< 2 Peter 1 >

1 Simon Peter, a servant and apostle of Jesus Christ, to those who have obtained a like precious faith with us in the righteousness of our God and Savior, Jesus Christ:
ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।
2 Grace to you and peace be multiplied in the knowledge of God and of Jesus our Lord,
ईश्वरस्यास्माकं प्रभो र्यीशोश्च तत्वज् नानेन युष्मास्वनुग्रहशान्त्यो र्बाहुल्यं वर्त्ततां।
3 seeing that his divine power has granted to us all things that pertain to life and godliness, through the knowledge of him who called us by his own glory and virtue,
जीवनार्थम् ईश्वरभक्त्यर्थ न्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज् नानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती।
4 by which he has granted to us his precious and exceedingly great promises; that through these you may become partakers of the divine nature, having escaped from the corruption that is in the world by lust.
तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज् ना दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।
5 Yes, and for this very cause adding on your part all diligence, in your faith supply moral excellence; and in moral excellence, knowledge;
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये j नानं
6 and in knowledge, self-control; and in self-control, perseverance; and in perseverance, godliness;
j नान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्
7 and in godliness, brotherly affection; and in brotherly affection, love.
Ishvarabhaktau bhrAtR^isnehe cha prema yu Nkta|
8 For if these things are yours and abound, they make you to not be idle or unfruitful in the knowledge of our Lord Jesus Christ.
एतानि यदि युष्मासु विद्यन्ते वर्द्धन्ते च तर्ह्यस्मत्प्रभो र्यीशुख्रीष्टस्य तत्त्वज् नाने युष्मान् अलसान् निष्फलांश्च न स्थापयिष्यन्ति।
9 For he who lacks these things is blind, seeing only what is near, having forgotten the cleansing from his old sins.
किन्त्वेतानि यस्य न विद्यन्ते सो. अन्धो मुद्रितलोचनः स्वकीयपूर्व्वपापानां मार्ज्जनस्य विस्मृतिं गतश्च।
10 Therefore, brothers, be more diligent to make your calling and election sure. For if you do these things, you will never stumble.
तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।
11 For thus you will be richly supplied with the entrance into the eternal Kingdom of our Lord and Savior, Jesus Christ. (aiōnios g166)
यतो. अनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे। (aiōnios g166)
12 Therefore I will not be negligent to remind you of these things, though you know them and are established in the present truth.
यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।
13 I think it right, as long as I am in this tent, to stir you up by reminding you,
यावद् एतस्मिन् दूष्ये तिष्ठामि तावद् युष्मान् स्मारयन् प्रबोधयितुं विहितं मन्ये।
14 knowing that the putting off of my tent comes swiftly, even as our Lord Jesus Christ made clear to me.
यतो. अस्माकं प्रभु र्यीशुख्रीष्टो मां यत् j नापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि।
15 Yes, I will make every effort that you may always be able to remember these things even after my departure.
मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये।
16 For we didn’t follow cunningly devised fables when we made known to you the power and coming of our Lord Jesus Christ, but we were eyewitnesses of his majesty.
यतो. अस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमन न्च युष्मान् j नापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।
17 For he received from God the Father honor and glory when the voice came to him from the Majestic Glory, “This is my beloved Son, in whom I am well pleased.”
यतः स पितुरीश्वराद् गौरवं प्रशंसा न्च प्राप्तवान् विशेषतो महिमयुक्ततेजोमध्याद् एतादृशी वाणी तं प्रति निर्गतवती, यथा, एष मम प्रियपुत्र एतस्मिन् मम परमसन्तोषः।
18 We heard this voice come out of heaven when we were with him on the holy mountain.
स्वर्गात् निर्गतेयं वाणी पवित्रपर्व्वते तेन सार्द्धं विद्यमानैरस्माभिरश्रावि।
19 We have the more sure word of prophecy; and you do well that you heed it as to a lamp shining in a dark place, until the day dawns and the morning star arises in your hearts,
अपरम् अस्मत्समीपे दृढतरं भविष्यद्वाक्यं विद्यते यूय न्च यदि दिनारम्भं युष्मन्मनःसु प्रभातीयनक्षत्रस्योदय न्च यावत् तिमिरमये स्थाने ज्वलन्तं प्रदीपमिव तद् वाक्यं सम्मन्यध्वे तर्हि भद्रं करिष्यथ।
20 knowing this first, that no prophecy of Scripture is of private interpretation.
शास्त्रीयं किमपि भविष्यद्वाक्यं मनुष्यस्य स्वकीयभावबोधकं नहि, एतद् युष्माभिः सम्यक् j नायतां।
21 For no prophecy ever came by the will of man, but holy men of God spoke, being moved by the Holy Spirit.
यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।

< 2 Peter 1 >