< Acts 9 >

1 But Saul, still breathing threats and slaughter against the disciples of the Lord, went to the high priest
tatkaalaparyyanata. m "saula. h prabho. h "si. syaa. naa. m praatikuulyena taa. danaabadhayo. h kathaa. m ni. hsaarayan mahaayaajakasya sannidhi. m gatvaa
2 and asked for letters from him to the synagogues of Damascus, that if he found any who were of the Way, whether men or women, he might bring them bound to Jerusalem.
striya. m puru. sa nca tanmatagraahi. na. m ya. m ka ncit pa"syati taan dh. rtvaa baddhvaa yiruu"saalamam aanayatiityaa"sayena damme. saknagariiya. m dharmmasamaajaan prati patra. m yaacitavaan|
3 As he traveled, he got close to Damascus, and suddenly a light from the sky shone around him.
gacchan tu damme. saknagaranika. ta upasthitavaan; tato. akasmaad aakaa"saat tasya caturdik. su tejasa. h prakaa"sanaat sa bhuumaavapatat|
4 He fell on the earth, and heard a voice saying to him, “Saul, Saul, why do you persecute me?”
pa"scaat he "saula he "saula kuto maa. m taa. dayasi? sva. m prati proktam eta. m "sabda. m "srutvaa
5 He said, “Who are you, Lord?” The Lord said, “I am Jesus, whom you are persecuting.
sa p. r.s. tavaan, he prabho bhavaan ka. h? tadaa prabhurakathayat ya. m yii"su. m tva. m taa. dayasi sa evaaha. m; ka. n.takasya mukhe padaaghaatakara. na. m tava ka. s.tam|
6 But rise up and enter into the city, then you will be told what you must do.”
tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki. m karttavya. m? bhavata icchaa kaa? tata. h prabhuraaj naapayad utthaaya nagara. m gaccha tatra tvayaa yat karttavya. m tad vadi. syate|
7 The men who traveled with him stood speechless, hearing the sound, but seeing no one.
tasya sa"ngino lokaa api ta. m "sabda. m "srutavanta. h kintu kamapi na d. r.s. tvaa stabdhaa. h santa. h sthitavanta. h|
8 Saul arose from the ground, and when his eyes were opened, he saw no one. They led him by the hand and brought him into Damascus.
anantara. m "saulo bhuumita utthaaya cak. su. sii unmiilya kamapi na d. r.s. tavaan| tadaa lokaastasya hastau dh. rtvaa damme. saknagaram aanayan|
9 He was without sight for three days, and neither ate nor drank.
tata. h sa dinatraya. m yaavad andho bhuutvaa na bhuktavaan piitavaa. m"sca|
10 Now there was a certain disciple at Damascus named Ananias. The Lord said to him in a vision, “Ananias!” He said, “Behold, it’s me, Lord.”
tadanantara. m prabhustaddamme. saknagaravaasina ekasmai "si. syaaya dar"sana. m datvaa aahuutavaan he ananiya| tata. h sa pratyavaadiit, he prabho pa"sya "s. r.nomi|
11 The Lord said to him, “Arise and go to the street which is called Straight, and inquire in the house of Judah for one named Saul, a man of Tarsus. For behold, he is praying,
tadaa prabhustamaaj naapayat tvamutthaaya saralanaamaana. m maarga. m gatvaa yihuudaanive"sane taar. sanagariiya. m "saulanaamaana. m jana. m gave. sayan p. rccha;
12 and in a vision he has seen a man named Ananias coming in and laying his hands on him, that he might receive his sight.”
pa"sya sa praarthayate, tathaa ananiyanaamaka eko janastasya samiipam aagatya tasya gaatre hastaarpa. na. m k. rtvaa d. r.s. ti. m dadaatiittha. m svapne d. r.s. tavaan|
13 But Ananias answered, “Lord, I have heard from many about this man, how much evil he did to your saints at Jerusalem.
tasmaad ananiya. h pratyavadat he prabho yiruu"saalami pavitralokaan prati so. anekahi. msaa. m k. rtavaan;
14 Here he has authority from the chief priests to bind all who call on your name.”
atra sthaane ca ye lokaastava naamni praarthayanti taanapi baddhu. m sa pradhaanayaajakebhya. h "sakti. m praaptavaan, imaa. m kathaam aham aneke. saa. m mukhebhya. h "srutavaan|
15 But the Lord said to him, “Go your way, for he is my chosen vessel to bear my name before the nations and kings, and the children of Israel.
kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa. m bhuupatiinaam israayellokaanaa nca nika. te mama naama pracaarayitu. m sa jano mama manoniitapaatramaaste|
16 For I will show him how many things he must suffer for my name’s sake.”
mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta. m dar"sayi. syaami|
17 Ananias departed and entered into the house. Laying his hands on him, he said, “Brother Saul, the Lord, who appeared to you on the road by which you came, has sent me that you may receive your sight and be filled with the Holy Spirit.”
tato. ananiyo gatvaa g. rha. m pravi"sya tasya gaatre hastaarpra. na. m k. rtvaa kathitavaan, he bhraata. h "saula tva. m yathaa d. r.s. ti. m praapno. si pavitre. naatmanaa paripuur. no bhavasi ca, tadartha. m tavaagamanakaale ya. h prabhuyii"sustubhya. m dar"sanam adadaat sa maa. m pre. sitavaan|
18 Immediately something like scales fell from his eyes, and he received his sight. He arose and was baptized.
ityuktamaatre tasya cak. surbhyaam miina"salkavad vastuni nirgate tatk. sa. naat sa prasannacak. su rbhuutvaa protthaaya majjito. abhavat bhuktvaa piitvaa sabalobhavacca|
19 He took food and was strengthened. Saul stayed several days with the disciples who were at Damascus.
tata. h para. m "saula. h "si. syai. h saha katipayadivasaan tasmin damme. sakanagare sthitvaa. avilamba. m
20 Immediately in the synagogues he proclaimed the Christ, that he is the Son of God.
sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa. m kathaa. m praacaarayat|
21 All who heard him were amazed, and said, “Isn’t this he who in Jerusalem made havoc of those who called on this name? And he had come here intending to bring them bound before the chief priests!”
tasmaat sarvve "srotaara"scamatk. rtya kathitavanto yo yiruu"saalamnagara etannaamnaa praarthayit. rlokaan vinaa"sitavaan evam etaad. r"salokaan baddhvaa pradhaanayaajakanika. ta. m nayatiityaa"sayaa etatsthaanamapyaagacchat saeva kimaya. m na bhavati?
22 But Saul increased more in strength, and confounded the Jews who lived at Damascus, proving that this is the Christ.
kintu "saula. h krama"sa utsaahavaan bhuutvaa yii"surii"svare. naabhi. sikto jana etasmin pramaa. na. m datvaa damme. sak-nivaasiyihuudiiyalokaan niruttaraan akarot|
23 When many days were fulfilled, the Jews conspired together to kill him,
ittha. m bahutithe kaale gate yihuudiiyalokaasta. m hantu. m mantrayaamaasu. h
24 but their plot became known to Saul. They watched the gates both day and night that they might kill him,
kintu "saulaste. saametasyaa mantra. naayaa vaarttaa. m praaptavaan| te ta. m hantu. m tu divaani"sa. m guptaa. h santo nagarasya dvaare. ati. s.than;
25 but his disciples took him by night and let him down through the wall, lowering him in a basket.
tasmaat "si. syaasta. m niitvaa raatrau pi. take nidhaaya praaciire. naavaarohayan|
26 When Saul had come to Jerusalem, he tried to join himself to the disciples; but they were all afraid of him, not believing that he was a disciple.
tata. h para. m "saulo yiruu"saalama. m gatvaa "si. syaga. nena saarddha. m sthaatum aihat, kintu sarvve tasmaadabibhayu. h sa "si. sya iti ca na pratyayan|
27 But Barnabas took him and brought him to the apostles, and declared to them how he had seen the Lord on the way, and that he had spoken to him, and how at Damascus he had preached boldly in the name of Jesus.
etasmaad bar. nabbaasta. m g. rhiitvaa preritaanaa. m samiipamaaniiya maargamadhye prabhu. h katha. m tasmai dar"sana. m dattavaan yaa. h kathaa"sca kathitavaan sa ca yathaak. sobha. h san damme. saknagare yii"so rnaama praacaarayat etaan sarvvav. rttaantaan taan j naapitavaan|
28 He was with them entering into Jerusalem,
tata. h "saulastai. h saha yiruu"saalami kaala. m yaapayan nirbhaya. m prabho ryii"so rnaama praacaarayat|
29 preaching boldly in the name of the Lord Jesus. He spoke and disputed against the Hellenists, but they were seeking to kill him.
