for?” They said to him, “Rabbi” (which is to say, being interpreted, Teacher), “where are you staying?”
tatō yīśuḥ parāvr̥tya tau paścād āgacchantau dr̥ṣṭvā pr̥ṣṭavān yuvāṁ kiṁ gavēśayathaḥ? tāvapr̥cchatāṁ hē rabbi arthāt hē gurō bhavān kutra tiṣṭhati?
39 He said to them, “Come and see.” They came and saw where he was staying, and they stayed with him that day. It was about the tenth hour.
tataḥ sōvādit ētya paśyataṁ| tatō divasasya tr̥tīyapraharasya gatatvāt tau taddinaṁ tasya saṅgē'sthātāṁ|
40 One of the two who heard John and followed him was Andrew, Simon Peter’s brother.
yau dvau yōhanō vākyaṁ śrutvā yiśōḥ paścād āgamatāṁ tayōḥ śimōnpitarasya bhrātā āndriyaḥ
41 He first found his own brother, Simon, and said to him, “We have found the Messiah!” (which is, being interpreted, Christ).
sa itvā prathamaṁ nijasōdaraṁ śimōnaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkr̥tavantaḥ|
42 He brought him to Jesus. Jesus looked at him and said, “You are Simon the son of Jonah. You shall be called Cephas” (which is by interpretation, Peter).
paścāt sa taṁ yiśōḥ samīpam ānayat| tadā yīśustaṁ dr̥ṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimōn kintu tvannāmadhēyaṁ kaiphāḥ vā pitaraḥ arthāt prastarō bhaviṣyati|
43 On the next day, he was determined to go out into Galilee, and he found Philip. Jesus said to him, “Follow me.”
parē'hani yīśau gālīlaṁ gantuṁ niścitacētasi sati philipanāmānaṁ janaṁ sākṣātprāpyāvōcat mama paścād āgaccha|
44 Now Philip was from Bethsaida, the city of Andrew and Peter.
baitsaidānāmni yasmin grāmē pitarāndriyayōrvāsa āsīt tasmin grāmē tasya philipasya vasatirāsīt|
45 Philip found Nathanael, and said to him, “We have found him of whom Moses in the law and also the prophets, wrote: Jesus of Nazareth, the son of Joseph.”
paścāt philipō nithanēlaṁ sākṣātprāpyāvadat mūsā vyavasthā granthē bhaviṣyadvādināṁ granthēṣu ca yasyākhyānaṁ likhitamāstē taṁ yūṣaphaḥ putraṁ nāsaratīyaṁ yīśuṁ sākṣād akārṣma vayaṁ|
46 Nathanael said to him, “Can any good thing come out of Nazareth?” Philip said to him, “Come and see.”
tadā nithanēl kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknōti? tataḥ philipō 'vōcat ētya paśya|
47 Jesus saw Nathanael coming to him, and said about him, “Behold, an Israelite indeed, in whom is no deceit!”
aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dr̥ṣṭvā vyāhr̥tavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyēllōkaḥ|
48 Nathanael said to him, “How do you know me?” Jesus answered him, “Before Philip called you, when you were under the fig tree, I saw you.”
tataḥ sōvadad, bhavān māṁ kathaṁ pratyabhijānāti? yīśuravādīt philipasya āhvānāt pūrvvaṁ yadā tvamuḍumbarasya tarōrmūlē'sthāstadā tvāmadarśam|
49 Nathanael answered him, “Rabbi, you are the Son of God! You are King of Israel!”
nithanēl acakathat, hē gurō bhavān nitāntam īśvarasya putrōsi, bhavān isrāyēlvaṁśasya rājā|
50 Jesus answered him, “Because I told you, ‘I saw you underneath the fig tree,’ do you believe? You will see greater things than these!”
tatō yīśu rvyāharat, tvāmuḍumbarasya pādapasya mūlē dr̥ṣṭavānāhaṁ mamaitasmādvākyāt kiṁ tvaṁ vyaśvasīḥ? ētasmādapyāścaryyāṇi kāryyāṇi drakṣyasi|
51 He said to him, “Most certainly, I tell you all, hereafter you will see heaven opened, and the angels of God ascending and descending on the Son of Man.”
anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mōcitē mēghadvārē tasmānmanujasūnunā īśvarasya dūtagaṇam avarōhantamārōhantañca drakṣyatha|

< John 1 >