< John 5 >

1 After these things, there was a feast of the Jews, and Jesus went up to Jerusalem.
tata. h para. m yihuudiiyaanaam utsava upasthite yii"su ryiruu"saalama. m gatavaan|
2 Now in Jerusalem by the sheep gate, there is a pool, which is called in Hebrew, “Bethesda”, having five porches.
tasminnagare me. sanaamno dvaarasya samiipe ibriiyabhaa. sayaa baithesdaa naamnaa pi. skari. nii pa ncagha. t.tayuktaasiit|
3 In these lay a great multitude of those who were sick, blind, lame, or paralyzed, waiting for the moving of the water;
tasyaaste. su gha. t.te. su kilaalakampanam apek. sya andhakha nca"su. skaa"ngaadayo bahavo rogi. na. h patantasti. s.thanti sma|
4 for an angel went down at certain times into the pool and stirred up the water. Whoever stepped in first after the stirring of the water was healed of whatever disease he had.
yato vi"se. sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para. m ya. h ka"scid rogii prathama. m paaniiyamavaarohat sa eva tatk. sa. naad rogamukto. abhavat|
5 A certain man was there who had been sick for thirty-eight years.
tadaa. s.taatri. m"sadvar. saa. ni yaavad rogagrasta ekajanastasmin sthaane sthitavaan|
6 When Jesus saw him lying there, and knew that he had been sick for a long time, he asked him, “Do you want to be made well?”
yii"susta. m "sayita. m d. r.s. tvaa bahukaalikarogiiti j naatvaa vyaah. rtavaan tva. m ki. m svastho bubhuu. sasi?
7 The sick man answered him, “Sir, I have no one to put me into the pool when the water is stirred up, but while I’m coming, another steps down before me.”
tato rogii kathitavaan he maheccha yadaa kiilaala. m kampate tadaa maa. m pu. skari. niim avarohayitu. m mama kopi naasti, tasmaan mama gamanakaale ka"scidanyo. agro gatvaa avarohati|
8 Jesus said to him, “Arise, take up your mat, and walk.”
tadaa yii"surakathayad utti. s.tha, tava "sayyaamuttolya g. rhiitvaa yaahi|
9 Immediately, the man was made well, and took up his mat and walked. Now that day was a Sabbath.
sa tatk. sa. naat svastho bhuutvaa "sayyaamuttolyaadaaya gatavaan kintu taddina. m vi"sraamavaara. h|
10 So the Jews said to him who was cured, “It is the Sabbath. It is not lawful for you to carry the mat.”
tasmaad yihuudiiyaa. h svastha. m nara. m vyaaharan adya vi"sraamavaare "sayaniiyamaadaaya na yaatavyam|
11 He answered them, “He who made me well said to me, ‘Take up your mat and walk.’”
tata. h sa pratyavocad yo maa. m svastham akaar. siit "sayaniiyam uttolyaadaaya yaatu. m maa. m sa evaadi"sat|
12 Then they asked him, “Who is the man who said to you, ‘Take up your mat and walk’?”
tadaa te. ap. rcchan "sayaniiyam uttolyaadaaya yaatu. m ya aaj naapayat sa ka. h?
13 But he who was healed didn’t know who it was, for Jesus had withdrawn, a crowd being in the place.
kintu sa ka iti svasthiibhuuto naajaanaad yatastasmin sthaane janataasattvaad yii"su. h sthaanaantaram aagamat|
14 Afterward Jesus found him in the temple and said to him, “Behold, you are made well. Sin no more, so that nothing worse happens to you.”
tata. h para. m ye"su rmandire ta. m nara. m saak. saatpraapyaakathayat pa"syedaaniim anaamayo jaatosi yathaadhikaa durda"saa na gha. tate taddheto. h paapa. m karmma punarmaakaar. sii. h|
15 The man went away, and told the Jews that it was Jesus who had made him well.
tata. h sa gatvaa yihuudiiyaan avadad yii"su rmaam arogi. nam akaar. siit|
16 For this cause the Jews persecuted Jesus and sought to kill him, because he did these things on the Sabbath.
tato yii"su rvi"sraamavaare karmmed. r"sa. m k. rtavaan iti heto ryihuudiiyaasta. m taa. dayitvaa hantum ace. s.tanta|
17 But Jesus answered them, “My Father is still working, so I am working, too.”
yii"sustaanaakhyat mama pitaa yat kaaryya. m karoti tadanuruupam ahamapi karoti|
18 For this cause therefore the Jews sought all the more to kill him, because he not only broke the Sabbath, but also called God his own Father, making himself equal with God.
