< John 8 >

1 but Jesus went to the Mount of Olives.
pratyūṣē yīśuḥ panarmandiram āgacchat
2 Now very early in the morning, he came again into the temple, and all the people came to him. He sat down and taught them.
tataḥ sarvvēṣu lōkēṣu tasya samīpa āgatēṣu sa upaviśya tān upadēṣṭum ārabhata|
3 The scribes and the Pharisees brought a woman taken in adultery. Having set her in the middle,
tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhr̥taṁ striyamēkām āniya sarvvēṣāṁ madhyē sthāpayitvā vyāharan
4 they told him, “Teacher, we found this woman in adultery, in the very act.
hē gurō yōṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lōkā dhr̥tavantaḥ|
5 Now in our law, Moses commanded us to stone such women. What then do you say about her?”
ētādr̥śalōkāḥ pāṣāṇāghātēna hantavyā iti vidhirmūsāvyavasthāgranthē likhitōsti kintu bhavān kimādiśati?
6 They said this testing him, that they might have something to accuse him of. But Jesus stooped down and wrote on the ground with his finger.
tē tamapavadituṁ parīkṣābhiprāyēṇa vākyamidam apr̥cchan kintu sa prahvībhūya bhūmāvaṅgalyā lēkhitum ārabhata|
7 But when they continued asking him, he looked up and said to them, “He who is without sin among you, let him throw the first stone at her.”
tatastaiḥ punaḥ punaḥ pr̥ṣṭa utthāya kathitavān yuṣmākaṁ madhyē yō janō niraparādhī saēva prathamam ēnāṁ pāṣāṇēnāhantu|
8 Again he stooped down and wrote on the ground with his finger.
paścāt sa punaśca prahvībhūya bhūmau lēkhitum ārabhata|
9 They, when they heard it, being convicted by their conscience, went out one by one, beginning from the oldest, even to the last. Jesus was left alone with the woman where she was, in the middle.
tāṁ kathaṁ śrutvā tē svasvamanasi prabōdhaṁ prāpya jyēṣṭhānukramaṁ ēkaikaśaḥ sarvvē bahiragacchan tatō yīśurēkākī tayakttōbhavat madhyasthānē daṇḍāyamānā sā yōṣā ca sthitā|
10 Jesus, standing up, saw her and said, “Woman, where are your accusers? Did no one condemn you?”
tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilōkya pr̥ṣṭavān hē vāmē tavāpavādakāḥ kutra? kōpi tvāṁ kiṁ na daṇḍayati?
11 She said, “No one, Lord.” Jesus said, “Neither do I condemn you. Go your way. From now on, sin no more.”
sāvadat hē mahēccha kōpi na tadā yīśuravōcat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|
12 Again, therefore, Jesus spoke to them, saying, “I am the light of the world. He who follows me will not walk in the darkness, but will have the light of life.”
tatō yīśuḥ punarapi lōkēbhya itthaṁ kathayitum ārabhata jagatōhaṁ jyōtiḥsvarūpō yaḥ kaścin matpaścāda gacchati sa timirē na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|
13 The Pharisees therefore said to him, “You testify about yourself. Your testimony is not valid.”
tataḥ phirūśinō'vādiṣustvaṁ svārthē svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati|
14 Jesus answered them, “Even if I testify about myself, my testimony is true, for I know where I came from, and where I am going; but you don’t know where I came from, or where I am going.
tadā yīśuḥ pratyuditavān yadyapi svārthē'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatōsmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatōsmi kutra gacchāmi ca tad yūyaṁ na jānītha|
15 You judge according to the flesh. I judge no one.
yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|
16 Even if I do judge, my judgment is true, for I am not alone, but I am with the Father who sent me.
kintu yadi vicārayāmi tarhi mama vicārō grahītavyō yatōham ēkākī nāsmi prērayitā pitā mayā saha vidyatē|
17 It’s also written in your law that the testimony of two people is valid.
dvayō rjanayōḥ sākṣyaṁ grahaṇīyaṁ bhavatīti yuṣmākaṁ vyavasthāgranthē likhitamasti|
18 I am one who testifies about myself, and the Father who sent me testifies about me.”
ahaṁ svārthē svayaṁ sākṣitvaṁ dadāmi yaśca mama tātō māṁ prēritavān sōpi madarthē sākṣyaṁ dadāti|
19 They said therefore to him, “Where is your Father?” Jesus answered, “You know neither me nor my Father. If you knew me, you would know my Father also.”
