< Acts 14 >

1 In Iconium, they entered together into the synagogue of the Jews, and so spoke that a great multitude both of Jews and of Greeks believed.
tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa. m bhajanabhavana. m gatvaa yathaa bahavo yihuudiiyaa anyade"siiyalokaa"sca vya"svasan taad. r"sii. m kathaa. m kathitavantau|
2 But the disbelieving Jews stirred up and embittered the souls of the Gentiles against the brothers.
kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav. rtti. m graahayitvaa bhraat. rga. na. m prati te. saa. m vaira. m janitavanta. h|
3 Therefore they stayed there a long time, speaking boldly in the Lord, who testified to the word of his grace, granting signs and wonders to be done by their hands.
ata. h svaanugrahakathaayaa. h pramaa. na. m datvaa tayo rhastai rbahulak. sa. nam adbhutakarmma ca praakaa"sayad ya. h prabhustasya kathaa ak. sobhena pracaaryya tau tatra bahudinaani samavaati. s.thetaa. m|
4 But the multitude of the city was divided. Part sided with the Jews and part with the apostles.
kintu kiyanto lokaa yihuudiiyaanaa. m sapak. saa. h kiyanto lokaa. h preritaanaa. m sapak. saa jaataa. h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|
5 When some of both the Gentiles and the Jews, with their rulers, made a violent attempt to mistreat and stone them,
anyade"siiyaa yihuudiiyaaste. saam adhipataya"sca dauraatmya. m kutvaa tau prastarairaahantum udyataa. h|
6 they became aware of it and fled to the cities of Lycaonia, Lystra, Derbe, and the surrounding region.
tau tadvaarttaa. m praapya palaayitvaa lukaayaniyaade"sasyaantarvvarttilustraadarbbo
7 There they preached the Good News.
tatsamiipasthade"sa nca gatvaa tatra susa. mvaada. m pracaarayataa. m|
8 At Lystra a certain man sat, impotent in his feet, a cripple from his mother’s womb, who never had walked.
tatrobhayapaadayo"scalana"saktihiino janmaarabhya kha nja. h kadaapi gamana. m naakarot etaad. r"sa eko maanu. so lustraanagara upavi"sya paulasya kathaa. m "srutavaan|
9 He was listening to Paul speaking, who, fastening eyes on him and seeing that he had faith to be made whole,
etasmin samaye paulastamprati d. r.s. ti. m k. rtvaa tasya svaasthye vi"svaasa. m viditvaa proccai. h kathitavaan
10 said with a loud voice, “Stand upright on your feet!” He leaped up and walked.
padbhyaamutti. s.than. rju rbhava|tata. h sa ullampha. m k. rtvaa gamanaagamane kutavaan|
11 When the multitude saw what Paul had done, they lifted up their voice, saying in the language of Lycaonia, “The gods have come down to us in the likeness of men!”
tadaa lokaa. h paulasya tat kaaryya. m vilokya lukaayaniiyabhaa. sayaa proccai. h kathaametaa. m kathitavanta. h, devaa manu. syaruupa. m dh. rtvaasmaaka. m samiipam avaarohan|
12 They called Barnabas “Jupiter”, and Paul “Mercury”, because he was the chief speaker.
te bar. nabbaa. m yuupitaram avadan paula"sca mukhyo vaktaa tasmaat ta. m markuriyam avadan|
13 The priest of Jupiter, whose temple was in front of their city, brought oxen and garlands to the gates, and would have made a sacrifice along with the multitudes.
tasya nagarasya sammukhe sthaapitasya yuupitaravigrahasya yaajako v. r.saan pu. spamaalaa"sca dvaarasamiipam aaniiya lokai. h sarddha. m taavuddi"sya samuts. rjya daatum udyata. h|
14 But when the apostles, Barnabas and Paul, heard of it, they tore their clothes and sprang into the multitude, crying out,
tadvaarttaa. m "srutvaa bar. nabbaapaulau sviiyavastraa. ni chitvaa lokaanaa. m madhya. m vegena pravi"sya proccai. h kathitavantau,
15 “Men, why are you doing these things? We also are men of the same nature as you, and bring you good news, that you should turn from these vain things to the living God, who made the sky, the earth, the sea, and all that is in them;
he mahecchaa. h kuta etaad. r"sa. m karmma kurutha? aavaamapi yu. smaad. r"sau sukhadu. hkhabhoginau manu. syau, yuyam etaa. h sarvvaa v. rthaakalpanaa. h parityajya yathaa gaga. navasundharaajalanidhiinaa. m tanmadhyasthaanaa. m sarvve. saa nca sra. s.taaramamaram ii"svara. m prati paraavarttadhve tadartham aavaa. m yu. smaaka. m sannidhau susa. mvaada. m pracaarayaava. h|
16 who in the generations gone by allowed all the nations to walk in their own ways.
