< John 3 >

1 Now there was a man of the Pharisees named Nicodemus, a ruler of the Jews.
nikadimanaamaa yihuudiiyaanaam adhipati. h phiruu"sii k. sa. nadaayaa. m
2 He came to Jesus by night and said to him, “Rabbi, we know that you are a teacher come from God, for no one can do these signs that you do, unless God is with him.”
yii"saurabhyar. nam aavrajya vyaahaar. siit, he guro bhavaan ii"svaraad aagat eka upade. s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa. ni kriyante parame"svarasya saahaayya. m vinaa kenaapi tattatkarmmaa. ni karttu. m na "sakyante|
3 Jesus answered him, “Most certainly I tell you, unless one is born anew, he can’t see God’s Kingdom.”
tadaa yii"suruttara. m dattavaan tavaaha. m yathaarthatara. m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya. m dra. s.tu. m na "saknoti|
4 Nicodemus said to him, “How can a man be born when he is old? Can he enter a second time into his mother’s womb and be born?”
tato nikadiima. h pratyavocat manujo v. rddho bhuutvaa katha. m jani. syate? sa ki. m puna rmaat. rrja. thara. m pravi"sya janitu. m "saknoti?
5 Jesus answered, “Most certainly I tell you, unless one is born of water and Spirit, he can’t enter into God’s Kingdom.
yii"suravaadiid yathaarthataram aha. m kathayaami manuje toyaatmabhyaa. m puna rna jaate sa ii"svarasya raajya. m prave. s.tu. m na "saknoti|
6 That which is born of the flesh is flesh. That which is born of the Spirit is spirit.
maa. msaad yat jaayate tan maa. msameva tathaatmano yo jaayate sa aatmaiva|
7 Don’t marvel that I said to you, ‘You must be born anew.’
yu. smaabhi. h puna rjanitavya. m mamaitasyaa. m kathaayaam aa"scarya. m maa ma. msthaa. h|
8 The wind blows where it wants to, and you hear its sound, but don’t know where it comes from and where it is going. So is everyone who is born of the Spirit.”
sadaagatiryaa. m di"samicchati tasyaameva di"si vaati, tva. m tasya svana. m "su. no. si kintu sa kuta aayaati kutra yaati vaa kimapi na jaanaasi tadvaad aatmana. h sakaa"saat sarvve. saa. m manujaanaa. m janma bhavati|
9 Nicodemus answered him, “How can these things be?”
tadaa nikadiima. h p. r.s. tavaan etat katha. m bhavitu. m "saknoti?
10 Jesus answered him, “Are you the teacher of Israel, and don’t understand these things?
yii"su. h pratyaktavaan tvamisraayelo gururbhuutvaapi kimetaa. m kathaa. m na vetsi?
11 Most certainly I tell you, we speak that which we know and testify of that which we have seen, and you don’t receive our witness.
tubhya. m yathaartha. m kathayaami, vaya. m yad vidmastad vacma. h ya. mcca pa"syaamastasyaiva saak. sya. m dadma. h kintu yu. smaabhirasmaaka. m saak. sitva. m na g. rhyate|
12 If I told you earthly things and you don’t believe, how will you believe if I tell you heavenly things?
etasya sa. msaarasya kathaayaa. m kathitaayaa. m yadi yuuya. m na vi"svasitha tarhi svargiiyaayaa. m kathaayaa. m katha. m vi"svasi. syatha?
13 No one has ascended into heaven but he who descended out of heaven, the Son of Man, who is in heaven.
ya. h svarge. asti ya. m ca svargaad avaarohat ta. m maanavatanaya. m vinaa kopi svarga. m naarohat|
14 As Moses lifted up the serpent in the wilderness, even so must the Son of Man be lifted up,
apara nca muusaa yathaa praantare sarpa. m protthaapitavaan manu. syaputro. api tathaivotthaapitavya. h;
15 that whoever believes in him should not perish, but have eternal life. (aiōnios g166)
tasmaad ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166)
16 For God so loved the world, that he gave his only born Son, that whoever believes in him should not perish, but have eternal life. (aiōnios g166)
ii"svara ittha. m jagadadayata yat svamadvitiiya. m tanaya. m praadadaat tato ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166)
17 For God didn’t send his Son into the world to judge the world, but that the world should be saved through him.
ii"svaro jagato lokaan da. n.dayitu. m svaputra. m na pre. sya taan paritraatu. m pre. sitavaan|
18 He who believes in him is not judged. He who doesn’t believe has been judged already, because he has not believed in the name of the only born Son of God.
ataeva ya. h ka"scit tasmin vi"svasiti sa da. n.daarho na bhavati kintu ya. h ka"scit tasmin na vi"svasiti sa idaaniimeva da. n.daarho bhavati, yata. h sa ii"svarasyaadvitiiyaputrasya naamani pratyaya. m na karoti|
19 This is the judgment, that the light has come into the world, and men loved the darkness rather than the light, for their works were evil.
