< Acts 11 >

1 Now the apostles and the brothers who were in Judea heard that the Gentiles had also received the word of God.
ittha. m bhinnade"siiyalokaa apii"svarasya vaakyam ag. rhlan imaa. m vaarttaa. m yihuudiiyade"sasthapreritaa bhraat. rga. na"sca "srutavanta. h|
2 When Peter had come up to Jerusalem, those who were of the circumcision contended with him,
tata. h pitare yiruu"saalamnagara. m gatavati tvakchedino lokaastena saha vivadamaanaa avadan,
3 saying, “You went in to uncircumcised men and ate with them!”
tvam atvakchedilokaanaa. m g. rha. m gatvaa tai. h saarddha. m bhuktavaan|
4 But Peter began, and explained to them in order, saying,
tata. h pitara aadita. h krama"sastatkaaryyasya sarvvav. rttaantamaakhyaatum aarabdhavaan|
5 “I was in the city of Joppa praying, and in a trance I saw a vision: a certain container descending, like it was a great sheet let down from heaven by four corners. It came as far as me.
yaaphonagara ekadaaha. m praarthayamaano muurcchita. h san dar"sanena catur. su ko. ne. su lambanamaana. m v. rhadvastramiva paatramekam aakaa"sadavaruhya mannika. tam aagacchad apa"syam|
6 When I had looked intently at it, I considered, and saw the four-footed animals of the earth, wild animals, creeping things, and birds of the sky.
pa"scaat tad ananyad. r.s. tyaa d. r.s. tvaa vivicya tasya madhye naanaaprakaaraan graamyavanyapa"suun urogaamikhecaraa. m"sca d. r.s. tavaan;
7 I also heard a voice saying to me, ‘Rise, Peter, kill and eat!’
he pitara tvamutthaaya gatvaa bhu. mk. sva maa. m sambodhya kathayanta. m "sabdameka. m "srutavaa. m"sca|
8 But I said, ‘Not so, Lord, for nothing unholy or unclean has ever entered into my mouth.’
tatoha. m pratyavada. m, he prabho nettha. m bhavatu, yata. h ki ncana ni. siddham a"suci dravya. m vaa mama mukhamadhya. m kadaapi na praavi"sat|
9 But a voice answered me the second time out of heaven, ‘What God has cleansed, don’t you call unclean.’
aparam ii"svaro yat "suci k. rtavaan tanni. siddha. m na jaaniihi dvi rmaampratiid. r"sii vihaayasiiyaa vaa. nii jaataa|
10 This was done three times, and all were drawn up again into heaven.
tririttha. m sati tat sarvva. m punaraakaa"sam aak. r.s. ta. m|
11 Behold, immediately three men stood before the house where I was, having been sent from Caesarea to me.
pa"scaat kaisariyaanagaraat trayo janaa mannika. ta. m pre. sitaa yatra nive"sane sthitoha. m tasmin samaye tatropaati. s.than|
12 The Spirit told me to go with them without discriminating. These six brothers also accompanied me, and we entered into the man’s house.
tadaa ni. hsandeha. m tai. h saarddha. m yaatum aatmaa maamaadi. s.tavaan; tata. h para. m mayaa sahaite. su. sa. dbhraat. r.su gate. su vaya. m tasya manujasya g. rha. m praavi"saama|
13 He told us how he had seen the angel standing in his house and saying to him, ‘Send to Joppa and get Simon, who is called Peter,
sosmaaka. m nika. te kathaametaam akathayat ekadaa duuta eka. h pratyak. siibhuuya mama g. rhamadhye ti. s.tan maamityaaj naapitavaan, yaaphonagara. m prati lokaan prahitya pitaranaamnaa vikhyaata. m "simonam aahuuyaya;
14 who will speak to you words by which you will be saved, you and all your house.’
tatastava tvadiiyaparivaaraa. naa nca yena paritraa. na. m bhavi. syati tat sa upadek. syati|
15 As I began to speak, the Holy Spirit fell on them, even as on us at the beginning.
aha. m taa. m kathaamutthaapya kathitavaan tena prathamam asmaakam upari yathaa pavitra aatmaavaruu. dhavaan tathaa te. saamapyupari samavaruu. dhavaan|
16 I remembered the word of the Lord, how he said, ‘John indeed baptized in water, but you will be baptized in the Holy Spirit.’
tena yohan jale majjitavaan iti satya. m kintu yuuya. m pavitra aatmani majjitaa bhavi. syatha, iti yadvaakya. m prabhuruditavaan tat tadaa mayaa sm. rtam|
17 If then God gave to them the same gift as us when we believed in the Lord Jesus Christ, who was I, that I could withstand God?”
ata. h prabhaa yii"sukhrii. s.te pratyayakaari. no ye vayam asmabhyam ii"svaro yad dattavaan tat tebhyo lokebhyopi dattavaan tata. h koha. m? kimaham ii"svara. m vaarayitu. m "saknomi?