tadā tē'pr̥cchan tava tātaḥ kutra? tatō yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|
20 Jesus spoke these words in the treasury, as he taught in the temple. Yet no one arrested him, because his hour had not yet come.
yīśu rmandira upadiśya bhaṇḍāgārē kathā ētā akathayat tathāpi taṁ prati kōpi karaṁ nōdatōlayat|
21 Jesus said therefore again to them, “I am going away, and you will seek me, and you will die in your sins. Where I go, you can’t come.”
tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gavēṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|
22 The Jews therefore said, “Will he kill himself, because he says, ‘Where I am going, you can’t come’?”
tadā yihūdīyāḥ prāvōcan kimayam ātmaghātaṁ kariṣyati? yatō yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|
23 He said to them, “You are from beneath. I am from above. You are of this world. I am not of this world.
tatō yīśustēbhyaḥ kathitavān yūyam adhaḥsthānīyā lōkā aham ūrdvvasthānīyaḥ yūyam ētajjagatsambandhīyā aham ētajjagatsambandhīyō na|
24 I said therefore to you that you will die in your sins; for unless you believe that I am he, you will die in your sins.”
tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatōhaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|
25 They said therefore to him, “Who are you?” Jesus said to them, “Just what I have been saying to you from the beginning.
tadā tē 'pr̥cchan kastvaṁ? tatō yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karōmi saēva puruṣōhaṁ|
26 I have many things to speak and to judge concerning you. However, he who sent me is true; and the things which I heard from him, these I say to the world.”
yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprērayitā satyavādī tasya samīpē yadahaṁ śrutavān tadēva jagatē kathayāmi|
27 They didn’t understand that he spoke to them about the Father.
kintu sa janakē vākyamidaṁ prōkttavān iti tē nābudhyanta|
28 Jesus therefore said to them, “When you have lifted up the Son of Man, then you will know that I am he, and I do nothing of myself, but as my Father taught me, I say these things.
tatō yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kēvalaḥ svayaṁ kimapi karmma na karōmi kintu tātō yathā śikṣayati tadanusārēṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|
29 He who sent me is with me. The Father hasn’t left me alone, for I always do the things that are pleasing to him.”
matprērayitā pitā mām ēkākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatōhaṁ tadabhimataṁ karmma sadā karōmi|
30 As he spoke these things, many believed in him.
tadā tasyaitāni vākyāni śrutvā bahuvastāsmin vyaśvasan|
31 Jesus therefore said to those Jews who had believed him, “If you remain in my word, then you are truly my disciples.
yē yihūdīyā vyaśvasan yīśustēbhyō'kathayat
32 You will know the truth, and the truth will make you free.”
mama vākyē yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mōkṣō bhaviṣyati|
33 They answered him, “We are Abraham’s offspring, and have never been in bondage to anyone. How do you say, ‘You will be made free’?”
tadā tē pratyavādiṣuḥ vayam ibrāhīmō vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi?
34 Jesus answered them, “Most certainly I tell you, everyone who commits sin is the bondservant of sin.
tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karōti sa pāpasya dāsaḥ|
35 A bondservant doesn’t live in the house forever. A son remains forever. (aiōn g165)
dāsaśca nirantaraṁ nivēśanē na tiṣṭhati kintu putrō nirantaraṁ tiṣṭhati| (aiōn g165)
36 If therefore the Son makes you free, you will be free indeed.
ataḥ putrō yadi yuṣmān mōcayati tarhi nitāntamēva mukttā bhaviṣyatha|
37 I know that you are Abraham’s offspring, yet you seek to kill me, because my word finds no place in you.
yuyam ibrāhīmō vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇēṣu sthānaṁ na prāpnuvanti tasmāddhētō rmāṁ hantum īhadhvē|
38 I say the things which I have seen with my Father; and you also do the things which you have seen with your father.”
ahaṁ svapituḥ samīpē yadapaśyaṁ tadēva kathayāmi tathā yūyamapi svapituḥ samīpē yadapaśyata tadēva kurudhvē|
39 They answered him, “Our father is Abraham.” Jesus said to them, “If you were Abraham’s children, you would do the works of Abraham.