tasmaad anyade"siiyalokai. h saarddha. m vivaadasyopasthitatvaat te ta. m hantum ace. s.tanta|
30 When the brothers knew it, they brought him down to Caesarea and sent him off to Tarsus.
kintu bhraat. rga. nastajj naatvaa ta. m kaisariyaanagara. m niitvaa taar. sanagara. m pre. sitavaan|
31 So the assemblies throughout all Judea, Galilee, and Samaria had peace and were built up. They were multiplied, walking in the fear of the Lord and in the comfort of the Holy Spirit.
ittha. m sati yihuudiyaagaaliil"somiro. nade"siiyaa. h sarvvaa ma. n.dalyo vi"sraama. m praaptaastatastaasaa. m ni. s.thaabhavat prabho rbhiyaa pavitrasyaatmana. h saantvanayaa ca kaala. m k. sepayitvaa bahusa. mkhyaa abhavan|
32 As Peter went throughout all those parts, he came down also to the saints who lived at Lydda.
tata. h para. m pitara. h sthaane sthaane bhramitvaa "se. se lodnagaranivaasipavitralokaanaa. m samiipe sthitavaan|
33 There he found a certain man named Aeneas, who had been bedridden for eight years because he was paralyzed.
tadaa tatra pak. saaghaatavyaadhinaa. s.tau vatsaraan "sayyaagatam aineyanaamaana. m manu. sya. m saak. sat praapya tamavadat,
34 Peter said to him, “Aeneas, Jesus Christ heals you. Get up and make your bed!” Immediately he arose.
he aineya yii"sukhrii. s.tastvaa. m svastham akaar. siit, tvamutthaaya sva"sayyaa. m nik. sipa, ityuktamaatre sa udati. s.that|
35 All who lived at Lydda and in Sharon saw him, and they turned to the Lord.
etaad. r"sa. m d. r.s. tvaa lod"saaro. nanivaasino lokaa. h prabhu. m prati paraavarttanta|
36 Now there was at Joppa a certain disciple named Tabitha, which when translated means Dorcas. This woman was full of good works and acts of mercy which she did.
apara nca bhik. saadaanaadi. su naanakriyaasu nitya. m prav. rttaa yaa yaaphonagaranivaasinii. taabithaanaamaa "si. syaa yaa. m darkkaa. m arthaad hari. niimayuktvaa aahvayan saa naarii
37 In those days, she became sick and died. When they had washed her, they laid her in an upper room.
tasmin samaye rugnaa satii praa. naan atyajat, tato lokaastaa. m prak. saalyoparisthaprako. s.the "saayayitvaasthaapayan|
38 As Lydda was near Joppa, the disciples, hearing that Peter was there, sent two men to him, imploring him not to delay in coming to them.
lodnagara. m yaaphonagarasya samiipastha. m tasmaattatra pitara aaste, iti vaarttaa. m "srutvaa tuur. na. m tasyaagamanaartha. m tasmin vinayamuktvaa "si. syaga. no dvau manujau pre. sitavaan|
39 Peter got up and went with them. When he had come, they brought him into the upper room. All the widows stood by him weeping, and showing the tunics and other garments which Dorcas had made while she was with them.
tasmaat pitara utthaaya taabhyaa. m saarddham aagacchat, tatra tasmin upasthita uparisthaprako. s.tha. m samaaniite ca vidhavaa. h svaabhi. h saha sthitikaale darkkayaa k. rtaani yaanyuttariiyaa. ni paridheyaani ca taani sarvvaa. ni ta. m dar"sayitvaa rudatya"scatas. r.su dik. svati. s.than|
40 Peter sent them all out, and knelt down and prayed. Turning to the body, he said, “Tabitha, get up!” She opened her eyes, and when she saw Peter, she sat up.
kintu pitarastaa. h sarvvaa bahi. h k. rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava. m prati d. r.s. ti. m k. rtvaa kathitavaan, he. taabiithe tvamutti. s.tha, iti vaakya ukte saa strii cak. su. sii pronmiilya pitaram avalokyotthaayopaavi"sat|
41 He gave her his hand and raised her up. Calling the saints and widows, he presented her alive.
tata. h pitarastasyaa. h karau dh. rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te. saa. m nika. te sajiivaa. m taa. m samaarpayat|
42 This became known throughout all Joppa, and many believed in the Lord.
e. saa kathaa samastayaaphonagara. m vyaaptaa tasmaad aneke lokaa. h prabhau vya"svasan|
43 He stayed many days in Joppa with a tanner named Simon.
apara nca pitarastadyaaphonagariiyasya kasyacit "simonnaamna"scarmmakaarasya g. rhe bahudinaani nyavasat|

< Acts 9 >