18 When they heard these things, they held their peace and glorified God, saying, “Then God has also granted to the Gentiles repentance to life!”
kathaametaa. m "sruvaa te k. saantaa ii"svarasya gu. naan anukiirttya kathitavanta. h, tarhi paramaayu. hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana. hparivarttanaruupa. m daanam adaat|
19 They therefore who were scattered abroad by the oppression that arose about Stephen traveled as far as Phoenicia, Cyprus, and Antioch, speaking the word to no one except to Jews only.
stiphaana. m prati upadrave gha. tite ye vikiir. naa abhavan tai phainiikiikupraantiyakhiyaasu bhramitvaa kevalayihuudiiyalokaan vinaa kasyaapyanyasya samiipa ii"svarasya kathaa. m na praacaarayan|
20 But there were some of them, men of Cyprus and Cyrene, who, when they had come to Antioch, spoke to the Hellenists, preaching the Lord Jesus.
apara. m te. saa. m kupriiyaa. h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara. m gatvaa yuunaaniiyalokaanaa. m samiipepi prabhoryii"so. h kathaa. m praacaarayan|
21 The hand of the Lord was with them, and a great number believed and turned to the Lord.
prabho. h karaste. saa. m sahaaya aasiit tasmaad aneke lokaa vi"svasya prabhu. m prati paraavarttanta|
22 The report concerning them came to the ears of the assembly which was in Jerusalem. They sent out Barnabas to go as far as Antioch,
iti vaarttaayaa. m yiruu"saalamasthama. n.daliiyalokaanaa. m kar. nagocariibhuutaayaam aantiyakhiyaanagara. m gantu te bar. nabbaa. m prairayan|
23 who, when he had come, and had seen the grace of God, was glad. He exhorted them all, that with purpose of heart they should remain near to the Lord.
tato bar. nabbaastatra upasthita. h san ii"svarasyaanugrahasya phala. m d. r.s. tvaa saanando jaata. h,
24 For he was a good man, and full of the Holy Spirit and of faith, and many people were added to the Lord.
sa svaya. m saadhu rvi"svaasena pavitre. naatmanaa ca paripuur. na. h san ganoni. s.tayaa prabhaavaasthaa. m karttu. m sarvvaan upadi. s.tavaan tena prabho. h "si. syaa aneke babhuuvu. h|
25 Barnabas went out to Tarsus to look for Saul.
"se. se "saula. m m. rgayitu. m bar. nabbaastaar. sanagara. m prasthitavaan| tatra tasyodde"sa. m praapya tam aantiyakhiyaanagaram aanayat;
26 When he had found him, he brought him to Antioch. For a whole year they were gathered together with the assembly, and taught many people. The disciples were first called Christians in Antioch.
tatastau ma. n.daliisthalokai. h sabhaa. m k. rtvaa sa. mvatsarameka. m yaavad bahulokaan upaadi"sataa. m; tasmin aantiyakhiyaanagare "si. syaa. h prathama. m khrii. s.tiiyanaamnaa vikhyaataa abhavan|
27 Now in these days, prophets came down from Jerusalem to Antioch.
tata. h para. m bhavi. syadvaadiga. ne yiruu"saalama aantiyakhiyaanagaram aagate sati
28 One of them named Agabus stood up and indicated by the Spirit that there should be a great famine all over the world, which also happened in the days of Claudius.
aagaabanaamaa te. saameka utthaaya aatmana. h "sik. sayaa sarvvade"se durbhik. sa. m bhavi. syatiiti j naapitavaan; tata. h klaudiyakaisarasyaadhikaare sati tat pratyak. sam abhavat|
29 As any of the disciples had plenty, each determined to send relief to the brothers who lived in Judea;
tasmaat "si. syaa ekaika"sa. h svasva"saktyanusaarato yihuudiiyade"sanivaasinaa. m bhrat. r.naa. m dinayaapanaartha. m dhana. m pre. sayitu. m ni"scitya
30 which they also did, sending it to the elders by the hands of Barnabas and Saul.
bar. nabbaa"saulayo rdvaaraa praaciinalokaanaa. m samiipa. m tat pre. sitavanta. h|

< Acts 11 >