< Galatians 2 >

1 Then after a period of fourteen years I went up again to Jerusalem with Barnabas, taking Titus also with me.
anantara. m caturda"sasu vatsare. su gate. svaha. m bar. nabbaa saha yiruu"saalamanagara. m punaragaccha. m, tadaano. m tiitamapi svasa"nginam akarava. m|
2 I went up by revelation, and I laid before them the Good News which I preach among the Gentiles, but privately before those who were respected, for fear that I might be running, or had run, in vain.
tatkaale. aham ii"svaradar"sanaad yaatraam akarava. m mayaa ya. h pari"sramo. akaari kaari. syate vaa sa yanni. sphalo na bhavet tadartha. m bhinnajaatiiyaanaa. m madhye mayaa gho. syamaa. na. h susa. mvaadastatratyebhyo lokebhyo vi"se. sato maanyebhyo narebhyo mayaa nyavedyata|
3 But not even Titus, who was with me, being a Greek, was compelled to be circumcised.
tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo. apyaava"syako na babhuuva|
4 This was because of the false brothers secretly brought in, who stole in to spy out our liberty which we have in Christ Jesus, that they might bring us into bondage,
yata"schalenaagataa asmaan daasaan karttum icchava. h katipayaa bhaaktabhraatara. h khrii. s.tena yii"sunaasmabhya. m datta. m svaatantryam anusandhaatu. m caaraa iva samaaja. m praavi"san|
5 to whom we gave no place in the way of subjection, not for an hour, that the truth of the Good News might continue with you.
ata. h prak. rte susa. mvaade yu. smaakam adhikaaro yat ti. s.thet tadartha. m vaya. m da. n.daikamapi yaavad aaj naagraha. nena te. saa. m va"syaa naabhavaama|
6 But from those who were reputed to be important—whatever they were, it makes no difference to me; God doesn’t show partiality to man—they, I say, who were respected imparted nothing to me,
parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha. m na ga. nayaami yata ii"svara. h kasyaapi maanavasya pak. sapaata. m na karoti, ye ca maanyaaste maa. m kimapi naviina. m naaj naapayan|
7 but to the contrary, when they saw that I had been entrusted with the Good News for the uncircumcised, even as Peter with the Good News for the circumcised—
kintu chinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaara. h pitari yathaa samarpitastathaivaacchinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaaro mayi samarpita iti tai rbubudhe|
8 for he who worked through Peter in the apostleship with the circumcised also worked through me with the Gentiles—
yata"schinnatvacaa. m madhye preritatvakarmma. ne yasya yaa "sakti. h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa. m madhye tasmai karmma. ne maamapyaa"sritavatii|
9 and when they perceived the grace that was given to me, James and Cephas and John, those who were reputed to be pillars, gave to Barnabas and me the right hand of fellowship, that we should go to the Gentiles, and they to the circumcision.
ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,
10 They only asked us to remember the poor—which very thing I was also zealous to do.
kevala. m daridraa yuvaabhyaa. m smara. niiyaa iti| atastadeva karttum aha. m yate sma|
11 But when Peter came to Antioch, I resisted him to his face, because he stood condemned.
aparam aantiyakhiyaanagara. m pitara aagate. aha. m tasya do. sitvaat samak. sa. m tam abhartsaya. m|
12 For before some people came from James, he ate with the Gentiles. But when they came, he drew back and separated himself, fearing those who were of the circumcision.
yata. h sa puurvvam anyajaatiiyai. h saarddham aahaaramakarot tata. h para. m yaakuuba. h samiipaat katipayajane. svaagate. su sa chinnatva"nmanu. syebhyo bhayena niv. rtya p. rthag abhavat|
13 And the rest of the Jews joined him in his hypocrisy, so that even Barnabas was carried away with their hypocrisy.
tato. apare sarvve yihuudino. api tena saarddha. m kapa. taacaaram akurvvan bar. nabbaa api te. saa. m kaapa. tyena vipathagaamyabhavat|
14 But when I saw that they didn’t walk uprightly according to the truth of the Good News, I said to Peter before them all, “If you, being a Jew, live as the Gentiles do, and not as the Jews do, why do you compel the Gentiles to live as the Jews do?
tataste prak. rtasusa. mvaadaruupe saralapathe na carantiiti d. r.s. tvaaha. m sarvve. saa. m saak. saat pitaram uktavaan tva. m yihuudii san yadi yihuudimata. m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara. naaya bhinnajaatiiyaan kuta. h pravarttayasi?
15 “We, being Jews by nature and not Gentile sinners,
aavaa. m janmanaa yihuudinau bhavaavo bhinnajaatiiyau paapinau na bhavaava. h
16 yet knowing that a man is not justified by the works of the law but through faith in Jesus Christ, even we believed in Christ Jesus, that we might be justified by faith in Christ and not by the works of the law, because no flesh will be justified by the works of the law.
kintu vyavasthaapaalanena manu. sya. h sapu. nyo na bhavati kevala. m yii"sau khrii. s.te yo vi"svaasastenaiva sapu. nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana. m vinaa kevala. m khrii. s.te vi"svaasena pu. nyapraaptaye khrii. s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko. api maanava. h pu. nya. m praaptu. m na "saknoti|
17 But if while we sought to be justified in Christ, we ourselves also were found sinners, is Christ a servant of sin? Certainly not!
parantu yii"sunaa pu. nyapraaptaye yatamaanaavapyaavaa. m yadi paapinau bhavaavastarhi ki. m vaktavya. m? khrii. s.ta. h paapasya paricaaraka iti? tanna bhavatu|
18 For if I build up again those things which I destroyed, I prove myself a law-breaker.
mayaa yad bhagna. m tad yadi mayaa punarnirmmiiyate tarhi mayaivaatmado. sa. h prakaa"syate|
19 For I through the law died to the law, that I might live to God.
aha. m yad ii"svaraaya jiivaami tadartha. m vyavasthayaa vyavasthaayai amriye|
20 I have been crucified with Christ, and it is no longer I who live, but Christ lives in me. That life which I now live in the flesh, I live by faith in the Son of God, who loved me and gave himself up for me.
khrii. s.tena saarddha. m kru"se hato. asmi tathaapi jiivaami kintvaha. m jiivaamiiti nahi khrii. s.ta eva madanta rjiivati| saamprata. m sa"sariire. na mayaa yajjiivita. m dhaaryyate tat mama dayaakaari. ni madartha. m sviiyapraa. natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|
21 I don’t reject the grace of God. For if righteousness is through the law, then Christ died for nothing!”
ahamii"svarasyaanugraha. m naavajaanaami yasmaad vyavasthayaa yadi pu. nya. m bhavati tarhi khrii. s.to nirarthakamamriyata|

< Galatians 2 >