< Acts 4 >

1 As they spoke to the people, the priests and the captain of the temple and the Sadducees came to them,
yasmin samaye pitarayohanau lokaan upadi"satastasmin samaye yaajakaa mandirasya senaapataya. h siduukiiga. na"sca
2 being upset because they taught the people and proclaimed in Jesus the resurrection from the dead.
tayor upade"sakara. ne khrii. s.tasyotthaanam upalak. sya sarvve. saa. m m. rtaanaam utthaanaprastaave ca vyagraa. h santastaavupaagaman|
3 They laid hands on them, and put them in custody until the next day, for it was now evening.
tau dh. rtvaa dinaavasaanakaara. naat paradinaparyyananta. m ruddhvaa sthaapitavanta. h|
4 But many of those who heard the word believed, and the number of the men came to be about five thousand.
tathaapi ye lokaastayorupade"sam a"s. r.nvan te. saa. m praaye. na pa ncasahasraa. ni janaa vya"svasan|
5 In the morning, their rulers, elders, and scribes were gathered together in Jerusalem.
pare. ahani adhipataya. h praaciinaa adhyaapakaa"sca haanananaamaa mahaayaajaka. h
6 Annas the high priest was there, with Caiaphas, John, Alexander, and as many as were relatives of the high priest.
kiyaphaa yohan sikandara ityaadayo mahaayaajakasya j naataya. h sarvve yiruu"saalamnagare militaa. h|
7 When they had stood Peter and John in the middle of them, they inquired, “By what power, or in what name, have you done this?”
anantara. m preritau madhye sthaapayitvaap. rcchan yuvaa. m kayaa "saktayaa vaa kena naamnaa karmmaa. nyetaani kurutha. h?
8 Then Peter, filled with the Holy Spirit, said to them, “You rulers of the people and elders of Israel,
tadaa pitara. h pavitre. naatmanaa paripuur. na. h san pratyavaadiit, he lokaanaam adhipatiga. na he israayeliiyapraaciinaa. h,
9 if we are examined today concerning a good deed done to a crippled man, by what means this man has been healed,
etasya durbbalamaanu. sasya hita. m yat karmmaakriyata, arthaat, sa yena prakaare. na svasthobhavat tacced adyaavaa. m p. rcchatha,
10 may it be known to you all, and to all the people of Israel, that in the name of Jesus Christ of Nazareth, whom you crucified, whom God raised from the dead, this man stands here before you whole in him.
tarhi sarvva israayeliiyalokaa yuuya. m jaaniita naasaratiiyo yo yii"sukhrii. s.ta. h kru"se yu. smaabhiravidhyata ya"sce"svare. na "sma"saanaad utthaapita. h, tasya naamnaa janoya. m svastha. h san yu. smaaka. m sammukhe protti. s.thati|
11 He is ‘the stone which was regarded as worthless by you, the builders, which has become the head of the corner.’
nicet. rbhi ryu. smaabhiraya. m ya. h prastaro. avaj naato. abhavat sa pradhaanako. nasya prastaro. abhavat|
12 There is salvation in no one else, for there is no other name under heaven that is given among men, by which we must be saved!”
tadbhinnaadaparaat kasmaadapi paritraa. na. m bhavitu. m na "saknoti, yena traa. na. m praapyeta bhuuma. n.dalasyalokaanaa. m madhye taad. r"sa. m kimapi naama naasti|
13 Now when they saw the boldness of Peter and John, and had perceived that they were unlearned and ignorant men, they marveled. They recognized that they had been with Jesus.
tadaa pitarayohanoretaad. r"siim ak. sebhataa. m d. r.s. tvaa taavavidvaa. msau niicalokaaviti buddhvaa aa"scaryyam amanyanta tau ca yii"so. h sa"nginau jaataaviti j naatum a"saknuvan|
14 Seeing the man who was healed standing with them, they could say nothing against it.
kintu taabhyaa. m saarddha. m ta. m svasthamaanu. sa. m ti. s.thanta. m d. r.s. tvaa te kaamapyaparaam aapatti. m kartta. m naa"saknun|
15 But when they had commanded them to go aside out of the council, they conferred among themselves,
tadaa te sabhaata. h sthaanaantara. m gantu. m taan aaj naapya svaya. m parasparam iti mantra. naamakurvvan
16 saying, “What shall we do to these men? Because indeed a notable miracle has been done through them, as can be plainly seen by all who dwell in Jerusalem, and we can’t deny it.
tau maanavau prati ki. m karttavya. m? taaveka. m prasiddham aa"scaryya. m karmma k. rtavantau tad yiruu"saalamnivaasinaa. m sarvve. saa. m lokaanaa. m samiipe praakaa"sata tacca vayamapahnotu. m na "saknuma. h|
17 But so that this spreads no further among the people, let’s threaten them, that from now on they don’t speak to anyone in this name.”
kintu lokaanaa. m madhyam etad yathaa na vyaapnoti tadartha. m tau bhaya. m pradar"sya tena naamnaa kamapi manu. sya. m nopadi"satam iti d. r.dha. m ni. sedhaama. h|
18 They called them, and commanded them not to speak at all nor teach in the name of Jesus.
tataste preritaavaahuuya etadaaj naapayan ita. h para. m yii"so rnaamnaa kadaapi kaamapi kathaa. m maa kathayata. m kimapi nopadi"sa nca|
19 But Peter and John answered them, “Whether it is right in the sight of God to listen to you rather than to God, judge for yourselves,
tata. h pitarayohanau pratyavadataam ii"svarasyaaj naagraha. na. m vaa yu. smaakam aaj naagraha. nam etayo rmadhye ii"svarasya gocare ki. m vihita. m? yuuya. m tasya vivecanaa. m kuruta|
20 for we can’t help telling the things which we saw and heard.”