jagato madhye jyoti. h praakaa"sata kintu manu. syaa. naa. m karmma. naa. m d. r.s. tatvaat te jyoti. sopi timire priiyante etadeva da. n.dasya kaara. naa. m bhavati|
20 For everyone who does evil hates the light and doesn’t come to the light, lest his works would be exposed.
ya. h kukarmma karoti tasyaacaarasya d. r.s. tatvaat sa jyotir. rrtiiyitvaa tannika. ta. m naayaati;
21 But he who does the truth comes to the light, that his works may be revealed, that they have been done in God.”
kintu ya. h satkarmma karoti tasya sarvvaa. ni karmmaa. nii"svare. na k. rtaaniiti sathaa prakaa"sate tadabhipraaye. na sa jyoti. sa. h sannidhim aayaati|
22 After these things, Jesus came with his disciples into the land of Judea. He stayed there with them and baptized.
tata. h param yii"su. h "si. syai. h saarddha. m yihuudiiyade"sa. m gatvaa tatra sthitvaa majjayitum aarabhata|
23 John also was baptizing in Enon near Salim, because there was much water there. They came and were baptized;
tadaa "saalam nagarasya samiipasthaayini ainan graame bahutaratoyasthitestatra yohan amajjayat tathaa ca lokaa aagatya tena majjitaa abhavan|
24 for John was not yet thrown into prison.
tadaa yohan kaaraayaa. m na baddha. h|
25 Therefore a dispute arose on the part of John’s disciples with some Jews about purification.
apara nca "saacakarmma. ni yohaana. h "si. syai. h saha yihuudiiyalokaanaa. m vivaade jaate, te yohana. h sa. mnnidhi. m gatvaakathayan,
26 They came to John and said to him, “Rabbi, he who was with you beyond the Jordan, to whom you have testified, behold, he baptizes, and everyone is coming to him.”
he guro yarddananadyaa. h paare bhavataa saarddha. m ya aasiit yasmi. m"sca bhavaan saak. sya. m pradadaat pa"syatu sopi majjayati sarvve tasya samiipa. m yaanti ca|
27 John answered, “A man can receive nothing unless it has been given him from heaven.
tadaa yohan pratyavocad ii"svare. na na datte kopi manuja. h kimapi praaptu. m na "saknoti|
28 You yourselves testify that I said, ‘I am not the Christ,’ but, ‘I have been sent before him.’
aha. m abhi. sikto na bhavaami kintu tadagre pre. sitosmi yaamimaa. m kathaa. m kathitavaanaaha. m tatra yuuya. m sarvve saak. si. na. h stha|
29 He who has the bride is the bridegroom; but the friend of the bridegroom, who stands and hears him, rejoices greatly because of the bridegroom’s voice. Therefore my joy is made full.
yo jana. h kanyaa. m labhate sa eva vara. h kintu varasya sannidhau da. n.daayamaana. m tasya yanmitra. m tena varasya "sabde "srute. atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|
30 He must increase, but I must decrease.
tena krama"so varddhitavya. m kintu mayaa hsitavya. m|
31 “He who comes from above is above all. He who is from the earth belongs to the earth and speaks of the earth. He who comes from heaven is above all.
ya uurdhvaadaagacchat sa sarvve. saa. m mukhyo ya"sca sa. msaaraad udapadyata sa saa. msaarika. h sa. msaariiyaa. m kathaa nca kathayati yastu svargaadaagacchat sa sarvve. saa. m mukhya. h|
32 What he has seen and heard, of that he testifies; and no one receives his witness.
sa yadapa"syada"s. r.nocca tasminneva saak. sya. m dadaati tathaapi praaya"sa. h ka"scit tasya saak. sya. m na g. rhlaati;
33 He who has received his witness has set his seal to this, that God is true.
kintu yo g. rhlaati sa ii"svarasya satyavaaditva. m mudraa"ngita. m karoti|
34 For he whom God has sent speaks the words of God; for God gives the Spirit without measure.
ii"svare. na ya. h prerita. h saeva ii"svariiyakathaa. m kathayati yata ii"svara aatmaana. m tasmai aparimitam adadaat|
35 The Father loves the Son, and has given all things into his hand.
pitaa putre sneha. m k. rtvaa tasya haste sarvvaa. ni samarpitavaan|
36 One who believes in the Son has eternal life, but one who disobeys the Son won’t see life, but the wrath of God remains on him.” (aiōnios g166)
ya. h ka"scit putre vi"svasiti sa evaanantam paramaayu. h praapnoti kintu ya. h ka"scit putre na vi"svasiti sa paramaayu. so dar"sana. m na praapnoti kintvii"svarasya kopabhaajana. m bhuutvaa ti. s.thati| (aiōnios g166)

< John 3 >