sa ii"svara. h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati. m dattavaan,
17 Yet he didn’t leave himself without witness, in that he did good and gave you rains from the sky and fruitful seasons, filling our hearts with food and gladness.”
tathaapi aakaa"saat toyavar. sa. nena naanaaprakaara"sasyotpatyaa ca yu. smaaka. m hitai. sii san bhak. syairaananadena ca yu. smaakam anta. hkara. naani tarpayan taani daanaani nijasaak. sisvaruupaa. ni sthapitavaan|
18 Even saying these things, they hardly stopped the multitudes from making a sacrifice to them.
kintu taad. r"saayaa. m kathaayaa. m kathitaayaamapi tayo. h samiipa utsarjanaat lokanivaha. m praaye. na nivarttayitu. m naa"saknutaam|
19 But some Jews from Antioch and Iconium came there, and having persuaded the multitudes, they stoned Paul and dragged him out of the city, supposing that he was dead.
aantiyakhiyaa-ikaniyanagaraabhyaa. m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula. m prastarairaaghnan tena sa m. rta iti vij naaya nagarasya bahistam aak. r.sya niitavanta. h|
20 But as the disciples stood around him, he rose up, and entered into the city. On the next day he went out with Barnabas to Derbe.
kintu "si. syaga. ne tasya caturdi"si ti. s.thati sati sa svayam utthaaya punarapi nagaramadhya. m praavi"sat tatpare. ahani bar. nabbaasahito darbbiinagara. m gatavaan|
21 When they had preached the Good News to that city and had made many disciples, they returned to Lystra, Iconium, and Antioch,
tatra susa. mvaada. m pracaaryya bahulokaan "si. syaan k. rtvaa tau lustraam ikaniyam aantiyakhiyaa nca paraav. rtya gatau|
22 strengthening the souls of the disciples, exhorting them to continue in the faith, and that through many afflictions we must enter into God’s Kingdom.
bahudu. hkhaani bhuktvaapii"svararaajya. m prave. s.tavyam iti kaara. naad dharmmamaarge sthaatu. m vinaya. m k. rtvaa "si. syaga. nasya mana. hsthairyyam akurutaa. m|
23 When they had appointed elders for them in every assembly, and had prayed with fasting, they commended them to the Lord on whom they had believed.
ma. n.daliinaa. m praaciinavargaan niyujya praarthanopavaasau k. rtvaa yatprabhau te vya"svasan tasya haste taan samarpya
24 They passed through Pisidia and came to Pamphylia.
pisidiyaamadhyena paamphuliyaade"sa. m gatavantau|
25 When they had spoken the word in Perga, they went down to Attalia.
pa"scaat pargaanagara. m gatvaa susa. mvaada. m pracaaryya attaaliyaanagara. m prasthitavantau|
26 From there they sailed to Antioch, from where they had been committed to the grace of God for the work which they had fulfilled.
tasmaat samudrapathena gatvaa taabhyaa. m yat karmma sampanna. m tatkarmma saadhayitu. m yannagare dayaalorii"svarasya haste samarpitau jaatau tad aantiyakhiyaanagara. m gatavantaa|
27 When they had arrived and had gathered the assembly together, they reported all the things that God had done with them, and that he had opened a door of faith to the nations.
tatropasthaaya tannagarasthama. n.dalii. m sa. mg. rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare. na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav. rttaantaan taan j naapitavantau|
28 They stayed there with the disciples for a long time.
tatastau "siryyai. h saarddha. m tatra bahudinaani nyavasataam|

< Acts 14 >