tato yihuudiiyaasta. m hantu. m punarayatanta yato vi"sraamavaara. m naamanyata tadeva kevala. m na adhikantu ii"svara. m svapitara. m procya svamapii"svaratulya. m k. rtavaan|
19 Jesus therefore answered them, “Most certainly, I tell you, the Son can do nothing of himself, but what he sees the Father doing. For whatever things he does, these the Son also does likewise.
pa"scaad yii"suravadad yu. smaanaha. m yathaarthatara. m vadaami putra. h pitara. m yadyat karmma kurvvanta. m pa"syati tadatirikta. m svecchaata. h kimapi karmma karttu. m na "saknoti| pitaa yat karoti putropi tadeva karoti|
20 For the Father has affection for the Son, and shows him all things that he himself does. He will show him greater works than these, that you may marvel.
pitaa putre sneha. m karoti tasmaat svaya. m yadyat karmma karoti tatsarvva. m putra. m dar"sayati; yathaa ca yu. smaaka. m aa"scaryyaj naana. m jani. syate tadartham itopi mahaakarmma ta. m dar"sayi. syati|
21 For as the Father raises the dead and gives them life, even so the Son also gives life to whom he desires.
vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya. m ya. m icchati ta. m ta. m sajiiva. m karoti|
22 For the Father judges no one, but he has given all judgment to the Son,
sarvve pitara. m yathaa satkurvvanti tathaa putramapi satkaarayitu. m pitaa svaya. m kasyaapi vicaaramak. rtvaa sarvvavicaaraa. naa. m bhaara. m putre samarpitavaan|
23 that all may honor the Son, even as they honor the Father. He who doesn’t honor the Son doesn’t honor the Father who sent him.
ya. h putra. m sat karoti sa tasya prerakamapi sat karoti|
24 “Most certainly I tell you, he who hears my word and believes him who sent me has eternal life, and doesn’t come into judgment, but has passed out of death into life. (aiōnios g166)
yu. smaanaaha. m yathaarthatara. m vadaami yo jano mama vaakya. m "srutvaa matprerake vi"svasiti sonantaayu. h praapnoti kadaapi da. n.dabaajana. m na bhavati nidhanaadutthaaya paramaayu. h praapnoti| (aiōnios g166)
25 Most certainly I tell you, the hour comes, and now is, when the dead will hear the Son of God’s voice; and those who hear will live.
aha. m yu. smaanatiyathaartha. m vadaami yadaa m. rtaa ii"svaraputrasya ninaada. m "sro. syanti ye ca "sro. syanti te sajiivaa bhavi. syanti samaya etaad. r"sa aayaati varam idaaniimapyupati. s.thati|
26 For as the Father has life in himself, even so he gave to the Son also to have life in himself.
pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara. m dattavaan|
27 He also gave him authority to execute judgment, because he is a son of man.
sa manu. syaputra. h etasmaat kaara. naat pitaa da. n.dakara. naadhikaaramapi tasmin samarpitavaan|
28 Don’t marvel at this, for the hour comes in which all who are in the tombs will hear his voice
etadarthe yuuyam aa"scaryya. m na manyadhva. m yato yasmin samaye tasya ninaada. m "srutvaa "sma"saanasthaa. h sarvve bahiraagami. syanti samaya etaad. r"sa upasthaasyati|
29 and will come out; those who have done good, to the resurrection of life; and those who have done evil, to the resurrection of judgment.
tasmaad ye satkarmmaa. ni k. rtavantasta utthaaya aayu. h praapsyanti ye ca kukarmaa. ni k. rtavantasta utthaaya da. n.da. m praapsyanti|
30 I can of myself do nothing. As I hear, I judge; and my judgment is righteous, because I don’t seek my own will, but the will of my Father who sent me.
