< 2 Corinthians 3 >

1 Are we beginning again to commend ourselves? Or do we need, as do some, letters of commendation to you or from you?
vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahē? yuṣmān prati yuṣmattō vā parēṣāṁ kēṣāñcid ivāsmākamapi kiṁ praśaṁsāpatrēṣu prayōjanam āstē?
2 You are our letter, written in our hearts, known and read by all men,
yūyamēvāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇēṣu likhitaṁ sarvvamānavaiśca jñēyaṁ paṭhanīyañca|
3 being revealed that you are a letter of Christ, served by us, written not with ink, but with the Spirit of the living God; not in tablets of stone, but in tablets that are hearts of flesh.
yatō 'smābhiḥ sēvitaṁ khrīṣṭasya patraṁ yūyapēva, tacca na masyā kintvamarasyēśvarasyātmanā likhitaṁ pāṣāṇapatrēṣu tannahi kintu kravyamayēṣu hr̥tpatrēṣu likhitamiti suspaṣṭaṁ|
4 Such confidence we have through Christ toward God,
khrīṣṭēnēśvaraṁ pratyasmākam īdr̥śō dr̥ḍhaviśvāsō vidyatē;
5 not that we are sufficient of ourselves to account anything as from ourselves; but our sufficiency is from God,
vayaṁ nijaguṇēna kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyatē|
6 who also made us sufficient as servants of a new covenant, not of the letter but of the Spirit. For the letter kills, but the Spirit gives life.
tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|
7 But if the service of death, written engraved on stones, came with glory, so that the children of Israel could not look steadfastly on the face of Moses for the glory of his face, which was passing away,
akṣarai rvilikhitapāṣāṇarūpiṇī yā mr̥tyōḥ sēvā sā yadīdr̥k tējasvinī jātā yattasyācirasthāyinastējasaḥ kāraṇāt mūsasō mukham isrāyēlīyalōkaiḥ saṁdraṣṭuṁ nāśakyata,
8 won’t service of the Spirit be with much more glory?
tarhyātmanaḥ sēvā kiṁ tatō'pi bahutējasvinī na bhavēt?
9 For if the service of condemnation has glory, the service of righteousness exceeds much more in glory.
daṇḍajanikā sēvā yadi tējōyuktā bhavēt tarhi puṇyajanikā sēvā tatō'dhikaṁ bahutējōyuktā bhaviṣyati|
10 For most certainly that which has been made glorious has not been made glorious in this respect, by reason of the glory that surpasses.
ubhayōstulanāyāṁ kr̥tāyām ēkasyāstējō dvitīyāyāḥ prakharatarēṇa tējasā hīnatējō bhavati|
11 For if that which passes away was with glory, much more that which remains is in glory.
yasmād yat lōpanīyaṁ tad yadi tējōyuktaṁ bhavēt tarhi yat cirasthāyi tad bahutaratējōyuktamēva bhaviṣyati|
12 Having therefore such a hope, we use great boldness of speech,
īdr̥śīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|
13 and not as Moses, who put a veil on his face so that the children of Israel wouldn’t look steadfastly on the end of that which was passing away.
isrāyēlīyalōkā yat tasya lōpanīyasya tējasaḥ śēṣaṁ na vilōkayēyustadarthaṁ mūsā yādr̥g āvaraṇēna svamukham ācchādayat vayaṁ tādr̥k na kurmmaḥ|
14 But their minds were hardened, for until this very day at the reading of the old covenant the same veil remains, because in Christ it passes away.
tēṣāṁ manāṁsi kaṭhinībhūtāni yatastēṣāṁ paṭhanasamayē sa purātanō niyamastēnāvaraṇēnādyāpi pracchannastiṣṭhati|
15 But to this day, when Moses is read, a veil lies on their heart.
tacca na dūrībhavati yataḥ khrīṣṭēnaiva tat lupyatē| mūsasaḥ śāstrasya pāṭhasamayē'dyāpi tēṣāṁ manāṁsi tēnāvaraṇēna pracchādyantē|
16 But whenever someone turns to the Lord, the veil is taken away.
kintu prabhuṁ prati manasi parāvr̥ttē tad āvaraṇaṁ dūrīkāriṣyatē|
17 Now the Lord is the Spirit; and where the Spirit of the Lord is, there is liberty.
yaḥ prabhuḥ sa ēva sa ātmā yatra ca prabhōrātmā tatraiva muktiḥ|
18 But we all, with unveiled face seeing the glory of the Lord as in a mirror, are transformed into the same image from glory to glory, even as from the Lord, the Spirit.
vayañca sarvvē'nācchāditēnāsyēna prabhōstējasaḥ pratibimbaṁ gr̥hlanta ātmasvarūpēṇa prabhunā rūpāntarīkr̥tā varddhamānatējōyuktāṁ tāmēva pratimūrttiṁ prāpnumaḥ|

< 2 Corinthians 3 >