< Acts 19 >

1 While Apollos was at Corinth, Paul, having passed through the upper country, came to Ephesus and found certain disciples.
karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,
2 He said to them, “Did you receive the Holy Spirit when you believed?” They said to him, “No, we haven’t even heard that there is a Holy Spirit.”
yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastE pratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|
3 He said, “Into what then were you baptized?” They said, “Into John’s baptism.”
tadA sA'vadat tarhi yUyaM kEna majjitA abhavata? tE'kathayan yOhanO majjanEna|
4 Paul said, “John indeed baptized with the baptism of repentance, saying to the people that they should believe in the one who would come after him, that is, in Christ Jesus.”
tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIzukhrISTE vizvasitavyamityuktvA yOhan manaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|
5 When they heard this, they were baptized in the name of the Lord Jesus.
tAdRzIM kathAM zrutvA tE prabhO ryIzukhrISTasya nAmnA majjitA abhavan|
6 When Paul had laid his hands on them, the Holy Spirit came on them and they spoke with other languages and prophesied.
tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitra AtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASA bhaviSyatkathAzca kathitavantaH|
7 They were about twelve men in all.
tE prAyENa dvAdazajanA Asan|
8 He entered into the synagogue and spoke boldly for a period of three months, reasoning and persuading about the things concerning God’s Kingdom.
paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat|
9 But when some were hardened and disobedient, speaking evil of the Way before the multitude, he departed from them and separated the disciples, reasoning daily in the school of Tyrannus.
kintu kaThinAntaHkaraNatvAt kiyantO janA na vizvasya sarvvESAM samakSam Etatpathasya nindAM karttuM pravRttAH, ataH paulastESAM samIpAt prasthAya ziSyagaNaM pRthakkRtvA pratyahaM turAnnanAmnaH kasyacit janasya pAThazAlAyAM vicAraM kRtavAn|
10 This continued for two years, so that all those who lived in Asia heard the word of the Lord Jesus, both Jews and Greeks.
itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|
11 God worked special miracles by the hands of Paul,
paulEna ca Izvara EtAdRzAnyadbhutAni karmmANi kRtavAn
12 so that even handkerchiefs or aprons were carried away from his body to the sick, and the diseases departed from them, and the evil spirits went out.
yat paridhEyE gAtramArjanavastrE vA tasya dEhAt pIPitalOkAnAm samIpam AnItE tE nirAmayA jAtA apavitrA bhUtAzca tEbhyO bahirgatavantaH|
13 But some of the itinerant Jews, exorcists, took on themselves to invoke over those who had the evil spirits the name of the Lord Jesus, saying, “We adjure you by Jesus whom Paul preaches.”
tadA dEzATanakAriNaH kiyantO yihUdIyA bhUtApasAriNO bhUtagrastanOkAnAM sannidhau prabhE ryIzO rnAma japtvA vAkyamidam avadan, yasya kathAM paulaH pracArayati tasya yIzO rnAmnA yuSmAn AjnjApayAmaH|
14 There were seven sons of one Sceva, a Jewish chief priest, who did this.
skivanAmnO yihUdIyAnAM pradhAnayAjakasya saptabhiH puttaistathA kRtE sati
15 The evil spirit answered, “Jesus I know, and Paul I know, but who are you?”
kazcid apavitrO bhUtaH pratyuditavAn, yIzuM jAnAmi paulanjca paricinOmi kintu kE yUyaM?
16 The man in whom the evil spirit was leaped on them, overpowered them, and prevailed against them, so that they fled out of that house naked and wounded.
ityuktvA sOpavitrabhUtagrastO manuSyO lamphaM kRtvA tESAmupari patitvA balEna tAn jitavAn, tasmAttE nagnAH kSatAggAzca santastasmAd gEhAt palAyanta|
17 This became known to all, both Jews and Greeks, who lived at Ephesus. Fear fell on them all, and the name of the Lord Jesus was magnified.
sA vAg iphiSanagaranivAsinasaM sarvvESAM yihUdIyAnAM bhinnadEzIyAnAM lOkAnAnjca zravOgOcarIbhUtA; tataH sarvvE bhayaM gatAH prabhO ryIzO rnAmnO yazO 'varddhata|
18 Many also of those who had believed came, confessing and declaring their deeds.
yESAmanEkESAM lOkAnAM pratItirajAyata ta Agatya svaiH kRtAH kriyAH prakAzarUpENAggIkRtavantaH|
19 Many of those who practiced magical arts brought their books together and burned them in the sight of all. They counted their price, and found it to be fifty thousand pieces of silver.
bahavO mAyAkarmmakAriNaH svasvagranthAn AnIya rAzIkRtya sarvvESAM samakSam adAhayan, tatO gaNanAM kRtvAbudhyanta panjcAyutarUpyamudrAmUlyapustakAni dagdhAni|
20 So the word of the Lord was growing and becoming mighty.
itthaM prabhOH kathA sarvvadEzaM vyApya prabalA jAtA|
21 Now after these things had ended, Paul determined in the Spirit, when he had passed through Macedonia and Achaia, to go to Jerusalem, saying, “After I have been there, I must also see Rome.”
sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|
22 Having sent into Macedonia two of those who served him, Timothy and Erastus, he himself stayed in Asia for a while.
svAnugatalOkAnAM tImathiyErAstau dvau janau mAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAni sthitavAn|
23 About that time there arose no small disturbance concerning the Way.
kintu tasmin samayE matE'smin kalahO jAtaH|
24 For a certain man named Demetrius, a silversmith who made silver shrines of Artemis, brought no little business to the craftsmen,
tatkAraNamidaM, arttimIdEvyA rUpyamandiranirmmANEna sarvvESAM zilpinAM yathESTalAbham ajanayat yO dImItriyanAmA nAPIndhamaH
25 whom he gathered together with the workmen of like occupation, and said, “Sirs, you know that by this business we have our wealth.
sa tAn tatkarmmajIvinaH sarvvalOkAMzca samAhUya bhASitavAn hE mahEcchA EtEna mandiranirmmANEnAsmAkaM jIvikA bhavati, Etad yUyaM vittha;
26 You see and hear that not at Ephesus alone, but almost throughout all Asia, this Paul has persuaded and turned away many people, saying that they are no gods that are made with hands.
kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|
27 Not only is there danger that this our trade come into disrepute, but also that the temple of the great goddess Artemis will be counted as nothing and her majesty destroyed, whom all Asia and the world worships.”
tEnAsmAkaM vANijyasya sarvvathA hAnEH sambhavanaM kEvalamiti nahi, AziyAdEzasthai rvA sarvvajagatsthai rlOkaiH pUjyA yArtimI mahAdEvI tasyA mandirasyAvajnjAnasya tasyA aizvaryyasya nAzasya ca sambhAvanA vidyatE|
28 When they heard this they were filled with anger, and cried out, saying, “Great is Artemis of the Ephesians!”
EtAdRzIM kathAM zrutvA tE mahAkrOdhAnvitAH santa uccaiHkAraM kathitavanta iphiSIyAnAm arttimI dEvI mahatI bhavati|
29 The whole city was filled with confusion, and they rushed with one accord into the theater, having seized Gaius and Aristarchus, men of Macedonia, Paul’s companions in travel.
tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|
30 When Paul wanted to enter in to the people, the disciples didn’t allow him.
tataH paulO lOkAnAM sannidhiM yAtum udyatavAn kintu ziSyagaNastaM vAritavAn|
31 Certain also of the Asiarchs, being his friends, sent to him and begged him not to venture into the theater.
paulasyatmIyA AziyAdEzasthAH katipayAH pradhAnalOkAstasya samIpaM naramEkaM prESya tvaM raggabhUmiM mAgA iti nyavEdayan|
32 Some therefore cried one thing, and some another, for the assembly was in confusion. Most of them didn’t know why they had come together.
tatO nAnAlOkAnAM nAnAkathAkathanAt sabhA vyAkulA jAtA kiM kAraNAd EtAvatI janatAbhavat Etad adhikai rlOkai rnAjnjAyi|
33 They brought Alexander out of the multitude, the Jews putting him forward. Alexander beckoned with his hand, and would have made a defense to the people.
tataH paraM janatAmadhyAd yihUdIyairbahiSkRtaH sikandarO hastEna sagkEtaM kRtvA lOkEbhya uttaraM dAtumudyatavAn,
34 But when they perceived that he was a Jew, all with one voice for a time of about two hours cried out, “Great is Artemis of the Ephesians!”
kintu sa yihUdIyalOka iti nizcitE sati iphiSIyAnAm arttimI dEvI mahatIti vAkyaM prAyENa panjca daNPAn yAvad EkasvarENa lOkanivahaiH prOktaM|
35 When the town clerk had quieted the multitude, he said, “You men of Ephesus, what man is there who doesn’t know that the city of the Ephesians is temple keeper of the great goddess Artemis, and of the image which fell down from Zeus?
tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAH sarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAt patitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvE lOkAH kurvvanti, Etat kE na jAnanti?
36 Seeing then that these things can’t be denied, you ought to be quiet and to do nothing rash.
tasmAd EtatpratikUlaM kEpi kathayituM na zaknuvanti, iti jnjAtvA yuSmAbhiH susthiratvEna sthAtavyam avivicya kimapi karmma na karttavyanjca|
37 For you have brought these men here, who are neither robbers of temples nor blasphemers of your goddess.
yAn EtAn manuSyAn yUyamatra samAnayata tE mandiradravyApahArakA yuSmAkaM dEvyA nindakAzca na bhavanti|
38 If therefore Demetrius and the craftsmen who are with him have a matter against anyone, the courts are open and there are proconsuls. Let them press charges against one another.
yadi kanjcana prati dImItriyasya tasya sahAyAnAnjca kAcid Apatti rvidyatE tarhi pratinidhilOkA vicArasthAnanjca santi, tE tat sthAnaM gatvA uttarapratyuttarE kurvvantu|
39 But if you seek anything about other matters, it will be settled in the regular assembly.
kintu yuSmAkaM kAcidaparA kathA yadi tiSThati tarhi niyamitAyAM sabhAyAM tasyA niSpatti rbhaviSyati|
40 For indeed we are in danger of being accused concerning today’s riot, there being no cause. Concerning it, we wouldn’t be able to give an account of this commotion.”
kintvEtasya virOdhasyOttaraM yEna dAtuM zaknum EtAdRzasya kasyacit kAraNasyAbhAvAd adyatanaghaTanAhEtO rAjadrOhiNAmivAsmAkam abhiyOgO bhaviSyatIti zagkA vidyatE|
41 When he had thus spoken, he dismissed the assembly.
iti kathayitvA sa sabhAsthalOkAn visRSTavAn|

< Acts 19 >