aha. m svaya. m kimapi karttu. m na "saknomi yathaa "su. nomi tathaa vicaarayaami mama vicaara nca nyaayya. h yatoha. m sviiyaabhii. s.ta. m nehitvaa matprerayitu. h pituri. s.tam iihe|
31 “If I testify about myself, my witness is not valid.
yadi svasmin svaya. m saak. sya. m dadaami tarhi tatsaak. syam aagraahya. m bhavati;
32 It is another who testifies about me. I know that the testimony which he testifies about me is true.
kintu madarthe. aparo jana. h saak. sya. m dadaati madarthe tasya yat saak. sya. m tat satyam etadapyaha. m jaanaami|
33 You have sent to John, and he has testified to the truth.
yu. smaabhi ryohana. m prati loke. su prerite. su sa satyakathaayaa. m saak. syamadadaat|
34 But the testimony which I receive is not from man. However, I say these things that you may be saved.
maanu. saadaha. m saak. sya. m nopek. se tathaapi yuuya. m yathaa paritrayadhve tadartham ida. m vaakya. m vadaami|
35 He was the burning and shining lamp, and you were willing to rejoice for a while in his light.
yohan dediipyamaano diipa iva tejasvii sthitavaan yuuyam alpakaala. m tasya diiptyaananditu. m samamanyadhva. m|
36 But the testimony which I have is greater than that of John; for the works which the Father gave me to accomplish, the very works that I do, testify about me, that the Father has sent me.
kintu tatpramaa. naadapi mama gurutara. m pramaa. na. m vidyate pitaa maa. m pre. sya yadyat karmma samaapayitu. m "sakttimadadaat mayaa k. rta. m tattat karmma madarthe pramaa. na. m dadaati|
37 The Father himself, who sent me, has testified about me. You have neither heard his voice at any time, nor seen his form.
ya. h pitaa maa. m preritavaan mopi madarthe pramaa. na. m dadaati| tasya vaakya. m yu. smaabhi. h kadaapi na "sruta. m tasya ruupa nca na d. r.s. ta. m
38 You don’t have his word living in you, because you don’t believe him whom he sent.
tasya vaakya nca yu. smaakam anta. h kadaapi sthaana. m naapnoti yata. h sa ya. m pre. sitavaan yuuya. m tasmin na vi"svasitha|
39 “You search the Scriptures, because you think that in them you have eternal life; and these are they which testify about me. (aiōnios g166)
dharmmapustakaani yuuyam aalocayadhva. m tai rvaakyairanantaayu. h praapsyaama iti yuuya. m budhyadhve taddharmmapustakaani madarthe pramaa. na. m dadati| (aiōnios g166)
40 Yet you will not come to me, that you may have life.
tathaapi yuuya. m paramaayu. hpraaptaye mama sa. mnidhim na jigami. satha|
41 I don’t receive glory from men.
aha. m maanu. sebhya. h satkaara. m na g. rhlaami|
42 But I know you, that you don’t have God’s love in yourselves.
aha. m yu. smaan jaanaami; yu. smaakamantara ii"svaraprema naasti|
43 I have come in my Father’s name, and you don’t receive me. If another comes in his own name, you will receive him.
aha. m nijapitu rnaamnaagatosmi tathaapi maa. m na g. rhliitha kintu ka"scid yadi svanaamnaa samaagami. syati tarhi ta. m grahii. syatha|
44 How can you believe, who receive glory from one another, and you don’t seek the glory that comes from the only God?
yuuyam ii"svaraat satkaara. m na ci. s.tatvaa kevala. m paraspara. m satkaaram ced aadadhvve tarhi katha. m vi"svasitu. m "saknutha?
45 “Don’t think that I will accuse you to the Father. There is one who accuses you, even Moses, on whom you have set your hope.
putu. h samiipe. aha. m yu. smaan apavadi. syaamiiti maa cintayata yasmin, yasmin yu. smaaka. m vi"svasa. h saeva muusaa yu. smaan apavadati|
46 For if you believed Moses, you would believe me; for he wrote about me.
yadi yuuya. m tasmin vya"svasi. syata tarhi mayyapi vya"svasi. syata, yat sa mayi likhitavaan|
47 But if you don’t believe his writings, how will you believe my words?”
tato yadi tena likhitavaani na pratitha tarhi mama vaakyaani katha. m pratye. syatha?

< John 5 >