vaya. m yad apa"syaama yada"s. r.numa ca tanna pracaarayi. syaama etat kadaapi bhavitu. m na "saknoti|
21 When they had further threatened them, they let them go, finding no way to punish them, because of the people; for everyone glorified God for that which was done.
yadagha. tata tad d. r.s. taa sarvve lokaa ii"svarasya gu. naan anvavadan tasmaat lokabhayaat tau da. n.dayitu. m kamapyupaaya. m na praapya te punarapi tarjayitvaa taavatyajan|
22 For the man on whom this miracle of healing was performed was more than forty years old.
yasya maanu. sasyaitat svaasthyakara. nam aa"scaryya. m karmmaakriyata tasya vaya"scatvaari. m"sadvatsaraa vyatiitaa. h|
23 Being let go, they came to their own company and reported all that the chief priests and the elders had said to them.
tata. h para. m tau vis. r.s. tau santau svasa"nginaa. m sannidhi. m gatvaa pradhaanayaajakai. h praaciinalokai"sca proktaa. h sarvvaa. h kathaa j naapitavantau|
24 When they heard it, they lifted up their voice to God with one accord and said, “O Lord, you are God, who made the heaven, the earth, the sea, and all that is in them;
tacchrutvaa sarvva ekacittiibhuuya ii"svaramuddi"sya proccairetat praarthayanta, he prabho gaga. nap. rthiviipayodhiinaa. m te. su ca yadyad aaste te. saa. m sra. s.te"svarastva. m|
25 who by the mouth of your servant David, said, ‘Why do the nations rage, and the peoples plot a vain thing?
tva. m nijasevakena daayuudaa vaakyamidam uvacitha, manu. syaa anyade"siiyaa. h kurvvanti kalaha. m kuta. h| lokaa. h sarvve kimartha. m vaa cintaa. m kurvvanti ni. sphalaa. m|
26 The kings of the earth take a stand, and the rulers plot together, against the Lord, and against his Christ.’
parame"sasya tenaivaabhi. siktasya janasya ca| viruddhamabhiti. s.thanti p. rthivyaa. h pataya. h kuta. h||
27 “For truly, both Herod and Pontius Pilate, with the Gentiles and the people of Israel, were gathered together against your holy servant Jesus, whom you anointed,
phalatastava hastena mantra. nayaa ca puurvva yadyat sthiriik. rta. m tad yathaa siddha. m bhavati tadartha. m tva. m yam athi. siktavaan sa eva pavitro yii"sustasya praatikuulyena herod pantiiyapiilaato
28 to do whatever your hand and your counsel foreordained to happen.
.anyade"siiyalokaa israayellokaa"sca sarvva ete sabhaayaam ati. s.than|
29 Now, Lord, look at their threats, and grant to your servants to speak your word with all boldness,
he parame"svara adhunaa te. saa. m tarjana. m garjana nca "s. r.nu;
30 while you stretch out your hand to heal; and that signs and wonders may be done through the name of your holy Servant Jesus.”
tathaa svaasthyakara. nakarmma. naa tava baahubalaprakaa"sapuurvvaka. m tava sevakaan nirbhayena tava vaakya. m pracaarayitu. m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa. nyasambhavaani ca karmmaa. ni karttu ncaaj naapaya|
31 When they had prayed, the place was shaken where they were gathered together. They were all filled with the Holy Spirit, and they spoke the word of God with boldness.
ittha. m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana. m praakampata; tata. h sarvve pavitre. naatmanaa paripuur. naa. h santa ii"svarasya kathaam ak. sobhe. na praacaarayan|
32 The multitude of those who believed were of one heart and soul. Not one of them claimed that anything of the things which he possessed was his own, but they had all things in common.
apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa. h| te. saa. m kepi nijasampatti. m sviiyaa. m naajaanan kintu te. saa. m sarvvaa. h sampattya. h saadhaara. nyena sthitaa. h|
33 With great power, the apostles gave their testimony of the resurrection of the Lord Jesus. Great grace was on them all.
anyacca preritaa mahaa"saktiprakaa"sapuurvvaka. m prabho ryii"sorutthaane saak. syam adadu. h, te. su sarvve. su mahaanugraho. abhavacca|
34 For neither was there among them any who lacked, for as many as were owners of lands or houses sold them, and brought the proceeds of the things that were sold,
te. saa. m madhye kasyaapi dravyanyuunataa naabhavad yataste. saa. m g. rhabhuumyaadyaa yaa. h sampattaya aasan taa vikriiya
35 and laid them at the apostles’ feet; and distribution was made to each, according as anyone had need.
tanmuulyamaaniiya preritaanaa. m cara. ne. su tai. h sthaapita. m; tata. h pratyeka"sa. h prayojanaanusaare. na dattamabhavat|
36 Joses, who by the apostles was also called Barnabas (which is, being interpreted, Son of Encouragement), a Levite, a man of Cyprus by race,
vi"se. sata. h kupropadviipiiyo yosinaamako leviva. m"sajaata eko jano bhuumyadhikaarii, ya. m preritaa bar. nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan,
37 having a field, sold it and brought the money and laid it at the apostles’ feet.
sa jano nijabhuumi. m vikriiya tanmuulyamaaniiya preritaanaa. m cara. ne. su sthaapitavaan|

< Acts 4 >