< Galatians 6 >

1 Brothers, even if a man is caught in some fault, you who are spiritual must restore such a one in a spirit of gentleness, looking to yourself so that you also aren’t tempted.
he bhraatara. h, yu. smaaka. m ka"scid yadi kasmi. m"scit paape patati tarhyaatmikabhaavayuktai ryu. smaabhistitik. saabhaava. m vidhaaya sa punarutthaapyataa. m yuuyamapi yathaa taad. rkpariik. saayaa. m na patatha tathaa saavadhaanaa bhavata|
2 Bear one another’s burdens, and so fulfill the law of Christ.
yu. smaakam ekaiko jana. h parasya bhaara. m vahatvanena prakaare. na khrii. s.tasya vidhi. m paalayata|
3 For if a man thinks himself to be something when he is nothing, he deceives himself.
yadi ka"scana k. sudra. h san sva. m mahaanta. m manyate tarhi tasyaatmava ncanaa jaayate|
4 But let each man examine his own work, and then he will have reason to boast in himself, and not in someone else.
ata ekaikena janena svakiiyakarmma. na. h pariik. saa kriyataa. m tena para. m naalokya kevalam aatmaalokanaat tasya "slaghaa sambhavi. syati|
5 For each man will bear his own burden.
yata ekaiko jana. h svakiiya. m bhaara. m vak. syati|
6 But let him who is taught in the word share all good things with him who teaches.
yo jano dharmmopade"sa. m labhate sa upade. s.taara. m sviiyasarvvasampatte rbhaagina. m karotu|
7 Don’t be deceived. God is not mocked, for whatever a man sows, that he will also reap.
yu. smaaka. m bhraanti rna bhavatu, ii"svaro nopahasitavya. h, yena yad biijam upyate tena tajjaata. m "sasya. m kartti. syate|
8 For he who sows to his own flesh will from the flesh reap corruption. But he who sows to the Spirit will from the Spirit reap eternal life. (aiōnios g166)
sva"sariiraartha. m yena biijam upyate tena "sariiraad vinaa"saruupa. m "sasya. m lapsyate kintvaatmana. h k. rte yena biijam upyate tenaatmato. anantajiivitaruupa. m "sasya. m lapsyate| (aiōnios g166)
9 Let’s not be weary in doing good, for we will reap in due season if we don’t give up.
satkarmmakara. ne. asmaabhira"sraantai rbhavitavya. m yato. aklaantausti. s.thadbhirasmaabhirupayuktasamaye tat phalaani lapsyante|
10 So then, as we have opportunity, let’s do what is good toward all men, and especially toward those who are of the household of the faith.
ato yaavat samayasti. s.thati taavat sarvvaan prati vi"se. sato vi"svaasave"smavaasina. h pratyasmaabhi rhitaacaara. h karttavya. h|
11 See with what large letters I write to you with my own hand.
he bhraatara. h, aha. m svahastena yu. smaan prati kiyadv. rhat patra. m likhitavaan tad yu. smaabhi rd. r"syataa. m|
12 As many as desire to make a good impression in the flesh compel you to be circumcised, just so they may not be persecuted for the cross of Christ.
ye "saariirikavi. saye sud. r"syaa bhavitumicchanti te yat khrii. s.tasya kru"sasya kaara. naadupadravasya bhaagino na bhavanti kevala. m tadartha. m tvakchede yu. smaan pravarttayanti|
13 For even they who receive circumcision don’t keep the law themselves, but they desire to have you circumcised, so that they may boast in your flesh.
te tvakchedagraahi. no. api vyavasthaa. m na paalayanti kintu yu. smacchariiraat "slaaghaalaabhaartha. m yu. smaaka. m tvakchedam icchanti|
14 But far be it from me to boast except in the cross of our Lord Jesus Christ, through which the world has been crucified to me, and I to the world.
kintu yenaaha. m sa. msaaraaya hata. h sa. msaaro. api mahya. m hatastadasmatprabho ryii"sukhrii. s.tasya kru"sa. m vinaanyatra kutraapi mama "slaaghana. m kadaapi na bhavatu|
15 For in Christ Jesus neither is circumcision anything, nor uncircumcision, but a new creation.
khrii. s.te yii"sau tvakchedaatvakchedayo. h kimapi gu. na. m naasti kintu naviinaa s. r.s. tireva gu. nayuktaa|
16 As many as walk by this rule, peace and mercy be on them, and on God’s Israel.
apara. m yaavanto lokaa etasmin maarge caranti te. saam ii"svariiyasya k. rtsnasyesraayela"sca "saanti rdayaalaabha"sca bhuuyaat|
17 From now on, let no one cause me any trouble, for I bear the marks of the Lord Jesus branded on my body.
ita. h para. m ko. api maa. m na kli"snaatu yasmaad aha. m svagaatre prabho ryii"sukhrii. s.tasya cihnaani dhaaraye|
18 The grace of our Lord Jesus Christ be with your spirit, brothers. Amen.
he bhraatara. h asmaaka. m prabho ryii"sukhrii. s.tasya prasaado yu. smaakam aatmani stheyaat| tathaastu|

< Galatians 6 >