tadā tē pratyavōcan ibrāhīm asmākaṁ pitā tatō yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata|
40 But now you seek to kill me, a man who has told you the truth which I heard from God. Abraham didn’t do this.
īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yōhaṁ taṁ māṁ hantuṁ cēṣṭadhvē ibrāhīm ētādr̥śaṁ karmma na cakāra|
41 You do the works of your father.” They said to him, “We were not born of sexual immorality. We have one Father, God.”
yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ēkaēva pitāsti sa ēvēśvaraḥ
42 Therefore Jesus said to them, “If God were your father, you would love me, for I came out and have come from God. For I haven’t come of myself, but he sent me.
tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt|
43 Why don’t you understand my speech? Because you can’t hear my word.
yūyaṁ mama vākyamidaṁ na budhyadhvē kutaḥ? yatō yūyaṁ mamōpadēśaṁ sōḍhuṁ na śaknutha|
44 You are of your father the devil, and you want to do the desires of your father. He was a murderer from the beginning, and doesn’t stand in the truth, because there is no truth in him. When he speaks a lie, he speaks on his own; for he is a liar, and the father of lies.
yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca|
45 But because I tell the truth, you don’t believe me.
ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha|
46 Which of you convicts me of sin? If I tell the truth, why do you not believe me?
mayi pāpamastīti pramāṇaṁ yuṣmākaṁ kō dātuṁ śaknōti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kutō māṁ na pratitha?
47 He who is of God hears the words of God. For this cause you don’t hear, because you are not of God.”
yaḥ kaścana īśvarīyō lōkaḥ sa īśvarīyakathāyāṁ manō nidhattē yūyam īśvarīyalōkā na bhavatha tannidānāt tatra na manāṁsi nidhadvē|
48 Then the Jews answered him, “Don’t we say well that you are a Samaritan, and have a demon?”
tadā yihūdīyāḥ pratyavādiṣuḥ tvamēkaḥ śōmirōṇīyō bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?
49 Jesus answered, “I don’t have a demon, but I honor my Father and you dishonor me.
tatō yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanyē tasmād yūyaṁ mām apamanyadhvē|
50 But I don’t seek my own glory. There is one who seeks and judges.
ahaṁ svasukhyātiṁ na cēṣṭē kintu cēṣṭitā vicārayitā cāpara ēka āstē|
51 Most certainly, I tell you, if a person keeps my word, he will never see death.” (aiōn g165)
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yō narō madīyaṁ vācaṁ manyatē sa kadācana nidhanaṁ na drakṣyati| (aiōn g165)
52 Then the Jews said to him, “Now we know that you have a demon. Abraham died, as did the prophets; and you say, ‘If a man keeps my word, he will never taste of death.’ (aiōn g165)
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē| (aiōn g165)
53 Are you greater than our father Abraham, who died? The prophets died. Who do you make yourself out to be?”
tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmōpi mahān? yasmāt sōpi mr̥taḥ bhaviṣyadvādinōpi mr̥tāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣē?
54 Jesus answered, “If I glorify myself, my glory is nothing. It is my Father who glorifies me, of whom you say that he is our God.
yīśuḥ pratyavōcad yadyahaṁ svaṁ svayaṁ sammanyē tarhi mama tat sammananaṁ kimapi na kintu mama tātō yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhvē saēva māṁ sammanutē|
55 You have not known him, but I know him. If I said, ‘I don’t know him,’ I would be like you, a liar. But I know him and keep his word.
yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mr̥ṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gr̥hlāmi|
56 Your father Abraham rejoiced to see my day. He saw it and was glad.”
yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|
57 The Jews therefore said to him, “You are not yet fifty years old! Have you seen Abraham?”
tadā yihūdīyā apr̥cchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ?
58 Jesus said to them, “Most certainly, I tell you, before Abraham came into existence, I AM.”
yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmō janmanaḥ pūrvvakālamārabhyāhaṁ vidyē|
59 Therefore they took up stones to throw at him, but Jesus hid himself and went out of the temple, having gone through the middle of them, and so passed by.
tadā tē pāṣāṇān uttōlya tamāhantum udayacchan kintu yīśu rguptō mantirād bahirgatya tēṣāṁ madhyēna prasthitavān|

< John 8 >